ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       5.  Bahudhātukasuttavaṇṇanā
     [124] Evamme sutanti bahudhātukasuttaṃ. Tattha bhayānītiādīsu bhayanti
cittutrāso. Upaddavoti anekaggatākāro. Upasaggoti upasaṭṭhākāro 1- tattha
tattha lagganākāro. Tesaṃ evaṃ nānattaṃ veditabbaṃ:- pabbatādivisamanissitā
corā janapadavāsīnaṃ pesenti "mayaṃ asukadivase nāma tumhākaṃ gāmaṃ paharissāmā"ti.
Taṃ pavuttiṃ sutakālato paṭṭhāya bhayaṃ santāsaṃ āpajjanti. Ayaṃ cittutrāso
nāma. "idha no corā kuppitā anatthampi āvaheyyun"ti hatthasāraṃ gahetvā
dvipadacatuppadehi saddhiṃ araññaṃ pavisitvā tattha tattha bhūmiyaṃ nipajjanti.
Ḍaṃsamakasādīhi khajjamānā gumbantarāni pavisanti, khāṇukaṇṭake maddanti. Tesaṃ evaṃ
vicarantānaṃ vikkhittabhāvo anekaggatākāro nāma. Tato coresu yathāvuttadivase
anāgacchantesu "tucchakasāsanaṃ 2- taṃ bhavissati, gāmaṃ pavisissāmā"ti saparikkhārā gāmaṃ
pavisanti, atha tesaṃ paviṭṭhabhāvaṃ ñatvā gāmaṃ parivāretvā dvāre aggiṃ datvā
manusse ghātetvā corā sabbaṃ vibhavaṃ vilumpetvā gacchanti. Tesu ghātitāvasesā
aggiṃ nibbāpetvā koṭṭhacchāyābhitticchāyādīsu tattha tattha laggitvā nisīdanti
naṭṭhaṃ anusocamānā, ayaṃ upasaṭṭhākāro lagganākāro nāma.
     Naḷāgārāti naḷehi paricchannā agārā, sesasambhārā panettha rukkhamayā
honti. Tiṇāgārepi eseva nayo. Bālato uppajjantīti bālameva nissāya
uppajjanti. Bālo hi apaṇḍitapuriso rajjaṃ vā uparajjaṃ vā añña vā pana
mahantaṃ ṭhānaṃ patthento katipaye attanā sadise vidhavāputte mahādhutte gahetvā
"etha ahaṃ tumhe issare karissāmī"ti pabbatagahanādīni nissāya antante
gāme paharanto dāmarikabhāvaṃ jānāpetvā anupubbena nigamepi janapadepi
paharati, manussā gehāni chaḍḍetvā khemantaṭṭhānaṃ patthayamānā pakkamanti,
te nissāya vasantā bhikkhūpi bhikkhuniyopi attano attano vasanaṭṭhānāni
pahāya pakkamanti. Gatagataṭṭhāne bhikkhāpi senāsanampi dullabhaṃ hoti. Evaṃ catunnaṃ
parisānaṃ bhayaṃ āgatameva hoti. Pabbajitesupi dve bālā bhikkhū aññamaññaṃ
@Footnote: 1 Ma. upasattākāro          2 Sī. tucchasāsanaṃ
Vivādaṃ paṭṭhapetvā codanaṃ ārabhanti. Iti kosambivāsikānaṃ viya mahākalaho
uppajjati, catunnaṃ parisānaṃ bhayaṃ āgatameva hotīti evaṃ yāni kānipi bhayāni
uppajjanti, sabbāni tāni bālato uppajjantīti veditabbāni.
     Etadavocāti bhagavatā dhammadesanā matthakaṃ apāpetvāva niṭṭhāpitā,
yannūnāhaṃ dasabalaṃ pucchitvā sabbaññutañāṇenevassa desanāya pāripūriṃ kareyyanti
cintetvā etaṃ "kittāvatā nu kho bhante"tiādivacanaṃ avoca.
      [125] Aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggaho,
aḍḍhaṭṭhamakadhātuyo arūpapariggahoti rūpārūpapariggahova kathito. Sabbāpi khandhavasena
pañcakkhandhā honti. Pañcapi khandhā dukkhasaccaṃ, tesaṃ samuṭṭhāpikā taṇhā
samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhapāpanā 1- paṭipadā maggasaccaṃ.
Iti catusaccakammaṭṭhānaṃ ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ
hoti. Ayamettha saṅkhepo, vitthārato panetā dhātuyo visuddhimagge kathitāva.
Jānāti passatīti saha vipassanāya maggo vutto.
      Paṭhavīdhātuādayo saviññāṇakakāyaṃ suññato nissattato dassetuṃ vuttā.
Tāpi purimāhi aṭṭhārasahi dhātūhi pūretabbā. Pūrentena viññāṇadhātuto nīharitvā
pūretabbā. Viññāṇadhātu sesā 2- cakkhuviññāṇādivasena chabbidhā hoti. Tattha
cakkhuviññāṇadhātuyā pariggahitāya tassā vatthu cakkhudhātu, ārammaṇaṃ rūpadhātūti
dve dhātuyo pariggahitāva honti. Eseva nayo sabbattha. Manoviññāṇadhātuyā
pana pariggahitāya tassā purimapacchimavasena manodhātu, ārammaṇavasena dhammadhātūti
dve dhātuyo pariggahitāva honti. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo
rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ
pāpetvā kathitaṃ hoti.
      Sukhadhātūtiādīsu sukhañca taṃ nissattasuññataṭṭhena dhātu cāti sukhadhātu.
Eseva nayo sabbattha. Ettha ca purimā catasso dhātuyo sappaṭipakkhavasena
gahitā, pacchimā dve sarikkhakavasena. Avibhūtabhāvenapi upekkhādhātu avijjādhātuyā
@Footnote: 1 cha.Ma. nirodhapajānanā        2 cha.Ma. hesā
Sarikkhā. Ettha ca sukhadukkhadhātūsu pariggahitāsu kāyaviññāṇadhātu pariggahitāva
hoti, sesāsu pariggahitāsu manoviññāṇadhātu pariggahitāva hoti. Imāpi cha
dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena upekkhādhātuto nīharitvā
pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpārūpapariggahoti 1-
purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.
      Kāmadhātuādīnaṃ dvedhāvitakke 2- kāmavitakkādīsu vuttanayeneva attho
veditabbo. Abhidhammepi "tattha katamā kāmadhātu, kāmapaṭisaṃyutto takko
vitakko"tiādinā 3- nayena 4- etāsaṃ vitthāro āgatoyeva. Imāpi cha dhātuyo
heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena kāmadhātuto nīharitvā pūretabbā.
Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva
idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.
