ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

                Dutiyapārājikavaṇṇanā
        dutiyaṃ adutiyena         yaṃ jinena pakāsitaṃ
        pārājikantassa dāni     patto saṃvaṇṇanākkamo
        yasmā tasmā suviññeyyaṃ  yaṃ pubbe ca pakāsitaṃ
        taṃ sabbaṃ vajjayitvāssa    hoti saṃvaṇṇanā ayaṃ.
     {84} Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe
pabbateti. Rājagaheti evaṃ nāmake nagare. Taṃ hi
mandhātumahāgovindādīhi pariggahitattā rājagahanti vuccati. Aññepettha
pakāre vaṇṇayanti. Kintehi nāmametaṃ tassa nagarassa. Taṃ
panetaṃ buddhakāle cakkavattikāle ca nagaraṃ hoti. Sesakāle
suññaṃ hoti yakkhapariggahitaṃ. Tesaṃ vasanavanaṃ hutvā tiṭṭhati.
Evaṃ gocaragāmaṃ dassetvā nivāsanaṭṭhānamāha. Gijjhakūṭe pabbateti
so ca gijjhā vāssa kūṭe vasiṃsu gijjhasadisāni vāssa kūṭāni
tasmā gijjhakūṭoti vuccati. Sambahulāti vinayapariyāyena tayo
janā sambahulāti vuccanti tato paraṃ saṅgho. Suttantapariyāyena
tayo tayo eva tato paṭṭhāya sambahulā. Idha suttantapariyāyena
sambahulāti veditabbā. Sandiṭṭhāti nātivissāsikā na daḷhamittā
vuccanti. Tattha tattha saṅgamma diṭṭhattā hi te sandiṭṭhāti
vuccanti. Sambhattāti vissāsikā daḷhamittā vuccanti. Te hi
suṭṭhu bhattā bhajamānā ekasambhogaparibhogāni katvā  sambhattāti
Vuccanti. Isigilipasseti isigili nāma pabbato tassa passe.
Pubbe kira pañcasatamattā paccekasambuddhā kāsikosalādīsu janapadesu
piṇḍāya caritvā pacchābhattaṃ tasmiṃ pabbate sannipatitvā samāpattiyā
vītināmenti. Manussā te pavisanteyeva passanti na nikkhamante
tato āhaṃsu ayaṃ pabbato ime isī gilatīti. Tadupādāya
tassa isigilitveva samaññā udapādi. Tassa passe pabbatapāde.
Tiṇakuṭikāyo karitvāti tiṇakuṭiyo tiṇacchadanā sadvārabandhā kuṭiyo
katvā. Vassaṃ upagacchantena hi nālakapaṭipadaṃ paṭipannenāpi
pañcannaṃ chadanānaṃ aññatarena channeyeva sadvārabandhe senāsane
upagantabbaṃ. Vuttaṃ hetaṃ na bhikkhave asenāsanikena vassaṃ
upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti. Tasmā
vassakāle sace senāsanaṃ labhati iccetaṃ kusalaṃ no ce labhati
hatthakammaṃ pariyesitvāpi kātabbaṃ. Hatthakammaṃ alabhantena sāmampi
kātabbaṃ. Na tveva asenāsanikena vassaṃ upagantabbaṃ.
Ayamanudhammatā. Tasmā te bhikkhū tiṇakuṭiyo karitvā
rattiṭṭhānadivāṭṭhānādīni paricchinditvā  katikavattāni ca khandhakavattāni ca
adhiṭṭhāya tīsu sikkhāsu sikkhamānā vassaṃ upagañchiṃsu. Āyasmāpi
dhaniyoti na kevalaṃ te therā imassa sikkhāpadassa ādikammiko
āyasmā dhaniyopi. Kumbhakāraputtoti kumbhakārassa putto.
