ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                        2. Pañcattayasuttavaṇṇanā
      [21] Evamme sutanti pañcattayasuttaṃ. Tattha eketi ekacce.
Samaṇabrāhmaṇāti paribbajupagatabhāvena samaṇā, jātiyā brāhmaṇā, lokena vā
samaṇāti ca brāhmaṇāti ca evaṃ sammatā. Aparantaṃ kappetvā vikappetvā
gaṇhantīti aparantakappikā. Aparantakappo vā etesaṃ atthītipi aparantakappikā.
Ettha ca antoti "sakkāyo kho āvuso eko anto"tiādīsu viya idha
koṭṭhāso adhippeto. Kappāti taṇhādiṭṭhiyo. Vuttampi cetaṃ "kappoti udānato
dve kappā taṇhākappo ca diṭṭhikappo cā"ti. 1- Tasmā taṇhādiṭṭhivasena
anāgataṃ khandhakoṭṭhāsaṃ kappetvā pakappetvā ṭhitāti aparantakappikāti evamattha
attho daṭṭhabbo. Tesaṃ evaṃ aparantaṃ kappetvā ṭhitānaṃ punappunaṃ uppajjanavasena
aparantameva anugatā diṭṭhīti aparantānudiṭṭhino. Te evaṃdiṭṭhino taṃ aparantaṃ
ārabbha āgamma paṭicca aññampi janaṃ diṭṭhigatikaṃ karontā anekavihitāni
adhimuttipadāni 2- abhivadanti. Anekavihitānīti anekavidhāni. Adhimuttipadānīti
adhivacanapadāni. Athavā bhūtamatthaṃ adhibhavitvā yathāsabhāvato aggahetvā vattanato
adhimuttiyoti diṭṭhiyo vuccanti, adhimuttīnaṃ padāni adhimuttipadāni,
diṭṭhidīpakāni vacanānīti attho.
@Footnote: 1 khu. mahā. 29/136, 138/115, 116 (syā)     2 cha.Ma. adhivuttipadāni
      Saññīti saññāsamaṅgī. Arogoti nicco. Ittheketi itthaṃ eke,
evameketi attho. Iminā soḷasa saññīvādā kathitā. Asaññīti iminā aṭṭha
asaññīvādā, nevasaññīnāsaññīti iminā aṭṭha nevasaññīnāsaññīvādā, sato
vā pana sattassāti iminā satta ucchedavādā. Tattha satoti vijjamānassa.
Ucchedanti upacchedaṃ. Vināsanti adassanaṃ. Vibhavanti bhavavigamaṃ. Sabbānetāni
aññamaññavevacanāneva. Diṭṭhadhammanibbānaṃ vāti iminā pañca diṭṭhadhammanibbānavādā
kathitā. Tattha diṭṭhadhammoti paccakkhadhammo vuccati, tattha tattha
paṭiladdhaattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, tasmiṃyeva
attabhāve dukkhavūpasamanti attho. Santaṃ vāti saññītiādivasena tīhākārehi
santaṃ. Tīṇi hontīti saññī attātiādīni santaattavasena ekaṃ, itarāni dveti
evaṃ tīṇi.
      [22] Rūpiṃ vāti karajarūpena vā kasiṇarūpena vā rūpiṃ. Tattha lābhī
kasiṇarūpaṃ attāti gaṇhāti. Takkī ubhopi rūpāni gaṇhātiyeva. Arūpinti
arūpasamāpattinimittaṃ vā, ṭhapetvā saññākkhandhaṃ 1- sesaarūpadhamme vā attāti
paññapentā lābhinopi takkikāpi evaṃ paññapenti. Tatiyadiṭṭhi pana missakagāhavasena
pavattā, catutthā takkagāheneva. Dutiyacatukke paṭhamadiṭṭhi samāpannakavādena 2-
kathitā, dutiyadiṭṭhi asamāpannakavādena, tatiyadiṭṭhi suppamattena vā sarāvamattena
vā 3- kasiṇaparikammavasena, catutthadiṭṭhi vipulakasiṇavasena kathitāti veditabbā.
      Etaṃ vā panetesaṃ upātivattatanti saññīti padena saṅkhepato vuttaṃ.