      Kāmadhātuādīsu pañca kāmāvacarakkhandhā kāmadhātu nāma, pañca
rūpāvacarakkhandhā rūpadhātu nāma, cattāro arūpāvacarakkhandhā arūpadhātu nāma. Abhidhamme
pana "tattha katamā kāmadhātu, heṭṭhato avīcinirayaṃ pariyantaṃ karitvā"tiādinā 5-
nayena etāsaṃ vitthāro āgatoyeva. Imāpi tisso dhātuyo heṭṭhā aṭṭhārasahiyeva
pūretabbā. Pūrentena kāmadhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu
dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno
niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.
      Saṅkhatāti paccayehi samāgantvā katā, pañcannaṃ khandhānametaṃ adhivacanaṃ.
Na saṅkhatā asaṅkhatā. Nibbānassetaṃ adhivacanaṃ. Imāpi dve dhātuyo heṭṭhā
aṭṭhārasahiyeva pūretabbā. Pūrentena saṅkhatadhātuto nīharitvā pūretabbā. Iti
imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi
ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.
@Footnote: 1 cha.Ma. rūpapariggahoti   2 Ma. mu. 12/206/176   3 abhi. vi. 35/182/100
@4 cha.Ma. nayeneva                           5 abhi. vi. 35/182/100
      [126] Ajjhattikabāhirānīti ajjhattikāni ca bāhirāni ca. Ettha hi
cakkhuādīni ajjhattikāni cha, rūpādīni bāhirāni cha. Idhāpi jānāti passatīti
saha vipassanāya maggo kathito.
      Imasmiṃ sati idantiādi mahātaṇhāsaṅkhaye 1- vitthāritameva.
      [127] Aṭṭhānanti hetupaṭikkhePo. Anavakāsoti paccayapaṭikkhePo.
Ubhayenāpi kāraṇameva paṭikkhipati. Kāraṇañhi tadāyattavuttitāya attano phalassa
ṭhānanti ca avakāsoti ca vuccati. Yanti yena kāraṇena. Diṭṭhisampannoti
maggadiṭṭhiyā sampanno sotāpanno ariyasāvako. Kañci saṅkhāranti catubhūmakesu
saṅkhāresu 2- kañci ekasaṅkhāraṃ. 3- Niccato upagaccheyyāti niccoti gaṇheyya.
Netaṃ ṭhānaṃ vijjatīti etaṃ kāraṇaṃ natthi na upalabbhati. Yaṃ puthujjanoti yena
kāraṇena puthujjano. Ṭhānametaṃ vijjatīti etaṃ kāraṇaṃ atthi. Sassatadiṭṭhiyā hi
so tebhūmakesu saṅkhāresu kañci saṅkhāraṃ niccato gaṇheyyāti attho.
Catutthabhūmakasaṅkhārā pana tejussadattādivasena divasaṃ santatto ayoguḷo viya makkhikānaṃ,
diṭṭhiyā vā aññesaṃ vā akusalānaṃ ārammaṇaṃ na honti. Iminā nayena kañci
saṅkhāraṃ sukhatotiādīsupi attho veditabbo.
      Sukhato upagaccheyyāti "ekantasukhī *- attā hoti arogo parammaraṇā"ti 4-
evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana
ariyasāvako pariḷāhābhibhūto pariḷāhavūpasamatthaṃ matthahatthī parittāsito 5- viya
pokkharabrāhmaṇo 6- viya ca gūthaṃ kañci saṅkhāraṃ sukhato upagacchati. Aggavāde 7-
kasiṇādipaṇṇattisaṅgahatthaṃ saṅkhāranti avatvā kañci dhammanti vuttaṃ. Idhāpi
ariyasāvakassa catubhūmakavasena veditabbo, puthujjanassa tebhūmakavaseneva. Sabbavāresu
vā 8- ariyasāvakassāpi tebhūmakavaseneva paricchedo vattati. Yañhi yaṃ 9- puthujjano
@Footnote: 1 Ma. mū. 12/404/361 2 cha.Ma. saṅkhatasaṅkhāresu, i. sattasaṅkhāresu, evamuparipi
@3 cha.Ma. ekasaṅkhārampi   * 4 pāḷi. saññī, Ma. u. 14/21/18
@5 Sī. mattahatthi parittāsito viya, cha.Ma. mattahatthiṃ parittāsito   6 cha.Ma.
@cokkhabrāhmaṇo    7 cha.Ma. attavāre     8 cha.Ma. ayaṃ saddo na dissati
@9 cha.Ma. yaṃ yañhi
Gaṇhāti, 1- tato tato ariyasāvako gāhaṃ viniveṭhati. 2- Puthujjano hi yaṃ yaṃ niccaṃ
sukhaṃ attāti gaṇhāti, taṃ taṃ ariyasāvako aniccaṃ dukkhaṃ anattāti gaṇhanto taṃ
gāhaṃ viniveṭheti. 3-
      [128] Mātarantiādīsu janikāva mātā, janako pitā, manussabhūtova
khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti.
Etampi aṭṭhānaṃ. Sacepi hi bhavantaragataṃ ariyasāvakaṃ attano ariyabhāvaṃ ajānantampi
koci evaṃ vadeyya "imaṃ kunthakipillikaṃ jīvitā voropetvā sakalacakkavāḷagabbhe
cakkavattirajjaṃ paṭipajjāhī"ti, neva so taṃ jīvitā voropeyya. Athāpi naṃ evaṃ
vadeyya "sace imaṃ na ghātessasi, sīsante chindissāmā"ti. Sīsamevassa chindeyya,
na ca so taṃ ghāteyya. Puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ
ariyasāvakassa ca baladīpanatthametaṃ vuttaṃ. Ayañhettha adhippāyo:- sāvajjo
puthujjanabhāvo, yatra hi nāma puthujjano mātughātādīnipi ānantariyāni karissati.
Mahābalo ca ariyasāvako, yo etāni kammāni na karotīti.
      Duṭṭhacittoti vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti
jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṃghaṃ bhindeyyāti
samānasaṃvāsakaṃ samānasīmāya ṭhitaṃ pañcahi kāraṇehi saṃghaṃ bhindeyya. Vuttaṃ hetaṃ
"pañcahi upāli ākārehi saṃgho bhijjati. Kammena uddesena voharanto
anusāvanena salākagāhenā"ti. 4-
      Tattha kammenāti apalokanādīsu catūsu kammesu aññatarena kammena.
Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharantoti
kathayanto, tāhi tāhi uppattīhi adhammaṃ dhammotiādīni aṭṭhārasabhedakaravatthūni
dīpento. Anussāvanenāti nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ
bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyāti cittampi
uppādetuṃ tumhākaṃ yuttaṃ, kiṃ mayhaṃ avīci nīluppalavanaṃ viya sītalo, kiṃ ahaṃ
@Footnote: 1 ka. gaṇhi   2 Sī. viniṭṭeti, cha.Ma. viniveṭheti    3 siṃ., ka. vinivaṭṭeti,
@Ma. vinivatteti    4 vi. pa. 8/458/409
Apāyato na bhāyāmītiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena.
Salākagāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhamme
katvā "gaṇhatha imaṃ salākan"ti salākagāhena.
      Ettha ca kammameva uddeso vā pamāṇaṃ, vohārānussāvanasalākagāhā
pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharante 1- tattha rucijananatthaṃ
anussāvetvā salākāya gāhitāyapi abhinnova hoti saṃgho. Yadā pana evaṃ
cattāro vā atirekā vā salākaṃ gāhetvā āvenikaṃ kammaṃ vā uddesaṃ vā
karonti, tadā saṃgho bhinno nāma hoti. Evaṃ diṭṭhisampanno puggalo saṃghaṃ
bhindeyyāti netaṃ ṭhānaṃ vijjati. Ettāvatā mātughātādīni pañca ānantariyakammāni
dassitāni honti, yāni puthujjano karoti, na ariyasāvako, tesaṃ āvibhāvatthaṃ:-
                kammato dvārato ceva    kappaṭṭhitiyato tathā
                pākasādhāraṇādīhi        viññātabbo vinicchayo.
      Tattha kammato tāva:- ettha hi manussabhūtasseva manussabhūtaṃ mātaraṃ vā
pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariyaṃ hoti, tassa
vipākaṃ paṭibāhissāmīti sakalacakkavāḷaṃ mahācetiyappamāṇehi kāñcanathūpehi pūretvāpi
sakalacakkavāḷaṃ pūretvā nisinnassa saṃghassa 2- mahādānaṃ datvāpi buddhassa bhagavato
saṅghāṭikaṇṇaṃ amuñcanto vicaritvāpi kāyassa bhedā nirayameva upapajjati. Yo pana
sayaṃ manussabhūto tiracchānabhūtaṃ mātaraṃ vā pitaraṃ vā, sayaṃ vā tiracchānabhūto
manussabhūtaṃ, tiracchānoyeva vā tiracchānabhūtaṃ jīvitā voropeti, tassa kammaṃ
ānantariyaṃ na hoti, bhāriyaṃ pana hoti, ānantariyaṃ āhacceva tiṭṭhati.
Manussajātikānaṃ pana vasena ayaṃ pañho kathito.
      Tattha eḷakacatukkaṃ saṅgāmacatukkaṃ coracatukkañca kathetabbaṃ. Eḷakaṃ māremīti
abhisandhināpi hi eḷakaṭṭhāne ṭhitaṃ manusso manussabhūtaṃ mātaraṃ vā pitaraṃ vā
mārento ānantariyaṃ phusati. Eḷakābhisandhinā pana mātāpitāabhisandhinā 3- vā
eḷakaṃ mārento ānantariyaṃ na phusati. Mātāpitāabhisandhinā mātāpitaro mārento
@Footnote: 1 cha.Ma. voharantena    2 cha.Ma. bhikkhusaṃghassa    3 cha.Ma. mātāpitiabhisandhinā
Phusateva. Eseva nayo itarasmimpi catukkadvaye. Yathā ca mātāpitūsu, evaṃ
arahantepi etāni catukkāni veditabbāni.
      Manussaarahantameva māretvā ānantariyaṃ phusati, na yakkhabhūtaṃ. Kammaṃ pana
bhāriyaṃ, ānantariyasadisameva. Manussaarahantassa ca puthujjanakāleyeva satthappahāre
vā vise vā dinnepi yadi so arahattaṃ patvā teneva marati, arahantaghāto
hotiyeva. Yaṃ pana puthujjanakāle dinnaṃ dānaṃ arahattaṃ patvā paribhuñjati,
puthujjanasseva dinnaṃ hoti. Sesaariyapuggale mārentassa ānantariyaṃ natthi. Kammaṃ
pana bhāriyaṃ, ānantariyasadisameva.
      Lohituppāde tathāgatassa abhijjakāyattāva 1- parūpakkamena cammacchedaṃ katvā
lohitapaggharaṇaṃ nāma natthi. Sarīrassa pana antoyeva ekasmiṃyeva ṭhāne lohitaṃ
samosarati. Devadattena paviddhasilāto bhijjitvā gatā pappaṭikāpi 2- tathāgatassa
pādantaṃ pahari, pharasunā pahato viya pādo antolohitoyeva ahosi. Tathā
karontassa ānantariyaṃ hoti. Jīvako pana tathāgatassa ruciyā satthakena cammaṃ
chinditvā tamhā ṭhānā duṭṭhalohitaṃ nīharitvā phāsumakāsi, tathā karontassa
puññakammameva hoti.
      Atha ye ca parinibbute tathāgate cetiyaṃ bhindanti, bodhiṃ chindanti 3-
dhātumhi upakkamanti, tesaṃ kiṃ hotīti. Bhāriyaṃ kammaṃ hoti ānantariyasadisaṃ.
Sadhātukaṃ pana thūpaṃ vā paṭimaṃ vā bādhamānaṃ bodhisākhaṃ chindituṃ vaṭṭati. Sacepi
tattha nilīnā sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭatiyeva. Paribhogacetiyato
hi sarīracetiyaṃ mahantataraṃ. Cetiyavatthuṃ bhinditvā gacchantaṃ bodhimūlampi chinditvā
harituṃ vaṭṭati. Yā pana bodhisākhā bodhigharaṃ bādhati, taṃ geharakkhanatthaṃ chindituṃ
na labbhati, bodhiatthaṃ hi gehaṃ, na gehatthaṃ 4- bodhi. Āsanagharepi eseva nayo.
Yasmiṃ pana āsanaghare dhātu nihitā hoti, tassa rakkhanatthāya bodhisākhaṃ chindituṃ
vaṭṭati. Bodhijagganatthaṃ otaraṇasākhaṃ 5 vā pūtiṭṭhānaṃ vā nindituṃ vaṭṭatiyeva,
bhagavato sarīrapaṭijaggane viya puññampi hoti.
@Footnote: 1 Ma. abhejjakāyaṃ tāva cha. abhejjakāyatāya       2 Ma. sakkhalikāpi cha. sakalikāpi
@3 ka. bhindanti     4 cha.Ma. na gehatthāya     5 cha.Ma. ojoharaṇasākhaṃ
      Saṃghabhede sīmaṭṭhakasaṃghe asannipatite visuṃ parisaṃ gahetvā
katavohārānussāvanasalākaggāhassa kammaṃ vā karontassa, uddesaṃ vā uddisantassa
bhedo ca hoti ānantariyakammañca. Samaggasaññāya pana vaṭṭatīti kammaṃ karontassa
bhedova hoti, na ānantariyakammaṃ, tathāpi 1- navato ūnaparisāya. Sabbantimena
paricchedena navannaṃ janānaṃ yo saṃghaṃ bhindati, tassa ānantariyakammaṃ hoti.