Tassa hi nāmaṃ dhaniyoti pitā kumbhakāro tena vuttaṃ dhaniyo
kumbhakāraputtoti. Vassaṃ upagañchīti tehi therehi saddhiṃ
Ekaṭṭhāneyeva tiṇakuṭikaṃ karitvā vassaṃ upagañchi. Vassaṃ vuṭṭhāti
purimikāya upagatā mahāpavāraṇāya pavāritā pāṭipadadivasato paṭṭhāya
vuṭṭhavassāti vuccanti evaṃ vassaṃ vuṭṭhā hutvā. Tiṇakuṭiyo
bhinditvāti na muggarappahārādīhi cuṇṇavicuṇṇaṃ katvā vattasīsena
pana tiṇañca dāruvallīādīni ca oropetvāti attho. Yena hi
vihārapaccante kuṭī katā hoti tena sace āvāsikā bhikkhū
honti te āpucchitabbā sace imaṃ kuṭiṃ paṭijaggitvā koci
vasituṃ ussahati tasseva dethāti vatvā pakkamitabbaṃ. Yena
araññe vā katā hota paṭijagganakaṃ vā na labhati tena aññesampi
paribhogaṃ bhavissatīti paṭisāmetvā gantabbaṃ. Te pana bhikkhū araññe
kuṭiyo katvā paṭijagganakaṃ alabhantā tiṇañca kaṭṭhañca paṭisāmetvā
saṅgopitvāti attho. Yathā ca ṭhapitaṃ upacikādīhi na khajjati
anovassakañca hoti tathā ṭhapetvā imaṃ ṭhānaṃ āgantvā
vasitukāmānaṃ sabrahmacārīnaṃ upakārāya bhavissatīti gamiyavattaṃ
pūretvā. Janapadacārikaṃ pakkamiṃsūti attano attano cittānukūlaṃ
janapadaṃ agamaṃsu. Āyasmā dhaniyo kumbhakāraputto tattheva vassaṃ
vasītiādi uttānatthameva. Yāvatatiyakanti yāvatatiyakaṃ vāraṃ.
Anavayoti anuavayo. Sandhivasena ukāralopo. Anuavayo yaṃyaṃ
kumbhakārehi kattabbannāma atthi sabbattha anūno paripuṇṇasippoti
attho. Saketi attano santake. Ācariyaketi ācariyakamme.
Kumbhakārakammeti kumbhakārānaṃ kamme. Kumbhakārehi kattabbeti
Attho. Etena sakaṃ ācariyakaṃ sarūpato dassitaṃ hoti.
Pariyodātasippoti parisuddhasippo. Anavayattepi sati
aññehi asadisasippoti vuttaṃ hoti. Sabbamattikāmayanti
piṭṭhisaṅghāṭakavāṭasūcighaṭikavātapānakavāṭamattaṃ ṭhapetvā avasesaṃ
bhitticchadanakaṭṭhakammādibhedaṃ sabbaṃ gehasambhāraṃ mattikāmayameva katvāti
attho. Tiṇañca kaṭṭhañca gomayañca saṅkaḍḍhitvā taṃ kuṭikaṃ pacīti
sabbamattikāmayaṃ katvā pāṇikāya ghaṃsitvā sukkhāpetvā
telatambamattikāya parimajjitvā anto ca bahi ca tiṇādīhi pūretvā
yathā pakkā supakkā hoti evaṃ paci. Evaṃ pakkā ca pana
sā ahosi kuṭikā. Abhirūpāti surūpā. Pāsādikāti
pāsādajanikā. Lohitakāti lohitavaṇṇā. Kiṃkiṇikasaddoti
kiṃkiṇikajālassa saddo. Yathā kira nānāratanehi katassa kiṃkiṇikajālassa
saddo hoti evaṃ tassā kuṭiyā vātapānantarikādīhi paviṭṭhena
vātena samāhatāya saddo ahosi. Etenassā anto ca bahi
ca supakkabhāvo dassito hoti. Mahāaṭṭhakathāyaṃ pana kiṃkiṇikāti
kaṃsabhājanaṃ tasmā abhihatassa kaṃsabhājanassa saddo evamassā
vātāhatāya saddo ahosīti vuttaṃ. {85} Kiṃ etaṃ bhikkhaveti ettha
jānantova bhagavā kathāsamuṭṭhāpanatthaṃ pucchi. Bhagavato etamatthaṃ
ārocesunti sabbamattikāmayāya kuṭikāya karaṇabhāvaṃ ādito paṭṭhāya
bhagavato ārocesuṃ. Kathaṃ hi nāma so bhikkhave .pe. Kuṭikaṃ
karissatīti idaṃ atītatthe anāgatavacanaṃ. Akāsīti vuttaṃ hoti.
Tassa lakkhaṇaṃ saddasatthato pariyesitabbaṃ. Na hi nāma bhikkhave
tassa moghapurisassa pāṇesu anudayā anukampā avihesā bhavissatīti
ettha anudayāti anurakkhaṇā. Etena mettāpubbabhāgaṃ dasseti.
Anukampāti paradukkhena cittakampanā. Avihesāti avihiṃsanā.
