ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Idāni adinnaṃ theyyasaṅkhātaṃ ādiyeyyātiādīnaṃ atthadassanatthaṃ
adinnaṃ nāmātiādimāha. Tattha adinnanti dantapoṇasikkhāpade
attano santakampi apaṭiggahitakaṃ kappiyaṃ anajjhoharaṇīyaṃ vuccati.
Idha pana yaṅkiñci parapariggahitaṃ sassāmikaṃ bhaṇḍaṃ. Tadetaṃ tehi
sāmikehi kāyena vā vācāya vā na dinnanti adinnaṃ. Attano
hatthato vā yathāṭhitaṭṭhānato vā na nissaṭṭhanti anissaṭṭhaṃ.
Yathāṭhāne ṭhitampi anapekkhatāya na pariccattanti apariccattaṃ.
Ārakkhasaṃvidhānena rakkhitattā rakkhitaṃ. Mañjusādīsu pakkhipitvā
gopitattā gopitaṃ. Mama idanti taṇhāmamattena mamāyitattā
mamāyitaṃ. Tāhi apariccāgarakkhaṇagopanādīhi tehi bhaṇḍasāmikehi
parehi pariggahitanti parapariggahitaṃ. Etaṃ adinnaṃ nāma.
Theyyasaṅkhātanti ettha thenoti coro. Thenassa bhāvo theyyaṃ.
Avaharaṇacittassetaṃ adhivacanaṃ. Saṅkhā saṅkhātanti atthato ekaṃ.
Koṭṭhāsassetaṃ adhivacanaṃ saññānidānā hi papañcasaṅkhātiādīsu
viya. Theyyañca taṃ saṅkhātañcāti theyyasaṅkhātaṃ. Theyyacittasaṅkhāto
eko cittakoṭṭhāsoti attho. Karaṇatthe cetaṃ paccattavacanaṃ.
Tasmā theyyasaṅkhātenāti atthato daṭṭhabbaṃ. Yo ca
theyyasaṅkhātena ādiyati so yasmā theyyacitto hoti tasmā
byañjanaṃ anādayitvā atthameva dassetuṃ theyyacitto
avaharaṇacittoti evamassa padabhājanīyaṃ vuttanti veditabbaṃ.
     Ādiyeyya .pe. Saṅketaṃ vītināmeyyāti ettha pana paṭhamapadaṃ
abhiyogavasena vuttaṃ dutiyapadaṃ aññesaṃ bhaṇḍaṃ harantassa gacchato
vasena tatiyapadaṃ upanikkhittabhaṇḍavasena catutthaṃ saviññāṇakavasena
pañcamaṃ thale nikkhittādivasena chaṭṭhaṃ parikappavasena vā suṅkaghāṭavasena
vā vuttanti veditabbaṃ. Yojanā panettha ekabhaṇḍavasenapi
nānābhaṇḍavasenapi hoti. Ekabhaṇḍavasena ca saviññāṇakeneva
labbhati. Nānābhaṇḍavasena saviññāṇakāviññāṇakamissakena.
Tattha nānābhaṇḍavasena tāva evaṃ veditabbā. Ādiyeyyāti
ārāmaṃ abhiyuñjati āpatti dukkaṭassa. Sāmikassa vimatiṃ
uppādeti āpatti thullaccayassa. Sāmiko na mayhaṃ bhavissatīti
dhuraṃ nikkhipati āpatti pārājikassa. Hareyyāti aññassa bhaṇḍaṃ
haranto sīse bhāraṃ theyyacitto āmasati āpatti dukkaṭassa.
Phandāpeti āpatti thullaccayassa. Khandhaṃ oropeti āpatti
pārājikassa. Avahareyyāti upanikkhittaṃ bhaṇḍaṃ dehi me
bhaṇḍanti vuccamāno nāhaṃ gaṇhāmīti bhaṇati āpatti
dukkaṭassa. Sāmikassa vimatiṃ uppādeti āpatti thullaccayassa.
Sāmiko na mayhaṃ dassatīti dhuraṃ nikkhipati āpatti pārājikassa.
