ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Idāni sikkhāpadavibhaṅgassa atthaṃ vaṇṇayissāma. Yaṃ vuttaṃ
yo panāti yo yādisotiādi ettha yo panāti vibhajitabbapadaṃ.
Yo yādisotiādīni tassa vibhajanapadāni. Ettha ca yasmā
panāti nipātamattaṃ yoti atthapadaṃ tañca aniyamena puggalaṃ
dīpeti tasmā tassa atthaṃ dassento aniyamena puggaladīpakaṃ
yosaddameva āha. Tasmā ettha evamattho veditabbo. Yo
panāti yokocīti vuttaṃ hoti. Yasmā pana yo so yokoci
nāmeso avassaṃ liṅgayuttajātināmagottasīlavihāragocaravayesu
Ekenākārena paññāyati tasmā taṃ tathā ñāpetuṃ taṃ pabhedaṃ
pakāsento yādisotiādimāha. Tattha yādisoti liṅgavasena
yādiso vā tādiso vā hotu dīgho vā rasso vā kāḷo vā
odāto vā maṅguracchavi vā kiso vā thūlo vāti attho.
Yathāyuttoti yogavasena yena vā tena vā yutto hotu
navakammayutto vā uddesayutto vā vāsadhurayutto vāti attho.
Yathājaccoti jātivasena yaṃjacco vā taṃ jacco vā hotu khattiyo
vā brāhmaṇo vā vesso vā sūdo vāti attho. Yathānāmoti
nāmavasena yathānāmo vā tathānāmo vā hotu buddharakkhito vā
dhammarakkhito vā saṅgharakkhito vāti attho. Yathāgottoti
gottavasena yathāgotto vā tathāgotto vā yena vā tena vā
gottena hotu kaccāno vā vāseṭṭho vā kosiyo vāti
attho. Yathāsīloti sīlesu yathāsīlo vā tathāsīlo vā hotu
navakammasīlo vā uddesasīlo vā vāsadhurasīlo vāti attho.
Yathāvihārīti vihāresupi yathāvihārī vā tathāvihārī vā hotu
navakammavihārī vā uddesavihārī vā vāsadhuravihārī vāti attho.
Yathāgocaroti gocaresupi yathāgocaro vā tathāgocaro vā hotu
navakammagocaro vā uddesagocaro vā vāsadhuragocaro vāti attho.
Thero vātiādīsu ca vayovuḍḍhādīsu yo vā so vā hotu
paripuṇṇadasavassatāya thero vā ūnapañcavassatāya navo vā
atirekapañcavassatāya majjhimo vāti attho. Athakho sabbova
Imasmiṃ atthe eso vuccati yo panāti.
     Bhikkhuniddese bhikkhatīti bhikkhako. Labhanto vā alabhanto
vā ariyāya yācanāya yācatīti attho. Buddhādīhi ajjhūpagataṃ
bhikkhācariyaṃ ajjhūpagatattā bhikkhācariyaṃ ajjhūpagato nāma. Yo
hi koci appaṃ vā mahantaṃ vā bhogakkhandhaṃ pahāya agārasmā
anagāriyaṃ pabbajito so kasigorakkhādīhi jīvitakappanaṃ hitvā
liṅgasampaṭicchaneneva bhikkhācariyaṃ ajjhūpagatoti bhikkhu.
Parapaṭibaddhajīvikattā vā vihāramajjhe kājabhattaṃ bhuñjamānopi bhikkhācariyaṃ
ajjhūpagatoti bhikkhu. Piṇḍiyālopabhojanaṃ nissāya pabbajjāya
ussāhajātattā vā bhikkhācariyaṃ ajjhūpagatoti bhikkhu.
Agghaphassavaṇṇabhedena bhinnaṃ paṭaṃ dhāretīti bhinnapaṭadharo. Tattha
satthakacchedanena agghabhedo veditabbo. Sahassagghanakopi hi paṭo
satthakena khaṇḍākhaṇḍikaṃ chinno bhinnaggho hoti purimagghato
upaḍḍhampi na agghati. Suttasaṃsibbanena phassabhedo veditabbo.
Sukhasamphassopi hi paṭo suttehi saṃsibbito bhinnaphasso hoti
kharasamphassataṃ pāpuṇāti. Sūcimalādīhi vaṇṇabhedo veditabbo.