Etehi karuṇāpubbabhāgaṃ dasseti. Idaṃ vuttaṃ hoti bhikkhave
tassa moghapurisassa paṭhavīkhananacikkhallamaddanaaggidānesu bahū
khuddānukhuddake pāṇe byābādhentassa vināsentassa tesu pāṇesu
mettākaruṇānaṃ pubbabhāgamattāpi anudayā anukampā avihesā na
hi nāma bhavissati appamattakāpi nāma na bhavissatīti. Mā
pacchimā janatā pāṇesu pātabyataṃ āpajjatīti pacchimo janasamūho
pāṇesu pātabyabhāvaṃ mā āpajji. Buddhakālepi bhikkhūhi evaṃ
kataṃ īdisesu ṭhānesu pāṇesu pāṇātipātaṃ karontānaṃ natthi
dosoti maññitvā imassa diṭṭhānugatiṃ āpajjamānā pacchimā
janatā mā pāṇesu pātabbe ghaṃsitabbe evaṃ maññīti vuttaṃ
hoti. Evaṃ dhaniyaṃ garahitvā na ca bhikkhave sabbamattikā mayā kuṭikā
kātabbāti āyatiṃ tādisāya kuṭikāya karaṇaṃ paṭikkhipi. Paṭikkhipitvā
ca yo kareyya āpatti dukkaṭassāti sabbamattikāmayakuṭikākaraṇe
āpattiṃ ṭhapesi. Tasmā yopi paṭhavīkhananādinā pāṇesu pātabyataṃ
anāpajjanto tādisaṃ kuṭikaṃ karoti sopi dukkaṭaṃ āpajjati.
Paṭhavīkhananādīhi pana pāṇesu pātabyataṃ āpajjanto yaṃyaṃ vatthuṃ
vītikkamati tattha tattha vuttameva āpattiṃ āpajjati. Idha
Dhaniyattherassa ādikammikattā anāpatti. Sesānaṃ sikkhāpadaṃ
atikkamitvā karontānampi kataṃ labhitvā tattha vasantānampi
dukkaṭameva. Dabbasambhāramissakā pana yathā tathā vā missā
hotu vaṭṭati. Suddhamattikāmayāva na vaṭṭati. Sāpi iṭṭhakāhi
giñjakāvasathasaṅkhepena katā vaṭṭati. Evambhanteti kho .pe. Taṃ
kuṭikaṃ bhindiṃsūti bhagavato vacanaṃ sampaṭicchitvā kaṭṭhehi ca pāsāṇehi
ca taṃ kuṭikaṃ vikīrantā bhindiṃsu. Athakho āyasmā dhaniyotiādimhi
ayaṃ saṅkhepattho. Dhaniyo ekapasse divāvihāraṃ nisinno tena
saddena āgantvā te bhikkhū kissa me tumhe āvuso kuṭikaṃ
bhindathāti pucchitvā no 1- bhagavā bhedāpetīti sutvā suvacatāya
sampaṭicchi. Kasmā pana bhagavā iminā atimahantena ussāhena
attano vasanatthaṃ kataṃ kuṭikaṃ bhedāpesi nanu etassettha vayakammampi
atthīti. Kiñcāpi atthi athakho taṃ bhagavā akappiyāti bhindāpesi
titthiyaddhajoti bhindāpesi. Ayamettha vinicchayo. Aṭṭhakathāyampana
aññānipi kāraṇāni vuttāni sattānudayāya pattacīvaraguttatthāya
senāsanabāhullapaṭisedhanatthāyātiādīni. Tasmā idānipi yo
bhikkhu bahussuto vinayaññū aññaṃ bhikkhuṃ akappiyaparikkhāraṃ gahetvā
vicarantaṃ disvā taṃ chindāpeyya vā bhindāpeyya vā anupavajjo
so neva codetabbo na sāretabbo na taṃ labbhā vattuṃ mama
parikkhāro tayā nāsito taṃ me dehīti.
@Footnote: 1. bhagavāti padassa parato likhitabbaṃ.
     Tatrāyaṃ pālimuttako kappiyākappiyaparikkhāravinicchayo. Keci
tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇṇena suttena
sibbetvā vaṇṇamaṭṭhaṃ karonti taṃ na vaṭṭati. Ekavaṇṇena
pana nīlena vā pītena vā yena kenaci suttena anto vā bahi
vā sibbituṃ chattadaṇḍaggāhaṇakaṃ salākapañjaraṃ vā vinaddhituṃ vaṭṭati.