Iriyāpathaṃ vikopeyyāti sahabhaṇḍahārakaṃ nessāmīti paṭhamaṃ pādaṃ
saṅkāmeti āpatti thullaccayassa dutiyaṃ pādaṃ saṅkāmeti āpatti
pārājikassa. Ṭhānā cāveyyāti thalaṭṭhaṃ bhaṇḍaṃ theyyacitto
āmasati āpatti dukkaṭassa. Phandāpeti āpatti thullaccayassa.
Ṭhānā cāveti āpatti pārājikassa. Saṅketaṃ vītināmeyyāti
parikappitaṭṭhānaṃ paṭhamaṃ pādaṃ atikkāmeti āpatti thullaccayassa.
Dutiyaṃ pādaṃ atikkāmeti āpatti pārājikassa. Athavā paṭhamaṃ
pādaṃ suṅkaghāṭaṃ atikkāmeti āpatti thullaccayassa. Dutiyaṃ pādaṃ
atikkāmeti āpatti pārājikassāti. Ayamettha nānābhaṇḍavasena
yojanā. Ekabhaṇḍavasena pana sassāmikaṃ dāsaṃ vā tiracchānaṃ vā
yathāvuttena abhiyogādinā nayena ādiyati vā harati vā avaharati
vā iriyāpathaṃ vā vikopeti ṭhānā vā cāveti paricchedaṃ vā
atikkāmeti. Ayamettha ekabhaṇḍavasena yojanā.
     Apica imāni vaṇṇayantena pañca pañcake samodhānetvā
pañcavīsati avahārā dassetabbā. Evaṃ vaṇṇayatā hi idaṃ
adinnādānapārājikaṃ suvaṇṇitaṃ hoti. Imasmiṃ ca ṭhāne sabbaaṭṭhakathā
ākulā lulitā dūviññeyyavinicchayā. Tathā hi sabbaaṭṭhakathāsu
yāni tāni pāliyaṃ pañcahākārehi adinnaṃ ādiyantassa āpatti
pārājikassa parapariggahitañca hotītiādinā nayena avahāraṅgāni
vuttāni tānipi gahetvā katthaci ekaṃ pañcakaṃ dassitaṃ. Katthaci
chahākārehīti āgatehi saddhiṃ dve pañcakāni dassitāni. Etāni ca
Pañcakāni na honti. Yattha hi ekekena padena avahāro
sijjhati taṃ pañcakannāma vuccati. Ettha pana sabbehipi padehi
ekoyeva avahāro. Yāni ca tattha labbhamānāniyeva pañcakāni
dassitāni tesampi na sabbesaṃ attho pakāsito. Evamimasmiṃ
ṭhāne sabbaaṭṭhakathā ākulā lulitā dūviññeyyavinicchayā. Tasmā
pañca pañcake samodhānetvā dassiyamānā ime pañcavīsati avahārā
sādhukaṃ sallakkhetabbā.
     Pañca pañcakāni nāma nānābhaṇḍapañcakaṃ ekabhaṇḍapañcakaṃ
sāhatthikapañcakaṃ pubbappayogapañcakaṃ theyyāvahārapañcakanti. Tattha
nānābhaṇḍapañcakañca ekabhaṇḍapañcakañca ādiyeyya hareyya
avahareyya iriyāpathaṃ vikopeyya ṭhānā cāveyyāti imesaṃ padānaṃ
vasena labbhanti. Tāni pubbe yojetvā dassitanayeneva veditabbāni.
Yaṃ panetaṃ saṅketaṃ vītināmeyyāti chaṭṭhaṃ padaṃ taṃ parikappāvahārassa
ca nissaggiyāvahārassa ca sādhāraṇaṃ. Tasmā taṃ tatiyapañcamesu
pañcakesu labbhamānapadavasena yojetabbaṃ. Vuttaṃ
nānābhaṇḍapañcakañca ekabhaṇḍapañcakañca. Katamaṃ sāhatthikapañcakaṃ.