Saññāsattakaṃ atikkantānanti attho. Apare aṭṭhakanti vadanti. Tadubhayaṃ parato
āvibhavissati. Ayaṃ panettha saṅkhepattho:- keci hi etā 4- satta vā aṭṭha vā
saññā samatikkamituṃ sakkonti, keci pana na sakkonti. Tattha ye sakkonti
teva gahitā. Tesaṃ pana ekesaṃ upātivattataṃ atikkamituṃ sakkontānaṃ yathāpi
nāma gaṅgaṃ otiṇṇesu manussesu eko dīghavāpiṃ gantvā tiṭṭheyya, eko tato
@Footnote: 1 ka. pañcakkhandhaṃ      2 cha.Ma. samāpannakavāre, evamuparipi, su. vi. 1/76, 77/110
@3 Sī. suppamattaṃ vā sarāvamattaṃ vā              4 ka. ettha
Paraṃ mahāgāmaṃ, evameva eke viññāṇañcāyatanaṃ appamāṇaṃ āneñjanti
vatvā tiṭṭhanti, eke ākiñcaññāyatanaṃ. Tattha viññāṇañcāyatanaṃ tāva dassetuṃ
viññāṇakasiṇameketi vuttaṃ. Parato "ākiñcaññāyatanameke"ti vakkhati. Tayidanti
taṃ idaṃ diṭṭhigatañca diṭṭhipaccayañca diṭṭhārammaṇañca. Tathāgato abhijānātīti
iminā paccayena idaṃ nāma dassanaṃ gahitanti abhivisiṭṭhena ñāṇena jānāti.
      Idāni tadeva vitthārento ye kho te bhontotiādimāha. Yā vā
panetesaṃ saññānanti yā vā pana etāsaṃ "yadi rūpasaññānan"ti evaṃ 1-
vuttasaññānaṃ. Parisuddhāti nirupakkilesā. Paramāti uttamā. Aggāti seṭṭhā.
Anuttariyā akkhāyatīti asadisā kathiyati. Yadi rūpasaññānanti iminā catasso
rūpāvacarasaññā kathitā. Yadi arūpasaññānanti iminā ākāsānañcāyatana-
viññāṇañcāyatanasaññā. Itarehi pana dvīhi padehi samāpannakavāro ca asamāpannakavāro
ca kathitoti evametā koṭṭhāsato aṭṭha, atthato pana satta saññā honti.
Samāpannakavāro hi purimāhi chahi saṅgahitoyeva. 2- Tayidaṃ saṅkhatanti taṃ idaṃ
sabbampi saññāgataṃ saddhiṃ diṭṭhigatena saṅkhataṃ paccayehi samāgantvā kataṃ.
Oḷārikanti saṅkhatattāva oḷārikaṃ. Atthi kho pana saṅkhārānaṃ nirodhoti etesaṃ
pana saṅkhatanti vuttānaṃ saṅkhārānaṃ nirodhoti saṅkhātaṃ nibbānaṃ nāma atthi.
Atthetanti iti viditvāti taṃ kho pana nibbānaṃ "atthi etan"ti evaṃ jānitvā.
Tassa nissaraṇadassāvīti tassa saṅkhatassa nissaraṇadassī nibbānadasSī. Tathāgato
tadupātivattoti taṃ saṅkhataṃ atikkanto 3- samatikkantoti attho.
      [23] Tatrāti tesu aṭṭhasu asaññīvādesu. Rūpiṃ vātiādīni saññīvāde
vuttanayeneva veditabbāni. Ayañca yasmā asaññīvādo, tasmā idha dutiyaṃ catukkaṃ
na vuttaṃ. Paṭikkosantīti paṭibāhanti paṭisedhenti. Saññā rogotiādīsu
ābādhaṭṭhena rogo, sadosaṭṭhena gaṇḍo, anupaviṭṭhaṭṭhena sallaṃ. Āgatiṃ vā gatiṃ
vātiādīsu paṭisandhivasena āgatiṃ, cutivasena gatiṃ, cavanavasena cutiṃ, upapajjanavasena
upapattiṃ, punappunaṃ uppajjitvā aparāparaṃ vaḍḍhanavasena vuḍḍhiṃ viruḷhiṃ vepullaṃ.