Tañca kho thirakaraṇatthaṃ na vaṇṇamaṭṭhatthāya. Chattapaṇṇesu
makaradantakaṃ vā aḍḍhacandakaṃ vā chindituṃ na vaṭṭati. Chattadaṇḍe
gehatthambhesu viya ghaṭako vā bāḷarūpakaṃ vā na vaṭṭati. Sacepi
sabbattha āraggena lekhā dinnā hoti sāpi na vaṭṭati. Ghaṭakampi
bāḷarūpakampi bhinditvā dhāretabbaṃ. Lekhāpi ghaṃsitvā vā apanetabbā
suttakena vā daṇḍo veṭhetabbo . Daṇḍabundhe pana
ahicchattakasaṇṭhānaṃ vaṭṭati. Vātappahārena acalanatthaṃ chattamaṇḍalikaṃ
rajjukehi gāhetvā daṇḍe bandhanti. Tasmiṃ bandhanaṭṭhāne
vālayamiva ukkīritvā lekhaṃ ṭhapenti sā vaṭṭati. Cīvaramaṇḍanatthāya
nānāsuttakehi satapadīsadisaṃ sibbantā āgantukapaṭaṃ ṭhapenti aññampi
yaṅkiñci sūcikammavikāraṃ karonti paṭamukhe vā pariyante vā veṇiṃ
vā saṅkhalikaṃ vā evamādi sabbaṃ na vaṭṭati. Pakatisūcikammameva
vaṭṭati. Gaṇṭhikapaṭakañca pāsakapaṭakañca aṭṭhakoṇampi soḷasakoṇampi
karonti tattha agghiyagayamuggarādīni dassenti kakkaṭakakkhīni
ukkīranti sabbaṃ na vaṭṭati. Catukkoṇameva vaṭṭati.
Koṇasuttakapiḷakāva cīvare ratte dūviññeyyarūpā vaṭṭanti.
Kañajikapiṭṭhakhaliādīsu cīvaraṃ pakkhipituṃ na vaṭṭati. Cīvarakammakāle pana
hatthamalasūcimalādīnaṃ dhovanatthaṃ kiliṭṭhakāle ca dhovanatthaṃ vaṭṭati.
Gandhaṃ vā lākhaṃ vā telaṃ vā rajane pakkhipituṃ na vuṭṭati. Cīvaraṃ
rajitvā saṅkhena vā maṇinā vā yena kenaci na ghaṭṭetabbaṃ.
Bhūmiyaṃ jānukāni nihantvā hatthehi gahetvā doṇiyampi na ghaṃsitabbaṃ.
Doṇiyaṃ vā phalake vā ṭhapetvā ante gāhāpetvā hatthena paharituṃ
pana vaṭṭati. Tampi muṭṭhinā na kātabbaṃ. Porāṇakattherā pana
doṇiyampi na ṭhapesuṃ eko hatthena gahetvā tiṭṭhati aparo
hatthe katvā hatthena paharati. Cīvarassa kaṇṇasuttakaṃ na vaṭṭati.
Rajitakāle chinditabbaṃ. Yaṃ pana anujānāmi bhikkhave kaṇṇasuttakanti
evaṃ anuññātaṃ taṃ anuvāte pāsakaṃ katvā bandhitabbaṃ rajanakāle
lagganatthāya. Gaṇṭhikepi sobhākaraṇatthaṃ lekhā vā piḷakā vā
na vaṭṭati nāsetvā paribhuñjitabbaṃ. Patte vā thālake vā
āraggena lekhaṃ karonti anto vā bahi vā na vaṭṭati.
Pattaṃ bhamaṃ āropetvā majjitvā pacanti maṇivaṇṇaṃ karissāmāti
na vaṭṭati. Telavaṇṇo pana vaṭṭati. Pattamaṇḍale bhattikammaṃ
na vaṭṭati. Makaradantakaṃ pana vaṭṭati. Dhamakarakacchattakassa upari
vā heṭṭhā vā dhamakarakakucchiyaṃ vā lekhā na vaṭṭati. Chattamukhavaṭṭiyaṃ
panassa lekhā vaṭṭati. Kāyabandhanassa sobhanatthaṃ tahiṃ tahiṃ diguṇaṃ
suttaṃ koṭṭenti kakkaṭakakkhīni uṭṭhapenti na vaṭṭati. Ubhosu
pana antesu dasāmukhassa thirabhāvāya diguṇaṃ koṭṭetuṃ vaṭṭati.
Dasāmukhe pana ghaṭakaṃ vā makaramukhaṃ vā deḍḍubhasīsaṃ vā yaṅkiñci
vikārarūpaṃ kātuṃ na vaṭṭati. Tattha tattha acchīni dassetvā
mālākammādīni vā katvā koṭṭitakāyabandhanaṃpi na vaṭṭati.