Pañca avahārā sāhatthiko āṇattiko nissaggiyo atthasādhako
dhuranikkhepoti. Tattha sāhatthiko nāma parassa bhaṇḍaṃ sahatthā
avaharati. Āṇattiko nāma asukassa bhaṇḍaṃ avaharāti aññaṃ
āṇāpeti. Nissaggiyo nāma antosuṅkaghāṭe ṭhito
bahisuṅkaghātaṃ pāteti āpatti pārājikassāti iminā saddhiṃ saṅketaṃ
Vītināmeyyāti idaṃ padayojanaṃ labhati. Atthasādhako nāma asukaṃ
bhaṇḍaṃ yadā sakkosi tadā avaharāti āṇāpeti. Tattha sace
paro anantarāyiko hutvā taṃ avaharati āṇāpako āṇattikkhaṇeyeva
pārājiko hoti. Avahārako pana avahaṭakāle. Ayaṃ atthasādhako.
Dhuranikkhepo pana upanikkhittabhaṇḍavasena veditabboti. Idaṃ
sāhatthikapañcakaṃ. Katamaṃ pubbappayogapañcakaṃ. Aparepi pañca
avahārā pubbappayogo sahappayogo saṃvidhāvahāro saṅketakammaṃ
nimittakammanti. Tattha āṇattivasena pubbappayogo veditabbo.
Ṭhānā cāvanavasena sahappayogo. Itare pana tayo pāliyaṃ
āgatanayeneva veditabbāti. Idaṃ pubbappayogapañcakaṃ. Katamaṃ
theyyāvahārapañcakaṃ. Aparepi pañca avahārā theyyāvahāro
pasayhāvahāro parikappāvahāro paṭicchannāvahāro kusāvahāroti.
Te pañcapi aññataro bhikkhu saṅghassa cīvare bhājiyamāne theyyacitto
kusaṃ saṅkāmetvā cīvaraṃ aggahesīti ekasmiṃ kusasaṅkamanavatthusmiṃ
vaṇṇayissāma. Idaṃ theyyāvahārapañcakaṃ. Evamimāni pañcakāni
samodhānetvā ime pañcavīsati avahārā veditabbā.
     Imesu ca pana pañcasu pañcakesu kusalena vinayadharena
otiṇṇavatthuṃ sahasā avinicchinitvāva pañca ṭhānāni oloketabbāni
yāni sandhāya porāṇā āhu
        vatthuṃ kālañca desañca    agghaṃ paribhogapañcamaṃ
        tulayitvā pañca ṭhānāni    dhāreyyatthaṃ vicakkhaṇoti.
Tattha vatthunti bhaṇḍaṃ. Avahārakena hi mayā idaṃ nāma avahaṭanti
vuttepi āpattiṃ anāropetvāva taṃ bhaṇḍaṃ sassāmikaṃ vā assāmikaṃ
vā upaparikkhitabbaṃ. Sassāmikepi sāmikānaṃ sālayabhāvo vā
nirālayabhāvo vā upaparikkhitabbo. Sace tesaṃ sālayakāle avahaṭaṃ
bhaṇḍaṃ agghāpetvā āpatti kāretabbā. Sace nirālayakāle na
pārājikena kāretabbo. Bhaṇḍasāmikesu pana bhaṇḍaṃ āharāpentesu
bhaṇḍaṃ dātabbaṃ. Ayamettha sāmīci.