Suparisuddhopi hi paṭo sūcikammato paṭṭhāya sūcimalena hatthasedamalajalikāhi
avasāne rajanakappakaraṇehi ca bhinnavaṇṇo hoti pakativaṇṇaṃ
vijahati. Evaṃ tīhākārehi bhinnaṃ paṭaṃ dhāraṇato bhinnapaṭadharoti
bhikkhu. Gihivatthavisabhāgānaṃ kāsāvānaṃ vā dhāraṇamatteneva
bhinnapaṭadharoti bhikkhu. Samaññāyāti paññattiyā vohārenāti
Attho. Samaññāya eva hi ekacco bhikkhūti paññāyati. Tathā hi
nimantanādimhi bhikkhūsu gaṇiyamānesu sāmaṇerepi gahetvā sataṃ
bhikkhū sahassaṃ bhikkhūti vadanti. Paṭiññāyāti attano paṭijānanena.
Paṭiññāyapi hi ekacco bhikkhūti paññāyati. Tassa ko etthāti
ahaṃ āvuso bhikkhūtievamādīsu sambhavo daṭṭhabbo. Ayaṃ pana
ānandattherena vuttā dhammikā paṭiññā. Rattibhāgena pana
dussīlāpi paṭipathaṃ āgacchantā ko etthāti vutte adhammikāya
paṭiññāya abhūtatthāya mayaṃ bhikkhūti vadanti. Ehibhikkhūti bhikkhu
nāma bhagavato ehi bhikkhūti evaṃ vacanamattena bhikkhubhāvaṃ
ehibhikkhūpasampadaṃ patto. Bhagavā hi ehibhikkhubhāvāya upanissayasampannaṃ
puggalaṃ disvā rattapaṃsukūlantarato suvaṇṇavaṇṇaṃ dakkhiṇahatthaṃ
nīharitvā brahmaghosaṃ nicchārento ehi bhikkhu cara brahamcariyaṃ
sammā dukkhassa antakiriyāyāti vadati. Tassa saheva bhagavato
vacanena gihiliṅgaṃ antaradhāyati pabbajjā ca upasampadā ca ruhati
bhaṇḍu kāsāvavasano hoti ekaṃ nivāsetvā ekaṃ pārupitvā ekaṃ
aṃse ṭhapetvā vāmaṃsakūṭe ālagganīluppalavaṇṇamattikāpatto.
     Ticīvarañca patto ca      vāsī sūci ca bandhanaṃ
     parissāvanenaṭṭhete     yuttayogassa bhikkhunoti
evaṃ vuttehi aṭṭhahi parikkhārehi sarīre paṭimukkehiyeva vassasatikatthero
viya iriyāpathasampanno buddhācariyako buddhūpajjhāyako sammāsambuddhaṃ
vandamānoyeva tiṭṭhati. Bhagavā hi paṭhamabodhiyaṃ ekasmiṃ kāle
Ehibhikkhuupasampadāyaeva upasampādeti. Evaṃ upasampannāni ca
sahassūpari ekacattāḷīsuttarāni tīṇi bhikkhusatāni ahesuṃ. Seyyathīdaṃ.
Pañca pañcavaggiyattherā yaso kulaputto tassa parivārā catuppaṇṇāsa
sahāyakā tiṃsabhaddavaggiyā sahassapurāṇajaṭilā saddhiṃ dvīhi aggasāvakehi
aḍḍhateyyasatā paribbājakā eko aṅgulimālattheroti. Vuttañcetaṃ
aṭṭhakathāyaṃ
       tīṇi sataṃ sahassañca         cattāḷīsaṃ punāpare
       eko ca thero sappañño   sabbe te ehibhikkhukāti.
Na kevalañca ete aññepi bahū santi. Seyyathīdaṃ. Tisataparivāro
selo brāhmaṇo sahassaparivāro mahākappino
dasasahassā kapilavatthuvāsino kulaputtā soḷasasahassā
pārāyanikabrāhmaṇātievamādayo. Te pana vinayapiṭake pāliyaṃ
na niddiṭṭhattā na vuttā. Ime tattha niddiṭṭhattā vuttā.
       Sattavīsasahassāni          tīṇiyeva satāni ca
       etepi sabbe saṅkhātā    sabbe te ehibhikkhukāti.
Tīhi saraṇagamanehi upasampannoti buddhaṃ saraṇaṃ gacchāmītiādinā
nayena tikkhattuṃ vācaṃ bhindatvā vuttehi tīhi saraṇagamanehi
upasampanno.