Ujukameva pana macchakaṇṭakaṃ vā khajjūrīpattakaṃ vā maṭṭhapaṭikaṃ vā
katvā koṭṭituṃ vaṭṭati. Kāyabandhanassa dasā ekā vaṭṭati
dve tīṇi cattāripi vaṭṭanti. Tato paraṃ na vaṭṭanti.
Rajjukakāyabandhanaṃ ekameva vaṭṭati. Pāmaṅgasaṇṭhānaṃ pana ekampi na
vaṭṭati. Dasā pana pāmaṅgasaṇṭhānāpi vaṭṭati. Bahū rajjuke
ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjukanti na
vattabbaṃ taṃ vaṭṭati. Kāyabandhanavithe aṭṭhamaṅgalādikaṃ yaṅkiñci
vikārarūpaṃ na vaṭṭati. Paricchedalekhāmattaṃ vaṭṭati. Vithakassa
ubhosu antesu thirakaraṇatthāya ghaṭakampi karonti ayampi vaṭṭati.
Añjaniyaṃ itthīpurisacatuppadasakuṇarūpaṃ vā mālākammalatākamma-
makaradantakagomuttakaaḍḍhacandakādibhedaṃ vā vikārarūpaṃ na vaṭṭati.
Ghaṃsitvā vā chinditvā vā yathā vā na paññāyati tathā
suttakena veṭhetvā valañjetabbā. Ujukameva pana caturassā vā
aṭṭhaṃsā vā soḷasaṃsā vā añjanī vaṭṭati. Heṭṭhatopissā dve
vā tisso vā vaṭṭalekhāyo vaṭṭanti. Gīvāyampissā
pidhānakabandhanatthaṃ ekā vaṭṭalekhā vaṭṭati. Añjanīsalākāyampi
vaṇṇamaṭṭhakammaṃ na vaṭṭati. Añjanīthavikāyampi yaṅkiñci nānāvaṇṇena
suttena vaṇṇamaṭṭhakammaṃ na vaṭṭati. Eseva nayo kuñcikakosakepi.
Kuñcikāya vaṇṇamaṭṭhakammaṃ na vaṭṭati. Tathā sipāṭikāya.
Ekavaṇṇasuttena panettha yena kenaci yaṅkiñci sibbituṃ vaṭṭati.
Ārakaṇṭakepi vaṭṭamaṇikaṃ vā aññaṃ vā vaṇṇamaṭṭhaṃ na vaṭṭati.
Gīvāyaṃ pana paricchedalekhā vaṭṭati. Pipphalakepi maṇikaṃ vā piḷakaṃ
vā yaṅkiñci ṭhapetuṃ na vaṭṭati. Daṇḍake pana paricchedalekhā
vaṭṭati. Nakhacchedanaṃ valitakaṃyeva karonti tasmā taṃ vaṭṭati.
Uttarāraṇiyaṃ vā araṇiyaṃ vā dhanuke vā uparipellanadaṇḍake vā
mālākammādikaṃ yaṅkiñci vaṇṇamaṭṭhaṃ na vaṭṭati .pellanadaṇḍakassa
pana vemajjhe maṇḍalaṃ hoti tattha paricchedalekhāmattaṃ vaṭṭati.
Sūcisaṇḍāsaṃ karonti yena sūciṃ ḍaṃsāpetvā ghaṃsanti. Tattha
makaramukhādikaṃ yaṅkiñci vaṇṇamaṭṭhaṃ na vaṭṭati. Sūciḍaṃsanatthaṃ pana
mukhamattaṃ hoti taṃ vaṭṭati. Dantakaṭṭhacchedanavāsiyampi yaṅkiñci
vaṇṇamaṭṭhaṃ na vaṭṭati. Ujukameva kappiyalohena ubhosu vā
passesu caturassaṃ vā aṭṭhaṃsaṃ vā bandhituṃ vaṭṭati. Kattaradaṇḍepi
yaṅkiñci vaṇṇamaṭṭhaṃ na vaṭṭati. Heṭṭhā ekā vā dve vā
vaṭṭalekhā upari ahicchattakamakulamattañca vaṭṭati. Telabhājanesu
visāṇe nāḷiyaṃ vā alābuke vā āmaṇḍasārake vā ṭhapetvā
itthīrūpaṃ purisarūpañca avasesaṃ sabbampi vaṇṇamaṭṭhakammaṃ vaṭṭati.