     Imassa pana atthassa dīpanatthamidaṃ vatthu. Bhātiyarājakāle
kira mahācetiyapūjāya dakkhiṇadisato eko bhikkhu sattahatthaṃ
paṇḍukāsāvaṃ aṃse karitvā cetiyaṅgaṇaṃ pāvisi. Taṃkhaṇameva
rājāpi cetiyavandanatthaṃ āgato. Tato ussāraṇāya vattamānāya
mahājanasammado ahosi. Athakho so bhikkhu mahājanasammadapīḷito
aṃsato patantaṃ kāsāvaṃ adisvāva nikkhanto. Nikkhamitvā ca kāsāvaṃ
apassanto ko īdise janasammade kāsāvaṃ labhati na dāni taṃ
mayhanti dhuranikkhepaṃ katvā gato. Athañño bhikkhu pacchā
āgacchanto taṃ kāsāvaṃ disvā theyyacittena gahetvā puna
vipaṭisārī hutvā assamaṇo dānimhi vibbhamissāmīti citte
uppanne vinayadhare pucchitvā jānissāmīti cintesi. Tena ca
samayena cūḷasumanatthero nāma sabbapariyattidharo vinayācariyapāmokkho
mahāvihāre paṭivasati. So bhikkhu theraṃ upasaṅkamitvā vanditvā
okāsaṃ kāretvā attano kukkuccaṃ pucchi. Thero tena bhaṭṭhe
Janakāye pacchā āgantvā gahitabhāvaṃ ñatvā atthi dāni ettha
okāsoti cintetvā āha sace kāsāvassāmikaṃ bhikkhuṃ āneyyāsi
sakkā bhaveyya tava patiṭṭhā kātunti. Kathāhaṃ bhante taṃ
dakkhissāmīti. Tahiṃ tahiṃ gantvā olokehīti. So pañcapi
mahāvihāre oloketvā neva addakkhi. Tato naṃ thero pucchi
katarāya disāya bahū bhikkhū āgacchantīti. Dakkhiṇāya disāya
bhanteti. Tenahi kāsāvaṃ dīghato ca tiriyañca minitvā ṭhapehi
ṭhapetvā dakkhiṇadisāya vihārapaṭipāṭiyā vicinitvā taṃ bhikkhuṃ
ānehīti. So tathā katvā taṃ bhikkhuṃ disvā therassa santikaṃ
ānesi. Thero pucchi tavedaṃ kāsāvanti. Āma bhanteti.
Kuhinte pātitanti. So sabbaṃ ācikkhi. Thero tena kataṃ
dhuranikkhepaṃ sutvā itaraṃ pucchi tayā idaṃ kuhiṃ disvā gahitanti.
Sopi sabbaṃ ārocesi. Tato naṃ thero āha sace te
suddhacittena gahitaṃ abhavissa anāpattiyeva te assa theyyacittena
pana gahitattā dukkaṭaṃ āpannosi taṃ dassetvā anāpattiko
hohi idañca kāsāvaṃ attano santakaṃ katvā etasseva bhikkhuno
dehīti. So bhikkhu amateneva abhisitto paramassāsampatto ahosi.
     Evaṃ vatthu oloketabbaṃ.
     Kāloti avahārakālo. Tadeva hi bhaṇḍaṃ kadāci samagghaṃ
hoti kadāci mahagghaṃ. Tasmā taṃ bhaṇḍaṃ yasmiṃ kāle avahaṭaṃ
tasmiṃyeva kāle yo tassa aggho hoti tena agghena āpatti
Kāretabbā. Evaṃ kālo oloketabbo.
     Desoti avahāradeso. Taṃ hi bhaṇḍaṃ yasmiṃ dese avahaṭaṃ
tasmiṃyeva dese yo tassa aggho hoti tena agghena āpatti
kāretabbā. Bhaṇḍaṭṭhānadese hi bhaṇḍaṃ samagghaṃ hoti aññattha
mahagghaṃ hoti.
     Imassāpi ca atthassa dīpanatthamidaṃ vatthu. Antarasamudde
kira eko bhikkhu susaṇṭhānaṃ nāḷikeraṃ labhitvā bhamaṃ āropetvā
saṅkhathālakasadisaṃ manoramaṃ pānīyathālakaṃ katvā tattheva ṭhapetvā
cetiyagiriṃ agamāsi. Athañño bhikkhu antarasamuddaṃ gantvā tasmiṃ
vihāre paṭivasanto taṃ thālakaṃ disvā theyyacittena gahetvā
cetiyagirimeva āgato. Tassa tattha yāguṃ pivantassa taṃ thālakaṃ
disvā thālakassāmiko bhikkhu āha kuto te idaṃ laddhanti.
