ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page52.

Atha nisinnāva pucchissanti, ācariye agāravo kato bhavissati, ekaggā hutvā dhammadesanaṃ paṭicchituṃ na sakkuṇissanti. Ācariye pana nisinne tepi nisīdissanti. Tato ekaggā dhammadesanaṃ paṭicchituṃ sakkuṇissantī"ti. Iminā kāraṇena bhagavā ṭhitakassa akathetvā nisīdāpetīti. Ime nu kho bhanteti vimatipucchā viya kathitā. Thero pana pañcakkhandhānaṃ udayabbayaṃ pariggaṇhitvā arahattaṃ patto mahākhīṇāsavo, natthi etassa vimati. Jānantenapi pana ajānantena viya hutvā pucchituṃ vaṭṭati. Sace hi jānanto viya pucchati, "jānāti ayan"ti tassa tassa vissajjento ekadesameva katheti. Ajānantena viya pucchite pana kathento ito ca etto ca kāraṇaṃ āharitvā pākaṭaṃ katvā katheti. Koci pana ajānantopi jānanto viya pucchati. Thero evarūpaṃ vacanaṃ kiṃ karissati, jānantoyeva pana ajānanto viya pucchatīti veditabbo. Chandamūlakāti taṇhāmūlakā. Evaṃrūpo siyanti sace odāto hotukāmo, haritālavaṇṇo vā manosilāvaṇṇo vā siyanti pattheti. Sace kāḷo hotukāmo, nīluppalavaṇṇo vā añjanavaṇṇo vā atasīpupphavaṇṇo 1- vā siyanti pattheti. Evaṃvedanoti kusalavedano vā sukhavedano vā siyanti pattheti. Saññādīsupi eseva nayo. Yasmā pana atīte patthanā nāma natthi, patthentenāpi ca na sakkā taṃ laddhuṃ, paccuppannepi na hoti, na hi odāto kāḷabhāvaṃ patthetvā paccuppanne kāḷo hoti, na kāḷo vā odāto, dīgho vā rasso, rasso vā dīgho, dānaṃ pana datvā sīlaṃ vā samādiyitvā "anāgate khattiyo vā homi brāhmaṇo vā"ti patthentassa patthanā samijjhati. Tasmā anāgatameva gahitaṃ. Khandhādhivacananti khandhānaṃ khandhapaṇṇatti kittakena hotīti pucchati. Mahābhūtahetūti "tayo kusalahetū"tiādīsu 2- hi hetuhetu vutto. Avijjā puññābhisaṅkhārādīnaṃ sādhāraṇattā sādhāraṇahetu. Kusalākusalaṃ attano attano vipākadāne uttamahetu. Idha paccayahetu adhippeto. Tattha paṭhavīdhātu mahābhūtaṃ @Footnote: 1 Sī., anasipupphavaṇṇo, Ma. apītapupphavaṇṇo 2 abhi. saṅ. 34/1441/318

--------------------------------------------------------------------------------------------- page53.

Itaresaṃ tiṇṇaṃ bhūtānaṃ upādārūpassa ca paññāpanāya dassanatthāya hetu ceva paccayo ca. Evaṃ sesesupi yojanā veditabbā. Phassoti "phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, tuṭṭho cetetī"ti 1- vacanato phasso tiṇṇaṃ khandhānaṃ paññāpanāya hetu ceva paccayo ca. Viññāṇakkhandhassāti ettha paṭisandhiviññāṇena ca tāva saddhiṃ gabbhaseyyakānaṃ uparimaparicchedena samatiṃsarūpāni sampayuttā ca tayo ca khandhā uppajjanti, taṃ nāmarūpaṃ paṭisandhiviññāṇassa paññāpanāya hetu ceva paccaye ca. Cakkhudvāre cakkhupasādo ceva rūpārammaṇañca rūpaṃ, sampayuttā tayo khandhā nāmaṃ. Taṃ nāmarūpaṃ cakkhuviññāṇassa paññāpanāya hetu ceva paccayo ca. Eseva nayo sesaviññāṇesu. [87] Kathaṃ pana bhanteti idaṃ kittakena na khoti vaṭṭaṃ pucchanto evamāha. Sakkāyadiṭṭhi na hotīti idaṃ vivaṭṭaṃ pucchanto evamāha. [88] Ayaṃ rūpe assādoti iminā pariññāpaṭivedho ceva dukkhasaccaṃ ca kathitaṃ. Ayaṃ rūpe ādīnavoti iminā pahānapaṭavedho ceva samudayasaccaṃ ca. Idaṃ rūpe nissaraṇanti iminā sacchikiriyāpaṭivedho ceva nirodhasaccaṃ ca. Ye imesu tīsu ṭhānesu sammādiṭṭhiādayo dhammā, ayaṃ bhāvanāpaṭivedho maggasaccaṃ. Sesapadesupi eseva nayo. [89] Bahiddhāti parassa saviññāṇake kāye. Sabbanimittesūti iminā pana anindriyabaddhampi saṅgaṇhāti. "saviññāṇake kāye"ti vacanena vā attano ca parassa ca kāyo gahitova, bahiddhā ca sabbanimittaggahaṇena anindriyabaddhaṃ gaṇhāti. [90] Anattakatānīti anattani ṭhatvā katāni. Kamattānaṃ phusissantīti katarasmiṃ attani ṭhatvā vipākaṃ dassentīti sassatadassanaṃ okkamanto evamāha. Taṇhādhipateyyenāti taṇhājeṭṭhakena. Tatra tatrāti tesu tesu dhammesu. Saṭṭhimattānanti ime bhikkhū pakatikammaṭṭhānaṃ pajahitvā aññaṃ navakammaṭṭhānaṃ @Footnote: 1 phuṭṭho ceteti phuṭṭho sañjānāti, saṃ. saḷā. 17/127/87 (syā)

--------------------------------------------------------------------------------------------- page54.

Sammasantā pallaṅkaṃ abhinditvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāpuṇṇamasuttavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 10 page 52-54. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1319&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1319&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=120              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=1980              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=2018              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=2018              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]