Mañcapīṭhe bhisībimbohane bhummattharaṇe pādapuñchane caṅkamanabhisiyaṃ
sammuñjaniyaṃ kacavarachaḍḍanake rajanadoṇikāya pānīyauḷuṅke pānīyaghaṭe
pādakaṭṭhalikāya phalakapīṭhake valayādhārake daṇḍādhārake pattapidhāne
Tālavaṇṭe ca vījane etesu sabbaṃ mālākammādivaṇṇamaṭṭhakammaṃ
vaṭṭati. Senāsane pana dvārakavāṭavātapānakavāṭādīsu
sabbaratanamayampi vaṇṇamaṭṭhakammaṃ vaṭṭati. Senāsane kiñci paṭisedhetabbaṃ
natthi aññatra viruddhasenāsanā. Viruddhasenāsanannāma aññesaṃ
sīmāya rājavallabhehi kataṃ senāsanaṃ vuccati. Tasmā ye tādisaṃ
senāsanaṃ karonti te vattabbā mā amhākaṃ sīmāya senāsanaṃ
karothāti. Anādiyitvā karontiyeva. Punapi vattabbā mā evaṃ
akattha mā amhākaṃ uposathappavāraṇānaṃ antarāyamakattha mā
sāmaggiṃ bhindittha tumhākaṃ senāsanaṃ katampi kataṭṭhāne na
ṭhassatīti. Sace balakkārena karontiyeva yadā tesaṃ lajjiparisā
ussannā hoti sakkā hoti laddhuṃ dhammiko vinicchayo tadā
tesaṃ pesetabbaṃ tumhākaṃ āvāsaṃ harathāti. Sace yāvatatiyaṃ pesite
haranti sādhu no ce haranti ṭhapetvā bodhiñca cetiyañca
avasesasenāsanāni bhinditabbāni no ca kho aparibhogaṃ karontehi.
Paṭipāṭiyā pana chadanagopānasīiṭṭhakādīni apanetvā tesaṃ pesetabbaṃ
tumhākaṃ dabbasambhāre harathāti. Sace haranti sādhu no ce haranti
atha tesu sambhāresu himavassātapādīhi pūtibhūtesu vā corehi vā haṭesu
agginā vā daḍḍhesu sīmasāmikā bhikkhū anupavajjā na labbhā codetuṃ
tumhehi amhākaṃ dabbasambhārā nāsitāti vā tumhākaṃ gīvāti vā.
Yaṃ pana sīmasāmikehi bhikkhūhi kataṃ taṃ sukatameva hotīti.
                 Pālimuttakavinicchayo niṭṭhito.
     {86} Evaṃ bhinnāya pana kuṭikāya dhaniyassa parivitakkañca punareva
kuṭikaraṇatthāya ussāhañca dassetuṃ athakho āyasmatotiādi vuttaṃ.
Tattha dārugahegaṇakoti rañño dārubhaṇḍāgāre dārugopako.
Gahaṇadārūnīti devena gahitadārūni rājapariggahabhūtāni dārūnīti
attho. Nagarapaṭisaṅkhārikānīti nagarassa paṭisaṅkhārūpakaraṇāni.
Āpadatthāya nikkhittānīti aggidāhena vā purāṇabhāvena vā
paṭirājūparundhanādinā vā gopuraṭṭālakarājantepurahatthisālādīnaṃ vipatti
āpadāti vuccati tadatthaṃ nikkhittānīti vuttaṃ hoti. Khaṇḍākhaṇḍikaṃ
chedāpetvāti attano kuṭikāya pamāṇaṃ sallakkhetvā kiñci agge
kiñci majjhe kiñci mūle khaṇḍākhaṇḍaṃ karonto chedāpesi.
     {87} Vassakāroti tassa brāhmaṇassa nāmaṃ. Magadhamahāsattoti
magadharaṭṭhe mahāmatto mahatiyā issariyamattāya samannāgato
magadharañño vā mahāmatto mahāmaccoti vuttaṃ hoti.
Anusaññāyamānoti tattha tattha gantvā paccavekkhamāno. Bhaṇeti issarānaṃ
nīcaṭṭhānikapurisālapanaṃ. Bandhaṃ āṇāpesīti brāhmaṇo pakatiyāpi
tasmiṃ issāpakatova so rañño āṇāpehīti vacanaṃ sutvā
yasmā pakkosāpehīti raññā na vuttaṃ tasmā naṃ hatthesu ca
pādesu ca bandhaṃ katvā āṇāpessāmīti bandhaṃ āṇāpesi.