Antarasamuddato me ānītanti. So netaṃ tava santakaṃ theyyāya
te gahitanti saṅghamajjhaṃ ākaḍḍhi. Tattha vinicchayaṃ alabhitvā
mahāvihāraṃ āgamiṃsu. Tattha bheriṃ paharāpetvā mahācetiyasamīpe
sannipātaṃ katvā vinicchayaṃ ārabhiṃsu. Vinayadharattherā avahāraṃ
paññāpesuṃ. Tasmiñca sannipāte ābhidhammikagodattatthero nāma
vinayakusalo hoti. So evamāha iminā idaṃ thālakaṃ kuhiṃ
avahaṭanti. Antarasamudde avahaṭanti. Tatrīdaṃ kiṃ agghatīti.
Na kiñci agghati. Tatra hi nāḷikeraṃ bhinditvā miñjaṃ khāditvā
kapālaṃ chaḍḍenti dāruatthaṃ pana pharatīti. Imassa bhikkhuno
Ettha hatthakammaṃ kiṃ agghatīti. Māsakaṃ vā ūnamāsakaṃ vāti.
Atthi pana katthaci sammāsambuddhena māsake vā ūnamāsake vā
pārājikaṃ paññattanti. Evaṃ vutte sādhu sādhu sukathitaṃ
suvinicchitanti ekasādhukāro ahosi. Tena ca samayena bhātiyarājāpi
cetiyavandanatthaṃ nagarato nikkhanto taṃ saddaṃ sutvā kiṃ idanti
pucchitvā sabbaṃ paṭipāṭiyā sutvā nagare bheriñcārāpesi
mayi sante bhikkhūnampi bhikkhunīnampi gihīnampi adhikaraṇaṃ
ābhidhammikagodattattherena vinicchitaṃ suvinicchitaṃ tassa vinicchaye
atiṭṭhamānaṃ rājāṇāya ṭhapemīti.
     Evaṃ deso oloketabbo.
     Agghoti bhaṇḍaggho. Navabhaṇḍassa hi yo aggho hoti
so pacchā parihāyati. Yathā navadhoto patto aṭṭha vā dasa
vā agghati so pacchā chiddo vā āṇigaṇḍikāhato vā
appaggho hoti. Tasmā na sabbadā bhaṇḍaṃ pakatiaggheneva
kātabbanti. Evaṃ aggho oloketabbo.
     Paribhogoti bhaṇḍaparibhogo. Paribhogenāpi hi
vāsīādibhaṇḍassa aggho parihāyati. Tasmā evaṃ upaparikkhitabbaṃ. Sace
koci kassaci pādagghanakaṃ vāsiṃ harati tatra vāsīsāmiko pucchitabbo
tayā ayaṃ vāsī kittakena kītāti. Pādena bhanteti. Kiṃ pana
te kīṇitvāva ṭhapitā udāhu naṃ valañjesīti. Sace vadati
ekadivasaṃ me dantakaṭṭhaṃ vā rajanacchalliṃ vā pattapacanakadāruṃ vā
Chinnā ghaṃsitvā vā nisitāti athassa porāṇo aggho bhaṭṭhoti
veditabbo. Yathā ca vāsiyā evaṃ añjaniyā vā añjanīsalākāya
vā kuñcikāya vā palāsena vā thusehi vā iṭṭhakacuṇṇena vā
ekavāraṃ ghaṃsitvā dhovanamattenāpi aggho bhassati. Tipumaṇḍalassa
makaradantacchedenāpi majjanamattenāpi udakasāṭikāya sakiṃ
nivāsanapārupanenāpi paribhogasīsena aṃse vā sīse vā ṭhapanamattenāpi
taṇḍulādīnaṃ papphoṭanenāpi tato ekaṃ vā dve vā apanayanenāpi
antamaso ekaṃ pāsāṇasakkharaṃ uddharitvā chaḍḍitamattenāpi
sappitelādīnaṃ bhājanantaraparivattanenāpi antamaso tato makkhikaṃ vā
kipīlikaṃ vā uddharitvā chaḍḍitamattenāpi guḷapiṇḍakassa
madhurabhāvajānanatthaṃ nakhena vijjhitvā anumattaggahitamattenāpi aggho
bhassati. Tasmā yaṅkiñci pādagghanakaṃ vuttanayeneva sāmikehi
paribhogena ūnaṃ kataṃ hoti na taṃ avahaṭo bhikkhu pārājikena
kāretabbo. Evaṃ paribhogo oloketabbo.