     Ayaṃ hi upasampadā nāma aṭṭhavidhā ehibhikkhuupasampadā
saraṇagamanaupasampadā ovādapaṭiggahaṇaupasampadā pañhabyākaraṇaupasampadā
garudhammapaṭiggahaṇaupasampadā dūtenaupasampadā
Aṭṭhavācikā upasampadā ñatticatutthakammaupasampadā. Tattha
ehibhikkhuupasampadā saraṇagamanaupasampadā ca vuttā eva.
Ovādapaṭiggahaṇaupasampadā nāma tasmā tiha te kassapa evaṃ sikkhitabbaṃ
tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesu
cāti evaṃ hi te kassapa sikkhitabbaṃ tasmā tiha te kassapa evaṃ
sikkhitabbaṃ yaṅkiñci dhammaṃ sossāmi kusalūpasaṃhitaṃ sabbantaṃ
aṭṭhikatvā manasikatvā sabbaṃ cetaso samannāharitvā ohitasoto
dhammaṃ sossāmīti evaṃ hi te kassapa sikkhitabbaṃ tasmā tiha
te kassapa evaṃ sikkhitabbaṃ sātasahagatā ca me kāyagatāsati maṃ na
vijahissatīti evaṃ hi te kassapa sikkhitabbanti iminā ovādapaṭiggahaṇena
mahākassapattherassa anuññātaupasampadā. Pañhabyākaraṇaupasampadā
nāma sopākassa anuññātaupasampadā. Bhagavā kira
pubbārāme anucaṅkamantaṃ sopākaṃ sāmaṇeraṃ uddhumātakasaññāti
vā sopāka rūpasaññāti vā ime dhammā nānatthā nānābyañjanā
udāhu ekatthā byañjanameva nānanti dasaasubhanissite pañhe
pucchi. So te byākāsi. Bhagavā tassa sādhukāraṃ datvā
kativassosi tvaṃ sopākāti pucchi. Sattavassohaṃ bhagavāti.
Sopāka tvaṃ mama sabbaññutaññāṇena saddhiṃ saṃsandetvā pañhe
byākāsīti āraddhacitto 1- upasampadaṃ anujānāti. Ayaṃ
pañhabyākaraṇaupasampadā. Garudhammapaṭiggahaṇaupasampadā nāma
mahāpajāpatiyā aṭṭhagarudhammapaṭiggahaṇena anuññātaupasampadā. Dūtena
@Footnote: 1. āraddhaṃ sopākena ārādhitaṃ cittaṃ etassāti āraddhacittoti yojanāviggaho.
Upasampadā nāma aḍḍhakāsiyā gaṇikāya anuññātaupasampadā.
Aṭṭhavācikā upasampadā nāma bhikkhuniyā bhikkhunīsaṅghato ñatticatutthena
bhikkhusaṅghato ñatticatutthenāti imehi dvīhi kammehi upasampadā.
Ñatticatutthakammaupasampadā nāma bhikkhūnaṃ etarahi upasampadā.
     Imāsu aṭṭhasu upasampadāsu yā ayaṃ anujānāmi bhikkhave
imehi tīhi saraṇagamanehi pabbajjaṃ upasampadanti 1- evaṃ anuññātā
imāya upasampadāya upasampannoti vuttaṃ hoti. Bhadroti
apāpako. Kalyāṇaputhujjanādayo hi yāva arahā tāva bhadrena
sīlena samādhinā paññāya vimuttiyā vamuttiññāṇadassanena ca
samannāgatattā bhadro bhikkhūti saṅkhyaṃ gacchanti. Sāroti
tehiyeva sīlasārādīhi samannāgatattā nīlavaṇṇasamannāgamena nīlo
paṭo viya sāro bhikkhūti veditabbo. Vigatakkilesapheggubhāvato vā
khīṇāsavova sāroti veditabbo. Sekkhoti puthujjanakalyāṇakena
saddhiṃ satta ariyā tisso sikkhā sikkhantīti sekkhā. Tesu
yokoci sekkho bhikkhūti veditabbo. Na sikkhatīti asekkho.
Sekkhadhamme atikkamma aggaphale ṭhito tato uttariṃ sikkhitabbābhāvato
khīṇāsavo asekkhoti vuccati. Samaggena saṅghenāti
sabbantimena pariyāyena pañcavaggakaraṇīye kamme yāvatikā bhikkhū
kammappattā tesaṃ āgatattā chandārahānaṃ chandassa āhaṭattā
sammukhībhūtānañca apaṭikkosanato ekasmiṃ kamme samaggabhāvaṃ upagatena
@Footnote: 1. vi. mahāvagga. 4/42.