Anuvattakānaṃ 2- adhammavādīnaṃ mahāsāvajjakammaṃ. Dhammavādino pana anavajjā.
      Tattha navannameva saṃghabhede idaṃ suttaṃ "ekato upāli cattāro honti,
ekato cattāro, navamo anussāveti, salākaṃ gāheti `ayaṃ dhammo ayaṃ vinayo
idaṃ satthu sāsanaṃ, imaṃ gaṇhatha imaṃ rocethā'ti, evaṃ kho upāli saṃgharāji ceva
hoti saṃghabhedo ca. Navannaṃ vā upāli atirekanavannaṃ vā saṃgharāji ceva hoti
saṃghabhedo cā"ti. 3- Etesu pana pañcasu saṃghabhedo vacīkammaṃ, sesāni kāyakammānīti
evaṃ kammato viññātabbo vinicchayo.
      Dvāratoti sabbāneva cetāni kāyadvāratopi vacīdvāratopi samuṭṭhahanti.
Purimāni panettha cattāri āṇattikavijjāmayapayogavasena vacīdvārato samuṭṭhahitvāpi
kāyadvārameva pūrenti, saṃghabhedo hatthamuddāya bhedaṃ karontassa kāyadvārato
samuṭṭhahitvāpi vacīdvārameva pūretīti evamettha dvāratopi viññātabbo vinicchayo.
      Kappaṭṭhitiyatoti saṃghabhedoyeva cettha kappaṭṭhitiyo. Saṇṭhahante 4- hi
kappe kappavemajjhe vā saṃghabhedaṃ katvā kappavināseneva muccati. Sacepi hi sve
kappo vinassissatīti ajja saṃghabhedaṃ karoti, sveva muccati, ekadivasameva niraye
paccati. Evaṃ kāraṇaṃ 5- pana natthi. Sesāni cattāri kammāni ānantariyāneva
honti, na kappaṭṭhitiyānīti evamettha kappaṭṭhitiyatopi viññātabbo vinicchayo.
      Pākatoti yena ca pañca cetāni 6- kammāni katāni honti, tassa
saṃghabhedoyeva paṭisandhivasena vipaccati, sesāni "ahosikammaṃ, nāhosi kammavipāko"ti
evamādīsu saṅkhyaṃ gacchanti. Saṃghassa bhedābhāve lohituppādo, tadabhāve
@Footnote: 1 cha.Ma. tathā   2 Ma. tassa anuvattakānaṃ  3 vi. cūḷa. 7/351/147   4 Ma., ka. saṃvaṭṭe
@5 cha.Ma. karaṇaṃ                      6 cha.Ma. pañcapetāni
Arahantaghāto, tadabhāve ce 1- pitā sīlavā hoti mātā dussīlā, no vā tathā
sīlavatī, pitughāto paṭisandhivasena vipaccati. Sace mātāpitughāto, dvīsupi sīlena
vā dussīlena vā samānesu mātughātova paṭisandhivasena vipaccati. Mātā hi
dukkarakārinī bahūpakārā ca puttānanti evamettha vipākatopi 2- viññātabbo
vinicchayo.
      Sādhāraṇādīhīti purimāni cattāri sabbesampi gahaṭṭhapabbajitānaṃ sādhāraṇāni.
Saṃghabhedo pana "na kho upāli bhikkhunī saṃghaṃ bhindati, na sikkhamānā, na
sāmaṇero, na sāmaṇerī, na upāsako, na upāsikā saṃghaṃ bhindati, bhikkhu kho
upāli pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṃghaṃ bhindatī"ti 3- vacanato
vuttappakārassa bhikkhunova hoti, na aññassa, tasmā asādhāraṇo. Ādisaddena
sabbe cete 4- dukkhavedanāsahagatā dosamohasampayuttā cāti evamettha
sādhāraṇādīhipi viññātabbo vinicchayo.
      Aññaṃ satthāranti 5- "ayaṃ me satthā satthu kiccaṃ kātuṃ asamattho"ti
bhavantarepi aññaṃ titthakaraṃ 6- "ayaṃ me satthā"ti evaṃ gaṇheyya, netaṃ ṭhānaṃ
vijjatīti attho.
      [129] Ekissā lokadhātuyāti dasasahassilokadhātuyā. Tīṇi hi khettāni
jātikhettaṃ āṇākhettaṃ visayakhettaṃ. Tattha jātikhettaṃ nāma dasasahassī lokadhātu.
Sā hi tathāgatassa mātukucchiokkamanakāle nikkhamanakāle sambodhikāle
dhammacakkappavattane āyusaṅkhāravossajjane 7- parinibbāne ca kampati.
Koṭisatasahassacakkavāḷaṃ pana āṇākhettaṃ nāma. Āṭānāṭiyaparittamoraparittadhajaggaparittaratana-
parittamettaparittādīnañhi ettha āṇā vattati. Visayakhettassa pana parimāṇaṃ natthi.
Buddhānañhi "yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ,
neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyan"ti 8- vacanato avisayo nāma natthi.
@Footnote: 1 cha.Ma. ca sace    2 cha.Ma. pākatopi   3 vi. cūḷa. 7/351/147   4 cha.Ma. sabbepi te
@5 ka. aññasatthāranti   6 ka. aññatitthikaraṃ   7 cha.Ma. āyusaṅkhārossajjane
@8 khu. paṭi. 31/4/409
      Imesu pana tīsu khettesu ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe
buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi. Tīṇi piṭakāni
vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakaṃ, tisso piṭakasaṅgītiyo 1- mahākassapattherassa
saṅgīti, yasattherassa saṅgīti, moggaliputtattherassa saṅgītīti. Imā tisso
saṅgītiyo āruḷhe tepiṭake buddhavacane imaṃ cakkavāḷaṃ muñcitvā aññattha buddhā
uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi.
      Apubbaṃ acarimanti apure apacchā. Ekato na uppajjanti, pure vā
pacchā vā uppajjantīti vuttaṃ hoti. Tattha hi bodhipallaṅke bodhiṃ appatvā
na uṭṭhahissāmīti nisinnakālato paṭṭhāya yāva mātukucchismiṃ paṭisandhiggahaṇaṃ, tāva
pubbeti na veditabbaṃ. Bodhisattassa hi paṭisandhiggahaṇe 2- dasasahassacakkavāḷa-
kampaneneva khettapariggaho kato, aññassa buddhassa uppatti nivāritāva
hoti. Parinibbānakālato paṭṭhāya yāva sāsapamattā dhātu tiṭṭhati, tāva pacchāti
na veditabbaṃ. Dhātūsu hi ṭhitāsu buddhā ṭhitāva honti. Tasmā etthantare
aññassa buddhassa uppatti nivāritāva hoti. Dhātuparinibbāne pana jāte
aññassa buddhassa uppatti na nivāritā.
