ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     {56} Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yantaṃ
paṭiseveyyāti ettha yenākārena paṭiseveyyāti vuccati tassākārassa
dassanatthaṃ paṭisevati nāmāti idaṃ mātikāpadaṃ ṭhapetvā nimittena
nimittaṃ aṅgajātena aṅgajātanti vuttaṃ. Tattha yasmā na
kevalaṃ itthiyāeva nimittaṃ pārājikavatthu na ca manussitthiyāeva
suvaṇṇarajatādimayānañca itthīnampi nimittaṃ vatthueva na hoti
tasmā yaṃyaṃ vatthu hoti taṃtaṃ dassetuṃ tisso itthiyotiādinā
nayena yesaṃ nimittāni vatthūni honti te satte vatvā
manussitthiyā tayo maggetiādinā nayena tīṇi vatthūni āha.
Tattha tisso itthiyo ubhatobyañjanakā tayo paṇḍakā tayo purisāti
pārājikavatthūnaṃ nimittānaṃ nissayā dvādasa sattā honti. Tesu
itthīpurisā pākaṭā eva. Paṇḍakaubhatobyañjanakabhedo
pabbajjākhandhakavaṇṇanāyaṃ pākaṭo bhavissati. Manussitthiyā tayo magge
Methunaṃ dhammaṃ paṭisevantassāti ettha ca manussitthiyā tīsu maggesūti
attho veditabbo. Evaṃ sabbattha. Sabbeeva cete manussitthiyā
tayo maggā amanussitthiyā tayo tiracchānagatitthiyā tayoti nava
manussaubhatobyañjanakādīnaṃ nava manussapaṇḍakādīnaṃ dve dve
katvā cha tathā manussapurisādīnanti samattiṃsa maggā honti. Etesu
nimittasaññātesu yattha katthaci attano aṅgajātaṃ tilaphalamattampi
pavesetvā methunaṃ dhammaṃ paṭisevanto pārājikaṃ āpajjati.
     {57} Āpajjanto pana yasmā sevanacitteneva āpajjati na vinā tena
tasmā taṃ lakkhaṇaṃ dassento bhagavā bhikkhussa sevanacittaṃ
upaṭṭhitetiādimāha. Tattha bhikkhussāti methunasevanakassa bhikkhussa.
Sevanacittaṃ upaṭṭhiteti bhummatthe paccattavacanaṃ. Sevanacitte
paccupaṭṭhiteti attho. Vaccamaggaṃ aṅgajātaṃ pavesentassāti
yena maggena vaccaṃ nikkhamati taṃ maggaṃ attano aṅgajātaṃ
purisanimittaṃ tilaphalamattampi pavesentassa. Āpatti pārājikassāti
āpatti pārājikā assa hotīti attho. Athavā āpattīti
āpajjanaṃ hoti. Pārājikassāti pārājikadhammassa. Eseva



             The Pali Atthakatha in Roman Book 1 page 311-312. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6550              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6550              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=38              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1254              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=995              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=995              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]