ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                     8. Gopakamoggallānasuttavaṇṇanā
      [79] Evamme sutanti gopakamoggalānasuttaṃ. Tattha aciraparinibbute
bhagavatīti bhagavati aciraparinibbute, dhātubhājanīyaṃ katvā dhammasaṅgītiṃ kātuṃ rājagahaṃ
āgatakāle. Rañño pajjotassa āsaṅkamānoti caṇḍapajjoto nāmesa rājā
bimbisāramahārājassa sahāyo ahosi. Jīvakaṃ pesetvā bhesajjakāritakālato paṭṭhāya
pana daḷhamittova jāto, so "ajātasattunā devadattassa vacanaṃ gahetvā pitā
ghātito"ti sutvā "mama piyamittaṃ ghātetvā esa rajjaṃ karissāmīti maññati, mayhaṃ
sahāyassa sahāyānaṃ atthikabhāvaṃ jānāpessāmī"ti parisati vācaṃ abhāsi. Taṃ sutvā
tassa āsaṅkā uppannā. Tena vuttaṃ  "rañño pajjotassa āsaṅkamāno"ti.
Kammantoti bahinagare nagarapaṭisaṅkhārāpanatthāya kammantaṭṭhānaṃ.
      Upasaṅkamīti mayaṃ dhammavinayasaṅgītiṃ kāressāmāti vicarāma, ayaṃ ca mahesakkho
rājavallabho saṅgahe kate veḷuvanassa ārakkhaṃ kareyyāti maññamāno upasaṅkami.
Tehi dhammehīti tehi sabbaññutañāṇadhammehi. Sabbena sabbanti sabbākārena
sabbaṃ. Sabbathā sabbanti sabbakoṭṭhāsehi sabbaṃ. Kiṃ pucchāmīti pucchati? cha hi
satthāro paṭhamataraṃ uppannā 1- appaññātakulehi nikkhamitvā pabbajitā, te
tathāgate dharamāneyeva kālakatā, sāvakāpi nesaṃ appaññātakuleheva pabbajitā, te
tesaṃ accayena mahāvivādaṃ akaṃsu. Samaṇo pana gotamo mahākulā pabbajito,
tassa accayena sāvakānaṃ mahāvivādo bhavissatīti ayaṃ kathā sakalajambūdīpaṃ
pattharamānā udapādi. Sammāsambuddhe ca 2- dharante bhikkhūnaṃ vivādo nāhosi.
Yopi ahosi, sopi tattheva vūpasamito. Parinibbutakāle panassa "aṭṭhasaṭṭhiyojana-
satasahassubbedhaṃ 3- sineruṃ apavāhituṃ 4- samatthassa vātassa purato purāṇapaṇṇaṃ kiṃ
ṭhassati, dasa pāramiyo pūretvā sabbaññutañāṇaṃ pattassa satthuno alajjamāno
maccurājā kassa lajjissatī"ti mahāsaṃvegaṃ janetvā bhiyyoso mattāya bhikkhū samaggā
jātā ativiya upasantūpasantā, kiṃ nu kho etanti idaṃ pucchāmīti pucchati.
Anusaññāyamānoti anusaññāyamāno, katākataṃ jānantoti attho. Anuvicaramāno vā.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 Ma. nāma  3 Ma. aṭṭhasaṭṭhiyojanasahassubbedhaṃ
@4 Ma. asaṇṭhahituṃ
      [80] Atthi nu khoti ayampi heṭṭhimapucchameva pucchati. Appaṭissaraṇeti
appaṭissaraṇe dhammavinaye. Ko hetu dhammasāmaggiyāti 1- tumhākaṃ samaggabhāvassa
ko hetu ko paccayo. Dhammappaṭissaraṇāti dhammo amhākaṃ paṭissaraṇaṃ, dhammo
avassayoti dīpeti.
      [81] Vattatīti 2- paguṇaṃ hutvā āgacchati. Āpatti hoti vītikkamoti
ubhayametaṃ buddhassa āṇāvītikkamanameva. Yathādhammaṃ yathānusiṭṭhaṃ 3- kāremāti yathā
dhammo ca anusiṭṭhi ca ṭhitā, evaṃ kāremāti attho.
      Na kira no bhavanto kārenti, dhammo no kāretīti padadvayepi
nokāro nipātamattaṃ. Evaṃ sante na kira bhavanto kārenti, dhammova kāretīti
ayamettha attho.
      [83] Tagghāti ekaṃse nipāto. Kahaṃ pana bhavaṃ ānandoti kiṃ therassa
veḷuvane vasanabhāvaṃ na jānātīti? jānāti. Veḷuvanassa panānena ārakkhā
dinnā, tasmā attānaṃ ukkaṃsāpetukāmo pucchati. Kasmā pana tena tattha
ārakkhā dinnā? so kira ekadivasaṃ mahākaccāyanattheraṃ gijjhakūṭā otarantaṃ disvā
"makkaṭo viya eso"ti āha. Bhagavā taṃ kathaṃ sutvā "sace khamāpeti, iccetaṃ
kusalaṃ, no ce khamāpeti, imasmiṃ veḷuvane gonaṅguḷamakkaṭo 4- bhavissatī"ti āha.
So taṃ kathaṃ sutvā "samaṇassa gotamassa kathāya dvedhābhāvo nāma natthi, pacchā
me makkaṭabhūtakāle gocaraṭṭhānaṃ bhavissatī"ti veḷuvane nānāvidhe rukkhe ropetvā
ārakkhaṃ adāsi. Aparabhāge kālaṃ katvā makkaṭo hutvā nibbatti. "vassakārā"ti
vutte āgantvā samīpe aṭṭhāsi. Tagghāti sabbavāresu ekaṃsavacaneyeva nipāto.
Taggha bho ānandāti evaṃ therena parisamajjhe attano ukkaṃsitabhāvaṃ ñatvā
ahampi theraṃ ukkaṃsissāmīti evamāha.
      [84] Na ca kho brāhmaṇāti thero kira cintesi "sammāsambuddhena
vaṇṇitajjhānampi atthi, avaṇṇitajjhānampi atthi, ayaṃ pana brāhmaṇo sabbameva
@Footnote: 1 cha.Ma. sāmaggiyāti  2 cha.Ma. pavattatīti 3 Sī. yathāsatthaṃ
@4 Sī., ka. gonaṅguṭṭhamakkaṭo
Vaṇṇeti pañhe 1- visaṃvādeti, na kho pana sakkā amassa mukhaṃ oloketuṃ na
piṇḍapātaṃ 2- rakkhituṃ, pañhaṃ ujuṃ katvā kathessāmī"ti idaṃ vattuṃ āraddhaṃ.
Antaraṃ karitvāti abbhantaraṃ karitvā. Evarūpaṃ kho brāhmaṇa so bhagavā jhānaṃ
vaṇṇesīti idha sabbasaṅgāhikajjhānaṃ nāma kathitaṃ.
      Yanno mayanti ayaṃ kira brāhmaṇo vassakārabrāhmaṇaṃ usūyati, tena
pucchitapañhassa akathanaṃ paccāsiṃsamāno kathitabhāvaṃ ñatvā "vassakārena pucchitapañhaṃ
punappunaṃ tassa nāmaṃ gaṇhanto vitthāretvā kathesi, mayā pucchitapañhaṃ pana
yaṭṭhikoṭiyā uppīḷento viya ekadesameva kathesī"ti anattamano ahosi, tasmā
evamāha. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā  majjhimanikāyaṭṭhakathāya
                   gopakamoggallānasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 10 page 48-50. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1213              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1213              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=105              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=1735              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=1769              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=1769              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]