Addasā kho āyasmā dhaniyoti kathaṃ addasa. So kira attano
lesena dārūnaṃ haṭabhāvaṃ ñatvā nissaṃsayaṃ esa dārūnaṃ kāraṇā
rājakulato vadhaṃ vā bandhaṃ vā pāpuṇissatīti tadā naṃ ahameva
Mocessāmīti niccakālaṃ tassa pavuttiṃ suṇantoyeva vicarati tasmā
taṃkhaṇaṃyeva gantvā addasa. Tena vuttaṃ addasā kho āyasmā
dhaniyoti. Dārūnaṃ kiccāti dārūnaṃ kāraṇā. Purāhaṃ haññāmīti
ahaṃ purā haññāmi. Yāva ahaṃ na haññāmi tāva tvaṃ eyyāsīti
attho. {88} Iṅgha bhante sarāpehīti ettha iṅghāti codanatthe
nipāto. Paṭhamābhisittoti 1- abhisitto hutvā paṭhamaṃ. Evarūpiṃ
vācaṃ bhāsitāti dinnaññeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ
paribhuñjantūti imaṃ evarūpiṃ vācaṃ abhisitto hutvā paṭhamameva yaṃ
tvaṃ abhāsi taṃ sayameva bhāsitvā idāni sarasi na sarasīti vuttaṃ
hoti. Rājāno kira abhisittamattāyeva dhammabheriñcārāpenti
dinnaññeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantūti taṃ
sandhāya esa vadati. Tesaṃ mayā sandhāya bhāsitanti tesaṃ
appamattakepi kukkuccāyantānaṃ samitabāhitapāpānaṃ samaṇabrāhmaṇānaṃ
tiṇakaṭṭhodakaharaṇaṃ sandhāya mayā evaṃ bhāsitaṃ na tumhādisānanti
adhippāyo. Tañca kho araññe apariggahitanti tañca
tiṇakaṭṭhodakaṃ yaṃ araññe apariggahitaṃ hoti etaṃ sandhāya mayā
bhāsitanti dīpeti. Lomena tvaṃ muttosīti ettha lomamiva lomaṃ
kiṃ pana taṃ pabbajjāliṅgaṃ. Kiṃ vuttaṃ hoti. Yathā nāma
dhuttā maṃsaṃ khādissāmāti mahagghalomakaṃ eḷakaṃ gaṇheyyuṃ tamenaṃ
añaño viññupuriso disvā imassa eḷakassa maṃsaṃ kahāpaṇamattaṃ
@Footnote: 1. sampaccābhisittoti amhākaṃ mati. paṭhamābhisambuddhoti sādhakaṃ.
Agghati lomāni pana lomavāre lomavāre aneke kahāpaṇe agghantīti
dve alomake eḷake datvā gaṇheyya evaṃ so eḷako
viññupurisamāgamma lomena mucceyya evameva tvaṃ imassa kammassa
katattā vadhabandhanāraho yasmā pana arahaddhajo sabbhi avajjharūpo
tvañca sāsane pabbajitattā pabbajjāliṅgabhūtaṃ arahaddhajaṃ dhāresi
tasmā tvaṃ iminā pabbajjāliṅgalomena eḷako viya viññupurisaṃ
āgamma muttosi.
     Manussā ujjhāyantīti rañño parisati bhāsamānassa sammukhā
ca parammukhā ca sutvā tattha tattha manussā ujñāyanti avajjhāyanti
avajānantā taṃ jhāyanti olokenti lāmakato vā cintentīti
attho. Khīyantīti tassa avaṇṇaṃ kathenti pakāsenti. Vipācentīti
vitthārikaṃ karonti sabbattha pattharanti. Ayañca attho
saddasatthānusārena veditabbo. Ayaṃ panettha yojanā alajjino ime
samaṇā sakyaputtiyātiādīni cintentā ujjhāyanti natthi imesaṃ
sāmaññantiādīni bhaṇantā khīyanti apagatā ime sāmaññātiādīni
tattha tattha vitthārentā vipācentīti. Etena nayena imesaṃ
padānaṃ ito parampi tattha tattha āgatapadānurūpena yojanā
veditabbā. Tattha brahmacārinoti seṭṭhacārino. Sāmaññanti
samaṇabhāvo. Brahmaññanti seṭṭhabhāvo. Sesaṃ uttānatthameva.
Rañño dārūnītiādimhi adinnaṃ ādiyissatīti ayaṃ ujjhāyanattho.
Yaṃ pana adinnaṃ ādiyi taṃ dassetuṃ rañño dārūnīti vuttaṃ.
Iti vacanabhede asammuyhantehi attho veditabbo.
     Purāṇavohāriko mahāmattoti bhikkhubhāvato purāṇe gihikāle
vinicchayavohāre niyuttattā vohārikoti saṅkhaṃ gato mahāamacco.