      Tīṇi hi antaradhānāni nāma pariyattiantaradhānaṃ paṭivedhaantaradhānaṃ
paṭipattiantaradhānanti. Tattha pariyattīti tīṇi piṭakāni. Paṭivedhoti saccapaṭivedho.
Paṭipattīti paṭipadā. Kattha paṭivedho ca paṭipatti ca hotipi na hotipi. Ekasmiṃ
hi kāle paṭivedhadharā 3- bhikkhū bahū honti, eso bhikkhu puthujjanoti aṅguliṃ
pasāretvā dassetabbo hoti. Imasmiṃyeva dīpe ekavāre puthujjanabhikkhu nāma
nāhosi. Paṭipattipūrakāpi 4- kadāci bahū honti kadāci appā. Iti paṭivedho ca
paṭipatti ca hotipi na hotipi, sāsanaṭṭhitiyā pana pariyatti pamāṇaṃ.
     Paṇḍito hi tepiṭakaṃ sutvā dvepi pūreti. Yathā amhākaṃ bodhisatto
āḷārassa santike pañcābhiññā satta ca samāpattiyo nibbattetvā
@Footnote: 1 cha.Ma. tisso saṅgitiyo   2 cha.Ma. paṭisandhiggahaṇena   3 Sī. paṭivedhakarā
@4 cha.Ma. paṭipattipūrikāpi
Nevasaññānāsaññāyatanasamāpattiyā parikammaṃ pucchi, so na jānāmīti āha. Tato
udakassa santikaṃ gantvā adhigatavisesaṃ saṃsandetvā nevasaññānāsaññāyatanassa
parikammaṃ pucchi, so ācikkhi, tassa vacanasamanantarameva mahāsatto taṃ sampādesi,
evameva paññavā bhikkhu pariyattiṃ sutvā dvepi pūreti. Tasmā pariyattiyā ṭhitāya
sāsanaṃ ṭhitaṃ hoti.
      Yadā pana sā antaradhāyati, tadā paṭhamaṃ abhidhammapiṭakaṃ nassati, tattha
paṭṭhānaṃ sabbapaṭhamaṃ antaradhāyati, anukkamena pacchā dhammasaṅgaho, tasmiṃ antarahite
itaresu dvīsu piṭakesu ṭhitesupi sāsanaṃ ṭhitameva hoti. Tattha suttantapiṭake
antaradhāyamāne paṭhamaṃ aṅguttaranikāyo ekadasakato paṭṭhāya yāva ekakā
antaradhāyati, tadanantaraṃ saṃyuttanikāyo cakkapeyyālato paṭṭhāya yāva oghataraṇā
antaradhāyati, tadanantaraṃ majjhimanikāyo indriyabhāvanato paṭṭhāya yāva mūlapariyāyā
antaradhāyati, tadanantaraṃ dīghanikāyo dasuttarato paṭṭhāya yāva brahmajālā
antaradhāyati. Ekissāpi dvinnampi gāthānaṃ pucchā addhānaṃ gacchati, sāsanaṃ
dhāretuṃ na sakkoti sabhiyapucchā 1- viya āḷavakapucchā 2- viya ca. Etā kira
kassapabuddhakālikā antarā sāsanaṃ dhāretuṃ nāsakkhiṃsu.
      Dvīsu pana piṭakesu antarahitesupi vinayapiṭake ṭhite sāsanaṃ tiṭṭhati,
parivārakhandhakesu antarahitesu ubhatovibhaṅge ṭhite ṭhitameva hoti. Ubhatovibhaṅge
antarahite mātikāya ṭhitāyapi ṭhitameva hoti. Mātikāya antarahitāya
pātimokkhapabbajjāupasampadāsu ṭhitāsu sāsanaṃ tiṭṭhati. Liṅgaṃ addhānaṃ gacchati,
setavatthasamaṇavaṃso pana kassapabuddhakālato paṭṭhāya sāsanaṃ dhāretuṃ nāsakkhi. Pacchimakassa
pana saccapaṭivedhato pacchimakassa sīlabhedato ca paṭṭhāya sāsanaṃ osakkitaṃ nāma
hoti. Tato paṭṭhāya aññassa buddhassa uppatti na vāritāti.
      Tīṇi parinibbānāni nāma kilesaparinibbānaṃ khandhaparinibbānaṃ
dhātuparinibbānanti. Tattha kilesaparinibbānaṃ bodhipallaṅke ahosi, khandhaparinibbānaṃ
kusinārāyaṃ, dhātuparinibbānaṃ anāgate bhavissati. Sāsanassa kira osakkanakāle
@Footnote: 1 khu. su. 25/516-553/434-441   2 saṃ.sa. 15/246/257, khu.su. 25/183-194
Imasmiṃ tambapaṇṇadīpe dhātuyo sannipatitvā mahācetiyaṃ gamissanti, mahācetiyato
nāgadīpe rājāyatanacetiyaṃ, tato mahābodhipallaṅkaṃ gamissanti, nāgabhavanatopi
devalokato brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti. Sāsapamattāpi
dhātu antarantarā 1- na nassissati. Sabbā dhātuyo mahābodhipallaṅke rāsibhūtā
suvaṇṇakkhandhā 2- viya ekagghanā hutvā chabbaṇṇaraṃsiyo vissajjessanti, tā
dasasahassīlokadhātuṃ pharissanti.
      Tato dasasahassacakkavāḷe devatāyo sannipatitvā "ajja satthā
parinibbāyati, ajja sāsanaṃ osakkati, pacchimadassanandānipidaṃ 3- amhākan"ti
dasabalassa parinibbutadivasato mahantataraṃ kāruññaṃ karissanti. Ṭhapetvā
anāgāmikhīṇāsave avasesā sakabhāvena saṇṭhātuṃ na sakkhissanti. Dhātūsu tejodhātu
uṭṭhahitvā yāva brahmalokā uggacchissati. Sāsapamattāyapi dhātuyā sati ekajālāva
bhavissati, dhātūsu pariyādānaṃ gatāsu pacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ
dassetvā dhātūsu antarahitāsu sāsanaṃ antarahitaṃ nāma hoti. Yāva evaṃ na
antaradhāyati, 4- tāva acchariyannāma 5- hoti. Evaṃ apubbaṃ acarimaṃ uppajjeyyunti
netaṃ ṭhānaṃ vijjati.