     Evaṃ imāni tulayitvā pañca ṭhānāni dhāreyyatthaṃ vicakkhaṇo
āpattiṃ vā anāpattiṃ vā garukaṃ vā lahukaṃ vā āpattiṃ yathāṭhāne
ṭhapeyyāti.
     Niṭṭhito ādiyeyya .pe. Saṅketaṃ vītināmeyyāti imesaṃ
padānaṃ vinicchayo.
     Idāni yamidaṃ yathārūpe adinnādānetiādīni vibhajantena
yathārūpannāmātiādi vuttaṃ tattha yathārūpanti yathājātikaṃ. Taṃ
Pana yasmā pādato paṭṭhāya hoti tasmā pādaṃ vā pādārahaṃ
vā atirekapādaṃ vāti āha. Tattha pādena kahāpaṇassa catutthabhāgaṃ
akappiyabhaṇḍameva dasseti. Pādārahena pādagghanakaṃ kappiyabhaṇḍaṃ.
Atirekapādena ubhayampi. Ettāvatā sabbākārena
dutiyapārājikapahonakavatthu dassitaṃ hoti. Pathabyārājāti sakalapaṭhaviyā
rājā dīpacakkavattī asokasadiso yo vā panaññopi ekadīpe rājā
sīhalarājasadīso. Padesarājāti ekadīpassa padesissaro
bimbisārapasenadiādayo viya. Maṇḍalikā nāma ye dīpappadesepi
ekamekaṃ maṇḍalaṃ bhuñjanti. Antarabhogikā nāma dvinnaṃ rājūnaṃ
antarā katipayagāmassāmikā. Akkhadassāti dhammavinicchanakā.
Te dhammasabhāyaṃ nisīditvā aparādhānurūpaṃ corānaṃ hatthapādacchejjādiṃ
anusāsanti. Ye pana ṭhānantarappattā amaccā vā rājakumārā
vā katāparādhā honti te rañño ārocenti garukaṃ ṭhānaṃ sayaṃ
na vinicchinanti. Mahāmattāti ṭhānantarappattā mahāamaccā.
Tepi tattha tattha gāme vā nigame vā nisīditvā rājakiccaṃ
karonti. Ye vā panāti aññepi ye rājakulanissitā vā
sakissariyanissitā vā hutvā chejjabhejjaṃ anusāsanti sabbepi te
imasmiṃ atthe rājānoti dasseti. Haneyyunti potheyyuñceva
chindeyyuñca. Pabbājeyyunti nīhareyyuṃ. Corosītievamādīni
ca vatvā paribhāseyyuṃ. Tenevāha paribhāso esoti. Purimaṃ
upādāyāti methunaṃ dhammaṃ paṭisevitvā pārājikaṃ āpattiṃ āpannaṃ
Puggalaṃ upādāya. Sesaṃ pubbe vuttanayattā uttānapadatthattā ca
pākaṭamevāti.
     {93} Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yantaṃ
ādiyeyyātiādīhi chahi padehi saṅkhepato ādānaṃ dassetvā
saṅkhepatoyeva pādaṃ vā pādārahaṃ vā atirekapādaṃ vāti ādātabbaṃ
bhaṇḍaṃ dassituṃ taṃ yattha yattha ṭhitaṃ yathā yathā ādānaṃ gacchati
anāgate pāpabhikkhūnaṃ lesokāsanirundhanatthaṃ tathā tathā vitthārato



             The Pali Atthakatha in Roman Book 1 page 362-373. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7609              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7609              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6283              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1634              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1634              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]