@Footnote: 1 Sī. saññānanti evaṃ      2 Sī. purimābhijātisaṅgahitoyeva    3 Ma. atikkamatthe
Kāmaṃ catuvokārabhave rūpaṃ vināpi viññāṇassa pavatti atthi, sese pana tayo
khandhe vinā natthi. Ayaṃ pana pañho pañcavokārabhavavasena kathito. Pañcavokārehi
ettake khandhe vinā viññāṇassa pavatti nāma natthi. Vitaṇḍavādī panettha
"aññatra rūpā"tiādivacanato arūpabhavepi rūpaṃ, asaññībhave ca viññāṇaṃ atthi,
tathā nirodhasamāpannassā"ti vadati. So vattabbo:- byañjanacchāyāya ce
atthaṃ paṭibāhasi, āgatiṃ vātiādivacanato taṃ viññāṇaṃ 1- pakkhidvipadacatuppadā viya
uppatitvāpi gacchati, padasāpi gacchati, govisāṇavalliādīni 2- viya ca vaḍḍhatīti
āpajjati. Ye ca bhagavatā anekasatesu suttesu tayo bhavā vuttā, te arūpabhavassa
abhāvā dveva āpajjanti. Tasmā mā evaṃ avaca, yathāvuttamatthaṃ dhārehīti.
      [24] Tatrāti aṭṭhasu nevasaññīnāsaññīvādesu bhummaṃ. Idhāpi rūpiṃ
vātiādīni vuttanayeneva veditabbāni. Asaññā sammohoti nissaññabhavo
nāmesa sammohaṭṭhānaṃ. Yo hi kiñci na jānāti, taṃ asaññī esoti vadanti.
Diṭṭhasutamutaviññātabbasaṅkhāramattenāti diṭṭhaviññātabbamattena
sutaviññātabbamattena mutaviññātabbamattena. Ettha ca vijānātīti viññātabbaṃ,
diṭṭhasutamutaviññātabbamattena pañcadvārikasaññāpavattimattenāti ayaṃ hi ettha
attho. Saṅkhāramattenāti oḷārikasaṅkhārappavattimattenāti attho. Etassāyatanassāti
etassa nevasaññānāsaññāyatanassa. Upasampadanti paṭilābhaṃ. Byasanaṃ hetanti
vināso so hesa, vuṭṭhānaṃ hetanti attho. Pañcadvārikasaññāpavattañhi
oḷārikasaṅkhārappavattaṃ vā appavattaṃ katvā taṃ samāpajjitabbaṃ. Tassa pana
pavattena tato vuṭṭhānaṃ hotīti dasseti. Saṅkhārasamāpattipattabbamakkhāyatīti
oḷārikasaṅkhārappavattiyā pattabbanti na akkhāyati. Saṅkhārāvasesasamāpatti-
pattabbanti saṅkhārānaṃyeva avasesā bhāvanāvasena sabbasukhumabhāvaṃ pattā saṅkhārā,
tesaṃ pavattiyā etaṃ pattabbanti attho. Evarūpesu hi saṅkhāresu pavattesu etaṃ
pattabbaṃ nāma hoti. Tayidanti taṃ idaṃ etaṃ sukhumampi samānaṃ saṅkhataṃ saṅkhatattā
ca oḷārikaṃ.
@Footnote: 1 Sī. tava viññāṇaṃ                 2 Ma. govisālavallikādīni
      [25] Tatrāti sattasu ucchedavādesu bhummaṃ. Uddhaṃ parāmasantīti 1-
uddhaṃ vuccati anāgatasaṃsāravādo, anāgataṃ saṃsāravādaṃ parāmasantīti 2- attho.
Āsattiṃyeva abhivadantīti lagganaṃyeva vadanti. "āsattan"tipi pāṭho, taṇhaṃyeva
vadantīti attho. Iti pecca bhavissāmāti evaṃ pecca bhavissāma. Khattiyā
bhavissāma, brāhmaṇā bhavissāmāti evamettha nayo netabbo. Vāṇijūpamaṃ 3-
maññeti vāṇijūpamā viya vāṇijapaṭibhāgā vāṇijasadisā mayhaṃ upaṭṭhahanti.