Athakho bhagavā taṃ bhikkhuṃ etadavocāti bhagavā sāmaññeva
lokavohārampi jānāti atītabuddhānaṃ paññattampi jānāti pubbepi
buddhā ettakena pārājikaṃ paññāpenti ettakena thullaccayaṃ
ettakena dukkaṭanti evaṃ santepi sace aññehi lokavohāraññūhi
saddhiṃ asaṃsandetvā pādamattena pārājikaṃ paññāpeyya tenassa
siyuṃ vattāro sīlasaṃvaro nāma ekabhikkhussapi appameyyo asaṅkheyyo
mahāpaṭhavīsamuddaākāsāni viya ativitthiṇṇo taṃ nāma bhagavā
pādamattakena nāsesīti tato tathāgatassa ñāṇabalaṃ ajānantā
sikkhāpadaṃ kopeyyuṃ paññattampi sikkhāpadaṃ yathāṭhāne na tiṭṭheyya
lokavohāraññūhi pana saddhiṃ saṃsandetvā paññatte so upavādo
na hoti aññadatthuṃ evaṃ vattāro honti ime hi nāma
āgārikāpi pādamattena coraṃ hanantipi bandhantipi pabbājentipi
kasmā bhagavā pabbajitaṃ na nāsessati yena parasantakaṃ
tiṇasalākamattampi na gahetabbanti tathāgatassa ca ñāṇabalaṃ jānissanti
paññattampi ca sikkhāpadaṃ akuppaṃ bhavissati yathāṭhāne ṭhassati.
Tasmā lokavohāraññūhi saddhiṃ saṃsandetvā paññāpetukāmo
sabbāvantaṃ parisaṃ anuvilokento athakho bhagavā avidūre nisinnaṃ
disvā taṃ bhikkhuṃ etadavocāti etaṃ avoca kittakena nukho
Bhikkhu rājā māgadho seniyo bimbisāro coraṃ gahetvā hanati vā
bandhati vā pabbājeti vāti. Tattha māgadhoti magadhānaṃ issaro.
Seniyoti senāya sampanno. Bimbisāroti tassa nāmaṃ.
Pabbājeti vāti raṭṭhato nikkhāmeti. Sesamettha uttānatthameva.
Pañcamāsako pādoti tadā rājagahe vīsatimāsako kahāpaṇo hoti
tasmā pañcamāsako pādo. Etena lakkhaṇena sabbajanapadesu
kahāpaṇassa catuttho bhāgo pādoti veditabbo. So ca kho
porāṇassa nīlakahāpaṇassa vasena na itaresaṃ rudradāmakādīnaṃ.
Tena pādena atītā buddhāpi pārājikaṃ paññāpesuṃ anāgatāpi
paññāpessanti. Sabbabuddhānaṃ hi pārājikavatthumhi vā pārājike
vā nānattaṃ natthi. Imāneva cattāri pārājikavatthūni imāneva
cattāri pārājikāni ito ūnaṃ vā atirittaṃ vā natthi. Tasmā
bhagavāpi dhaniyaṃ vigarahitvā pādeneva dutiyaṃ pārājikaṃ paññāpento
yo pana bhikkhu adinnaṃ theyyasaṅkhātantiādimāha.
     Evaṃ mūlacchejjavasena daḷhaṃ katvā dutiyapārājike paññatte
aparampi anuppaññattatthāya rajakabhaṇḍikavatthu udapādi.
Tassuppattidīpanatthametaṃ vuttaṃ evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ
paññattaṃ hotīti. Tassattho ca anuppaññattisambandho ca
paṭhamapārājikavaṇṇanāyaṃ vuttanayeneva veditabbo. Yathā ca idha
evaṃ ito paraṃ sabbasikkhāpadesu. Yaṃyaṃ hi pubbe vuttaṃ taṃtaṃ
sabbaṃ vajjetvā uparūpari apubbameva vaṇṇayissāma. Yadi hi
Yaṃyaṃ vuttanayaṃ taṃtaṃ punapi vaṇṇayissāma kadā vaṇṇanāya antaṃ
gamissāma. Tasmā yaṃyaṃ pubbe vuttaṃ taṃtaṃ sabbaṃ sādhukaṃ
upalakkhetvā tattha tattha attho ca yojanā ca veditabbā.
Apubbaṃ pana yaṅkiñci anuttānatthaṃ sabbaṃ mayameva vaṇṇayissāma.



             The Pali Atthakatha in Roman Book 1 page 342-358. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7185              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7185              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=79              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6087              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1459              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1459              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]