      Kasmā pana apubbaṃ acarimaṃ na uppajjantīti. Anacchariyattā. Buddhā hi
acchariyamanussā. Yathāha "ekapuggalo bhikkhave loke uppajjamāno uppajjati
acchariyamanusso, katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho"ti. 6-
      Yadi ca dve vā cattāro vā aṭṭha vā soḷasa vā ekato
uppajjeyyuṃ, na acchariyā bhaveyyuṃ. Ekasmiṃ hi vihāre dvinnaṃ cetiyānampi
lābhasakkāro uḷāro na hoti, bhikkhūpi bahutāya na acchariyā jātā, evaṃ
buddhāpi bhaveyyuṃ. Tasmā na uppajjanti.
      Desanāya ca visesābhāvato. Yaṃ hi satipaṭṭhānādibhedaṃ dhammaṃ eko deseti,
aññena uppajjitvāpi sova desetabbo siyā. Tato anacchariyo siyā, ekasmiṃ
pana dhammaṃ desente desanāpi acchariyā hoti.
@Footnote: 1 cha.Ma. antarā      2 cha.Ma. suvaṇṇakkhandho     3 cha.Ma. pacchimadassanaṃ dāni idaṃ
@4 cha.Ma. anantaradhāyati  5 cha.Ma. acarimaṃ nāma      6 aṅ. ekaka. 20/172/22
      Vivādābhāvato ca. Bahūsu ca buddhesu uppannesu 1- bahūnaṃ ācariyānaṃ
antevāsikā viya "amhākaṃ buddho pāsādiko, amhākaṃ buddho madhurassaro
lābhī puññavā"tipi vivadeyyuṃ, tasmāpi evaṃ na uppajjanti. Apicetaṃ kāraṇaṃ
milindaraññā puṭṭhena nāgasenattherena vitthāritameva. Vuttaṃ hi:- 2-
      "tattha bhante nāgasena bhāsitampetaṃ bhagavatā `aṭṭhānametaṃ bhikkhave
anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ
acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī'ti. Desentā ca bhante nāgasena sabbepi
tathāgatā sattatiṃsa bodhipakkhiyadhamme desenti, kathayamānā ca cattāri ariyasaccāni
kathenti, sikkhāpentā ca tīsu sikkhāsu sikkhāpenti, anusāsamānā ca
appamādapaṭipattiyaṃ anusāsanti. Yadi bhante nāgasena sabbesampi tathāgatānaṃ ekā
desanā ekā kathā ekā sikkhā ekā anusiṭṭhi, kena kāraṇena dve tathāgatā
ekakkhaṇe nuppajjanti ekenapi tāva buddhappādena ayaṃ loko obhāsajāto, yadi
dutiyo buddho bhaveyya, dvinnaṃ pabhāya ayaṃ loko bhiyyoso mattāya obhāsajāto
bhaveyya. Ovadamānā ca dve tathāgatā sukhaṃ ovadeyyuṃ, anusāsamānā ca sukhaṃ
anusāseyyuṃ, tattha me kāraṇaṃ brūhi, yathāhaṃ nissaṃsayo bhaveyyanti.
      Ayaṃ mahārāja dasasahassīlokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa
guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassīlokadhātu dhāreyya,
caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na
ṭhānamupagaccheyya.
      Yathā mahārāja nāvā ekapurisasandhāraṇī bhaveyya, ekasmiṃ purise abhiruḷhe
sā nāvā samupādikā bhaveyya, atha dutiyo puriso āgaccheyya tādiso āyunā
vaṇṇena vayena pamāṇena kisathūlena sabbaṅgapaccaṅgena, so taṃ nāvaṃ abhirūheyya,
api nu sā mahārāja nāvā dvinnampi dhāreyyāti. Na hi bhante, caleyya
kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na
@Footnote: 1 cha.Ma. uppajjantesu   2 milinda. 1/231, dī. pā. 11/161/99,
@Ma. u. 14/129/115, aṅ. ekaka. 20/277/29, abhi. vi. 35/809/410
Ṭhānamupagaccheyya, osīdeyya udaketi. Evameva kho mahārāja ayaṃ dasasahassīlokadhātu
ekabuddhadhāraṇī,  ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho
uppajjeyya, na ayaṃ dasasahassīlokadhātu dhāreyya, caleyya kampeyya nameyya
onameyya vinameyya vikireyya vidhameyya viddhaṃseyya na ṭhānamupagaccheyya.
     Yathā vā pana mahārāja puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ
yāvakaṇṭhamabhipūrayitvā, so dhāto pīṇito paripuṇṇo nirantaro taṇḍikato
anonamitadaṇḍajāto punadeva tāvatakaṃ 1- bhojanaṃ bhuñjeyya, api nu kho so mahārāja
puriso sukhito bhaveyyāti. Na hi bhante, sakiṃ bhuttova mareyyāti. Evameva
kho mahārāja ayaṃ dasasahassīlokadhātu ekabuddhadhāraṇī .pe. Na ṭhānamupagaccheyyāti.
     Kiṃ nu kho bhante nāgasena atidhammabhārena paṭhavī calatīti. Idha mahārāja
dve sakaṭā ratanaparipūritā bhaveyyuṃ yāva mukhasamā, ekasakaṭato 2- ratanaṃ gahetvā
ekamhi sakaṭe ākireyyuṃ, api nu kho taṃ mahārāja sakaṭaṃ dvinnampi sakaṭānaṃ
ratanaṃ dhāreyyāti. Na hi bhante, nābhipi tassa phaleyya, ārāpi tassa bhijjeyyuṃ,
nemipi tassa opateyya, akkhopi tassa bhijjeyyāti. Kiṃ nu kho mahārāja
atiratanabhārena sakaṭaṃ bhijjatīti. Āma bhanteti. Evameva kho mahārāja
atidhammabhārena paṭhavī calatīti.
     Apica mahārāja imaṃ kāraṇaṃ buddhabalaparidīpanāya osāritaṃ, aññampi tattha
abhirūpaṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.
Yadi mahārāja dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo
uppajjeyya "tumhākaṃ buddho amhākaṃ buddho"ti ubhatopakkhajātā bhaveyyuṃ. Yathā
mahārāja dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjeyya `tumhākaṃ amacco
amhākaṃ amacco'ti ubhatopakkhajātā honti, evameva kho mahārāja yadi dve
sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya
`tumhākaṃ buddho  amhākaṃ buddho'ti ubhatopakkhajātā bhaveyyuṃ. Idaṃ tāva mahārāja
ekaṃ kāraṇaṃ, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.
@Footnote: 1 cha.Ma. tattakaṃ   2 cha.Ma. ekasmā sakaṭato
     Aparampi mahārāja uttarikāraṇaṃ suṇohi, yena kāraṇena dve
sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi mahārāja dve sammāsambuddhā ekakkhaṇe
uppajjeyyuṃ, aggo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Jeṭṭho buddhoti yaṃ
vacanaṃ, taṃ micchā bhaveyya. Seṭṭho buddhoti, visiṭṭho buddhoti, uttamo buddhoti,
pavaro buddhoti, asamo buddhoti, asamasamo buddhoti, appaṭisamo buddhoti,
appaṭibhāgo buddhoti, appaṭipuggalo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya.