Sakkāyabhayāti sakkāyassa bhayā. Te hi yatheva "cattāro kho mahārāja abhayassa
bhāyanti. Katame cattāro. Gaṇḍuppādo kho mahārāja bhayā paṭhaviṃ na khādati
`mā paṭhavī khīyī'ti, konto kho mahārāja ekapādena tiṭṭhati `mā paṭhavī osīdī'ti,
kikī kho mahārāja uttānā seti `mā abbhā 4- udrīyī'ti, brāhmaṇadhammiko kho
mahārāja brahmacariyaṃ na carati `mā loko ucchijjī"ti ime cattāro abhayassa
bhāyanti, evaṃ sakkāyassa bhāyanti. Sakkāyaparigucchāti 5- tameva tebhūmikasaṅkhātaṃ
sakkāyaṃ parijigucchamānā. Sā gaddulabandhoti daṇḍake rajjuṃ pavesetvā baddhasunakho.
Evamevimeti ettha daḷhatthambho viya khīlo viya ca tebhūmikadhammasaṅkhāto
sakkāyo daṭṭhabbo, sā viya diṭṭhigatiko, daṇḍako viya diṭṭhi, rajju viya
taṇhā, gaddulena bandhitvā thambhe vā khīle vā upanibaddhasunakhassa attano
dhammatāya chinditvā gantuṃ asamatthassa anuparidhāvanaṃ viya diṭṭhigatikassa diṭṭhidaṇḍake
pavesitāya taṇhārajjuyā bandhitvā sakkāye upanibaddhassa anuparidhāvanaṃ veditabbaṃ.
      [26] Imāneva pañcāyatanānīti imāneva pañca kāraṇāni. Iti mātikaṃ
ṭhapentenapi pañceva ṭhapitāni, nigamentenapi pañceva nigamitāni, bhājentena pana
cattāni bhājitāni. Diṭṭhadhammanibbānaṃ kuhiṃ paviṭṭhanti. Ekattanānattavasena dvīsu
padesu paviṭṭhanti veditabbaṃ.
      [27] Evañca catucattāḷīsa aparantakappike dassetvā idāni aṭṭhārasa
pubbantakappike dassetuṃ santi bhikkhavetiādimāha. Tattha atītakoṭṭhāsasaṅkhātaṃ
@Footnote: 1 Sī. uddhaṃ sarāti, cha.Ma. uddhaṃ saranti   2 cha.Ma. saranti     3 cha.Ma. vāṇijūpamā
@4 cha.Ma. ambhā                     5 ka. sakkāyassa  parijigucchanti
Pubbantaṃ kappetvā vikappetvā gaṇhantīti pubbantakappikā. Pubbantakappo vā
etesaṃ atthīti pubbantakappikā. Evaṃ sesampi 1- pubbe vuttappakāraṃ
vuttanayeneva veditabbaṃ. Sassato attā ca loko cāti rūpādīsu aññataraṃ attāti ca
lokoti ca gahetvā sassato amaro nicco dhuvoti abhivadanti. Yathāha "rūpaṃ
attā ceva loko ca sassato cāti attānañca lokañca paññapentī"ti vitthāro.
Asassatādīsupi eseva nayo. Ettha ca paṭhamavādena cattāro sassatavādā vuttā,
dutiyavādena satta ucchedavādā.
      Nanu cete heṭṭhā āgatāva, 2- idha kasmā puna gahitāti. Heṭṭhā tattha
tattha mato tattha tattheva ucchijjatīti dassanatthaṃ āgatā. Idha pana
pubbenivāsalābhī diṭṭhigatiko atītaṃ passati, na anāgataṃ, tassa evaṃ hoti
"pubbantato āgato attā idheva ucchijjati, tato paraṃ na gacchatī"ti.
Imassatthassa dassanatthaṃ gahitā. Tatiyavādena cattāro ekaccasassatavādā vuttā,
catutthavādena cattāro amarāvikkhepikā vuttā. Antavāti sapariyanto paricchinno
parivaṭumo. Avaḍḍhitakasiṇassa taṃ kasiṇaṃ attāti ca lokoti ca gahetvā evaṃ
hoti. Dutiyavādo 3- vaḍḍhitakasiṇassa vasena vutto, tatiyavādo tiriyaṃ vaḍḍhetvā
uddhamadho avaḍḍhitakasiṇassa, catutthavādo takkivasena vutto. Anantaracatukkaṃ
heṭṭhā vuttanayameva.
      Ekantasukhīti nirantarasukhī. Ayaṃ diṭṭhi lābhino jātissaratakkīnaṃ vasena
uppajjati. Lābhino hi pubbenivāsañāṇena khattiyādikule ekantasukhameva attano
jātimanussarantassa evaṃ diṭṭhi uppajjati. Tathā jātissarassa paccuppannaṃ
sukhamanubhavato atītāsu sattasu jātīsu tādisameva attabhāvaṃ anussarantassa. Takkissa
pana idha sukhasamaṅgino "atītepāhaṃ evameva ahosin"ti takkeneva uppajjati.
      Ekantadukkhīti ayaṃ diṭṭhi lābhino nuppajjati. So hi ekanteneva idha
jhānasukhena sukhī hoti. Idha dukkhena phuṭṭhassa pana jātissarassa takkisseva ca
esā uppajjati. Tatiyā idha vokiṇṇasukhadukkhānaṃ sabbesampi tesaṃ uppajjati,
@Footnote: 1 ka. sesesupi             2 cha.Ma. āgatā       3 Sī. dutiyavāro
Tathā catutthadiṭṭhi. Lābhino hi idāni catutthajjhānavasena adukkhamasukhassa, pubbepi
catutthajjhānikameva brahmalokaṃ anussarantassa. Jātissarassāpi paccuppanne
majjhattassa, anussarantassāpi 1- majjhattabhūtaṭṭhānameva anussarantassa, takkinopi
paccuppanne majjhattassa, atītepi evaṃ bhavissatīti takkeneva gaṇhantassa esā
diṭṭhi uppajjati. Ettāvatā cattāro sassatavādā, cattāro ekaccasassatikā,
cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikāti
aṭṭhārasapi pubbantakappikā kathitā honti.
      [28] Idāni diṭṭhuddhāraṃ uddharanto tatra bhikkhavetiādimāha. Tattha
paccattaṃyeva ñāṇanti paccakkhañāṇaṃ. Parisuddhanti nirupakkilesaṃ. Pariyodātanti
pabhassaraṃ. Sabbapadehi vipassanāñāṇaṃyeva kathitaṃ. Saddhādayo hi pañca dhammā
bāhirasamayasmimpi honti, vipassanāñāṇaṃ sāsanasmiṃyeva. Tattha ñāṇabhāgamattameva
pariyodapentīti mayamidaṃ jānāmāti evaṃ tattha ñāṇakoṭṭhāsaṃ otārentiyeva.
Upādānamakkhāyatīti na taṃ ñāṇaṃ, micchādassanannāmetaṃ, tasmā tadāpi tesaṃ
bhavantānaṃ diṭṭhupādānaṃ akkhāyatīti attho. Athāpi taṃ jānanamattalakkhaṇattā
ñāṇabhāgamattameva, tathāpi tassa dassanassa 2- anupātivattanato upādānapaccayato
ca upādānameva. Tadupātivattoti taṃ diṭṭhiṃ atikkanto. Ettāvatā cattāro
sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro
amarāvikkhepā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā,
aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti
brahmajāle āgatā dvāsaṭṭhipi diṭṭhiyo kathitā honti. Brahmajāle pana kathite
idaṃ suttaṃ akathitameva hoti. Kasmā? idha tato atirekāya sakkāyadiṭṭhiyā
āgatattā. Imasmiṃ pana kathite brahmajālaṃ kathitameva hoti.