Idampi kho tvaṃ mahārāja kāraṇaṃ atthato sampaṭiccha, yena kāraṇena dve
sammāsambuddhā ekakkhaṇe nuppajjanti.
     Apica mahārāja buddhānaṃ bhagavantānaṃ sabhāvapakati esā, yaṃ ekoyeva
buddho loke uppajjati. Kasmā kāraṇā?  mahantatāya sabbaññubuddhaguṇānaṃ.
Aññampi mahārāja yaṃ loke mahantaṃ, taṃ ekaṃyeva hoti. Paṭhavī mahārāja
mahantī, sā ekāyeva. Sāgaro mahanto, so ekoyeva. Sineru girirājā
mahanto, so ekoyeva. Ākāso mahanto, so ekoyeva. Sakko mahanto, so
ekoyeva. Māro mahanto, so ekoyeva. Mahābrahmā mahanto, so ekoyeva.
Tathāgato arahaṃ sammāsambuddho mahanto, so ekoyeva lokasmiṃ. Yattha te
uppajjanti, tattha aññesaṃ 1- okāso na hoti. Tasmā mahārāja tathāgato
arahaṃ sammāsambuddho ekoyeva loke uppajjatīti. Sukathito bhante nāgasena
pañho opammehi kāraṇehī"ti.
     Ekissā lokadhātuyāti ekasmiṃ cakkavāḷe. Heṭṭhā imināva padena
dasacakkavāḷasahassāni gahitāni tānipi, ekacakkavāḷeneva paricchindituṃ vaṭṭanti.
Buddhā hi uppajjamānā imasmiṃyeva cakkavāḷe uppajjanti, uppajjanaṭṭhāne pana
vārite ito aññesu cakkavāḷesu nuppajjantīti vāritameva hoti.
     Apubbaṃ acarimanti ettha cakkaratanapātubhāvato pubbe na 2- pubbaṃ,
tasseva antaradhānato pacchā na 2- carimaṃ. Tattha dvidhā cakkaratanassa antaradhānaṃ
hoti, cakkavattino kālakiriyāya vā pabbajjāya vā. Antaradhāyamānañca pana taṃ
@Footnote: 1 cha.Ma. aññassa       2 cha.Ma. ayaṃ saddo na dissati
Kālakiriyato vā pabbajjato vā sattame divase antaradhāyati, tato paraṃ
cakkavattino pātubhāvo avārito.
     Kasmā pana ekacakkavāḷe dve cakkavattino nuppajjantīti. Vivādupacchedato
acchariyabhāvato cakkaratanassa mahānubhāvato ca. Dvīsu pana 1- uppajjantesu "amhākaṃ
rājā mahanto amhākaṃ rājā mahanto"ti vivādo uppajjeyya. Ekasmiṃ dīpe
cakkavattīti ca ekasmiṃ dīpe cakkavattīti ca anacchariyā bhaveyyuṃ. Yo cāyaṃ
cakkaratanassa dvisahassadīpaparivāresu catūsu mahādīpesu issariyānuppadānasamattho
mahānubhāvo, so parihāyetha. Iti vivādupacchedato acchariyabhāvato cakkaratanassa
mahānubhāvato ca na ekacakkavāḷe dve uppajjanti.
     [130] Yaṃ itthī assa arahaṃ sammāsambuddhoti ettha tiṭṭhatu tāva
sabbaññuguṇe  nibbattetvā lokuttāraṇasamattho 2- buddhabhāvo, paṇidhānamattampi
itthiyā na sampajjati.
         Manussattaṃ liṅgasampatti    hetu satthāradassanaṃ
         pabbajjā guṇasampatti     adhikāro ca chandatā
         aṭṭhadhammasamodhānā      abhinīhāro samijjhatīti. 3-
     Imāni hi paṇidhānasampattikāraṇāni. Iti paṇidhānampi sampādetuṃ asamatthāya
iddhiyā kuto buddhabhāvoti "aṭṭhānametaṃ anavakāso yaṃ itthī assa arahaṃ
sammāsambuddho"ti vuttaṃ. Sabbākāraparipūro ca puññussayo sabbākāraparipūrameva
attabhāvaṃ nibbattetīti purisova arahaṃ hoti sammāsambuddho.
     Yaṃ itthī rājā assa cakkavattītiādīsupi yasmā itthiyā
kosohitavatthaguyhatādīnaṃ abhāvena lakkhaṇāni na paripūrenti, itthiratanābhāvena
sattaratanasamaṅgitā na sampajjati, sabbamanussehi ca adhiko attabhāvo na hoti, tasmā
"aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavattī"ti vuttaṃ. Yasmā ca
@Footnote: 1 cha.Ma. hi          2 ka. lokuttaralābhasamattho
@3 syāmaraṭṭhapoṭṭhakassa pāliyaṃ ayaṃ pāṭho na dissati, abhi.saṃ.A. 1/92,
@udāna. A. 165, buddhavaṃsa. A. 420, cariyāpiṭaka. A. 21, 391
Sakkattādīni tīṇi ṭhānāni uttamāni, itthiliṅgañca hīnaṃ, tasmā tassā
sakkattādīnipi paṭisiddhāni.
     Nanu ca yathā itthiliṅgaṃ, evaṃ purisaliṅgampi brahmaloke natthi. Tasmā
"yaṃ puriso brahmattaṃ kareyya, ṭhānametaṃ vijjatī"tipi na vattabbaṃ siyāti. No na
vattabbaṃ, kasmā? idha purisassa tattha nibbattanato. Brahmattanti hi
mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ bhāvetvā kālaṃ katvā
brahmapārisajjānaṃ sahabyataṃ upapajjati, na mahābrahmānaṃ, puriso pana tattha na
uppajjatīti na vattabbo. Samānepi cettha ubhayaliṅgābhāve purisasaṇṭhānāva
brahmāno, na itthisaṇṭhānā, tasmā suvuttamevetaṃ.
     [131] Kāyaduccaritassātiādīsu yathā nimbabījakosātakībījādīni 1- madhuraphalaṃ
na nibbattenti, asātaṃ amadhurameva nibbattenti, evaṃ kāyaduccaritādīni
madhuravipākaṃ na nibbattenti, amadhurameva vipākaṃ nibbattenti. Yathā ca
ucchubījasālibījādīni madhuraṃ sādhurasameva phalaṃ nibbattenti, na asātaṃ kaṭukaṃ, evaṃ
kāyasucaritādīni madhurameva vipākaṃ nibbattenti, na amadhuraṃ. Vuttampi cetaṃ:-
          "yādisaṃ vapate bījaṃ     tādisaṃ labhate phalaṃ
           kalyāṇakārī kalyāṇaṃ   pāpakārī ca pāpakan"ti. 2-
     Tasmā "aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassā"tiādi vuttaṃ.
     Kāyaduccaritasamaṅgītiādīsu samaṅgīti pañcavidhā samaṅgitā āyūhanasamaṅgitā
cetanāsamaṅgitā kammasamaṅgitā vipākasamaṅgitā upaṭṭhānasamaṅgitāti. Tattha
kusalākusalakammāyūhanakkhaṇe āyūhanasamaṅgitāti vuccati. Tathā cetanāsamaṅgitā. Yāva
pana arahattaṃ na pāpuṇanti, tāva sabbepi sattā pubbe upacitaṃ vipākārahaṃ
kammaṃ sandhāya "kammasamaṅgino"ti vuccanti, esā kammasaṅgitā. Vipākasamaṅgitā
vipākakkhaṇeyeva veditabbā. Yāva pana sattā arahattaṃ na pāpuṇanti, tāva
nesaṃ tato tato cavitvā niraye tāva uppajjamānānaṃ aggijālalohakumbhiādīhi
upaṭṭhānākārehi nirayo, gabbhaseyyakattaṃ āpajjamānānaṃ mātukucchi, devesu
@Footnote: 1 cha.Ma. nimbabījakosātakībījādīni        2 saṃ.sa. 15/256/273
Uppajjamānānaṃ kapparukkhavimānādīhi upaṭṭhānākārehi devalokoti evaṃ
uppattinimittaṃ upaṭṭhāti, iti nesaṃ iminā uppattinimittaupaṭṭhānena
aparimuttattā upaṭṭhānasamaṅgitā nāma. Sā calati sesā niccalā. Niraye hi
upaṭṭhitepi devaloko upaṭṭhāti, devaloke upaṭṭhitepi nirayo upaṭṭhāti, manussaloke
upaṭṭhitepi tiracchānayoni upaṭṭhāti, tiracchānayoniyā ca upaṭṭhitāyapi manussaloko
upaṭṭhātiyeva.
     Tatridaṃ vatthu:- soṇagiripāde kira acelavihāre 1- soṇatthero nāma eko
dhammakathiko, tassa pitā sunakhajīviko ahosi, thero taṃ paṭibāhantopi sīlasaṃvare 2-
ṭhapetuṃ asakkonto "mā nassi jarako"ti 3- mahallakakāle akāmakaṃ pabbājesi. Tassa
gilānaseyyāya nipannassa nirayo upaṭṭhāti, soṇagiripādato mahantā mahantā sunakhā
āgantvā khāditukāmā viya samparivāresuṃ. So mahābhayabhīto  "vārehi tāta soṇa,
vārehi tāta soṇā"ti āha. Kiṃ mahātherāti. Na passasi tātāti taṃ pavuttiṃ
ācikkhi. Soṇatthero "kathaṃ hi nāma mādisassa pitā niraye nibbattissati,
patiṭṭhāssa 4- bhavissāmī"ti sāmaṇerehi nānāpupphāni āharāpetvā
cetiyaṅgaṇabodhiyaṅgaṇesu mālāsantharapūjañca 5- āsanapūjañca kāretvā pitaraṃ mañcena
cetiyaṅgaṇaṃ āharitvā mañce nisīdāpetvā "ayaṃ mahāthera pūjā tumhākaṃ atthāya
katā. `ayaṃ Me bhagavā duggatapaṇṇākāro'ti vatvā bhagavantaṃ vanditvā cittaṃ
pasādehī"ti āha. So mahāthero pūjaṃ disvā tathā karonto cittaṃ pasādesi,
tāvadevassa devaloko upaṭṭhāsi, nandanavanacittalatāvanamissakavanapārusakavanavimānāni
ceva nāṭakāni ca parivāretvā ṭhitāni viya ahesuṃ. So "apetha apetha
soṇā"ti āha. Kimidaṃ therāti. Etā te tāta mātaro āgacchantīti.
Thero "saggo upaṭṭhito mahātherassā"ti cintesi. Evaṃ upaṭṭhānasamaṅgitā
calatīti veditabbā. Etāsu samaṅgitāsu idha āyūhanacetanākammasamaṅgitāvasena
kāyaduccaritasamaṅgītiādi vuttaṃ.
@Footnote: 1 Sī. pacelivihāre    2 cha.Ma. saṃvare       3 Sī., ka. varākotipi
@4 Ma. patiṭṭhamassa      5 cha.Ma. talasantharaṇapūjaṃ
     [132] Evaṃ vutte āyasmā ānandoti "evaṃ bhagavatā imasmiṃ
sutte vutte thero ādito paṭṭhāya sabbaṃ suttaṃ samannāharitvā evaṃ
sassirikaṃ katvā desitasuttassa nāma bhagavatā nāmaṃ  na gahitaṃ, handassa nāmaṃ
gaṇhāpessāmī"ti cintetvā bhagavantaṃ etadavoca.
      Tasmā tiha tvantiādīsu ayaṃ atthayojanā:-
ānanda yasmā imasmiṃ dhammapariyāye "aṭṭhārasa kho imānanda
dhātuyo, cha imānanda dhātuyo"ti evaṃ bahudhātuyo vibhattā, tasmā tiha
tvaṃ imaṃ dhammapariyāyaṃ bahudhātukotipi naṃ dhārehi. Yasmā panettha
dhātuāyatanapaṭiccasamuppādaṭṭhānaṭṭhānavasena cattāro parivaṭṭā kathitā, tasmā
catuparivaṭṭotipi naṃ dhārehi. Yasmā ca ādāsaṃ olokentassa mukhanimittaṃ
viya imaṃ dhammapariyāyaṃ olokentassa ete dhātuādayo atthā pākaṭā honti,
tasmā dhammādāsotipi naṃ dhārehi. Yasmā ca yathā nāma parasenamaddanā
yodhā saṅgāmatūriyaṃ paggahetvā parasenaṃ pavisitvā sapatte madditvā attano
jayaṃ gaṇhanti, evameva kilesasenamaddanā 1- yogino idha vuttavasena vipassanaṃ
paggahetvā kilese madditvā attano arahattajayaṃ gaṇhanti, tasmā
amatadundubhītipi naṃ dhārehi. Yasmā ca yathā saṅgāmayodhā pañcāvudhaṃ gahetvā
parasenaṃ viddhaṃsetvā jayaṃ gaṇhanti, evaṃ yoginopi idha vuttaṃ vipassanāvudhaṃ
gahetvā kilesasenaṃ viddhaṃsetvā arahattajayaṃ gaṇhanti, tasmā anuttaro
saṅgāmavijayotipi naṃ dhārehīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      bahudhātukasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Sī. kilesamaddanā



             The Pali Atthakatha in Roman Book 10 page 71-89. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1803              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1803              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=234              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=3432              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=3299              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=3299              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]