      [30] Idāni imā dvāsaṭṭhi diṭṭhiyo uppajjamānā sakkāyadiṭṭhippamukheneva
uppajjantīti dassetuṃ idha bhikkhave ekaccotiādimāha. Tattha
paṭinissaggāti pariccāgena. Kāmasaññojanānaṃ anadhiṭṭhānāti pañcakāmaguṇataṇhānaṃ
@Footnote: 1 Sī. anussatiyāpi                   2 ka. vādassa
Nissaṭṭhattā. Pavivekaṃ pītinti sappītikajjhānadvayapītiṃ. Nirujjhatīti jhānanirodhena
nirujjhati. Samāpattito pana vuṭṭhitassa niruddhā nāma hoti. Yatheva hi
"adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ, nirāmisassa sukhassa
nirodhā uppajjati adukkhamasukhā vedanā"ti ettha na ayamattho hoti:-
catutthajjhānanirodhā tatiyaṃ jhānaṃ upasampajja viharatīti. Ayaṃ panettha attho:-
catutthajjhānā vuṭṭhāya tatiyaṃ jhānaṃ samāpajjati, tatiyajjhānā vuṭṭhāya catutthaṃ jhānaṃ
samāpajjatīti, evaṃ sampadamidaṃ veditabbaṃ. Uppajjati domanassanti
hīnajjhānapariyādānakadomanassaṃ. Samāpattito vuṭṭhitacittassa pana kammanīyabhāvo kathito.
      Pavivekā pītīti sāva jhānadvayapīti. Yaṃ chāyā jahatīti yaṃ ṭhānaṃ chāyā
jahati. Idaṃ vuttaṃ hoti? yasmiṃ ṭhāne chāyā atthi, tasmiṃ ātapo natthi.
Yasmiṃ ātapo atthi, tasmiṃ chāyā natthīti.
      [31] Nirāmisaṃ sukhanti tatiyajjhānasukhaṃ.
      [32] Adukkhamasukhanti catutthajjhānavedanaṃ.
      [33] Anupādānohamasmīti niggahaṇohamasmi. 1- Nibbānasappāyanti
nibbānassa sappāyaṃ upakārabhūtaṃ. Nanu ca maggadassanaṃ nāma sabbattha nikantiyā
sukkhāpitāya uppajjati, kathametaṃ nibbānassa upakārapaṭipadā nāma jātanti,
sabbattha anupādiyanavasena aggaṇhanavasena upakārapaṭipadā nāma jātaṃ. Abhivadatīti
abhimānena upavadati. Pubbantānudiṭṭhinti aṭṭhārasavidhampi pubbantānudiṭṭhiṃ.
Aparantānudiṭṭhinti catucattāḷīsavidhampi aparantānudiṭṭhiṃ. Upādānamakkhāyatīti
ahamasmīti gahaṇassa sakkāyadiṭṭhipariyāpantattā diṭṭhupādānaṃ akkhāyati.
      Santivarapadanti 2- vūpasantakilesattā santaṃ uttamaṃ padaṃ. Channaṃ
phassāyatanānanti bhagavatā "yattha cakkhu ca nirujjhati rūpasaññā ca nirujjhati se
āyatane veditabbe"ti 3- ettha dvinnaṃ āyatanānaṃ paṭikkhepena nibbānaṃ dassitaṃ.
@Footnote: 1 Ma. niggāhamāno                        2 ka. santaṃ varaṃ padanti
@3 Sī. yo āyatane veditabboti, ka. so āyatanena veditabbo,
@saṃ. saḷā. 18/173/122 (syā)
       "yattha āpo ca paṭhavī             tejo vāyo na gādhati
        ato sarā nivattanti             ettha vajjaṃ na vattati
        ettha nāmañca rūpañca            asesaṃ uparujjhatī"ti 1-
    ettha pana saṅkhārapaṭikkhepena nibbānaṃ dassitaṃ.
       "kattha āpo ca paṭhavī ca           tejo vāyo na gādhati
        kattha dīghañca rassañca             aṇuṃ thūlaṃ subhāsubhaṃ
        kattha nāmañca rūpañca             asesaṃ uparujjhatīti 2-
     tattha veyyākaraṇaṃ bhavati:-
        viññāṇaṃ anidassanaṃ               anantaṃ sabbatopabhan"ti.
     Ettha saṅkhārapaṭikkhepena nibbānaṃ dassitaṃ. Imasmiṃ pana sutte
chaāyatanapaṭikkhepena dassitaṃ. Aññattha ca anupādāvimokkhoti nibbānameva
dassitaṃ, idha pana arahattaphalasamāpatti. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      pañcattayasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 10 page 10-18. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=245              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=245              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=28              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=512              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=519              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=519              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]