Saṅghena. Ñatticatutthenāti tīhi anussāvanāhi ekāya ñattiyā
kattabbena. Kammenāti dhammikena vinayakammena. Akuppenāti
vatthuñattianussāvanasīmāparisasampattisampannattā akopetabbataṃ
apaṭikkositabbataṃ upagatena. Ṭhānārahenāti kāraṇārahena
satthusāsanārahena. Upasampanno nāma uparibhāvaṃ samāpanno pattoti
attho. Bhikkhubhāvo hi uparibhāvo. Tañcesa yathāvuttena kammena
samāpannattā upasampannoti vuccati.
     Ettha ca ñatticatutthakammaṃ ekameva āgataṃ. Imasmiṃ pana ṭhāne
ṭhatvā cattāri saṅghakammāni nīharitvā vitthārato kathetabbāni.
Taṃ sabbaṃ aṭṭhakathāsu vuttaṃ. Tāni ca apalokanakammaṃ ñattikammaṃ
ñattidutiyakammaṃ ñatticatutthakammanti paṭipāṭiyā ṭhapetvā vitthārena
khandhakato parivārāvasāne kammavibhaṅgato ca pāliṃ āharitvā
kathitāni. Tāni mayaṃ parivārāvasāne kammavibhaṅgeyeva
vaṇṇayissāma. Evaṃ hi sati paṭhamapārājikavaṇṇanā na bhāriyā
bhavissati. Yathāṭhitāya ca pāliyā vaṇṇanā suviññeyyā bhavissati.
Tāni ca ṭhānāni asuññāni bhavissanti. Tasmā anupadavaṇṇanameva
karoma.
     Tatrāti tesu bhikkhakotiādinā nayena vuttesu bhikkhūsu.
Yvāyaṃ bhikkhūti yo ayaṃ bhikkhu. Samaggena saṅghena .pe.
Upasampannoti aṭṭhasu upasampadāsu ñatticatuttheneva kammena
upasampanno. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti ayaṃ
Imasmiṃ methunaṃ dhammaṃ paṭisevitvā pārājiko hotīti atthe bhikkhūti
adhippeto. Itare pana bhikkhakotiādayo atthuddhāravasena
vuttā. Tesu ca bhikkhakotiādayo niruttivasena vuttā.
Samaññāya bhikkhu paṭiññāya bhikkhūti ime dve abhilāpavasena
vuttā. Ehibhikkhūti buddhena upajjhāyena paṭiladdhaupasampadāvasena
vuttā. Saraṇagamanabhikkhu anuppannāya kammavācāya upasampannavasena
vutto. Bhadrotiādayo guṇavasena vuttāti veditabbā.
     Idāni bhikkhūnanti imaṃ padaṃ visesatthābhāvato avibhajitvāva
yaṃ sikkhañca sājīvañca samāpannattā bhikkhūnaṃ sikkhāsājīvasamāpanno
hoti taṃ dassento sikkhātiādimāha. Tattha sikkhitabbāti
sikkhā. Tissoti gaṇanaparicchedo. Adhisīlasikkhāti adhikaṃ uttamaṃ
sīlanti adhisīlaṃ. Adhisīlañca taṃ sikkhitabbato sikkhā cāti
adhisīlasikkhā. Esa nayo adhicittaadhipaññāsikkhāsu.
     Katamaṃ panettha sīlaṃ katamaṃ adhisīlaṃ katamaṃ cittaṃ katamaṃ
adhicittaṃ katamā paññā katamā adhippaññāti. Vuccate.
Pañcaṅgadasaṅgasīlantāva sīlameva. Taṃ hi buddhe uppannepi
anuppannepi loke pavattati. Uppanne buddhe tasmiṃ sīle buddhāpi
sāvakāpi mahājanaṃ samādapenti. Anuppanne buddhe paccekabuddhā
ca kammavādino dhammikā samaṇabrāhmaṇā ca cakkavattī ca
mahārājā mahābodhisattā ca samādapenti. Sāmampi paṇḍitā
samaṇabrāhmaṇā samādiyanti. Te taṃ kusalakammaṃ paripūretvā
Devesu ca manussesu ca sampattiṃ anubhonti. Pāṭimokkhasaṃvarasīlaṃ
pana adhisīlanti vuccati. Taṃ hi suriyo viya pajjotānaṃ sineru viya
pabbatānaṃ sabbalokiyasīlānaṃ adhikañceva uttamañca buddhuppāde eva
ca pavattati na vinā buddhuppādā. Na hi taṃ paññattiṃ uddharitvā
añño satto ṭhapetuṃ sakkoti. Buddhā eva pana sabbaso
kāyavacīdvāraajjhācārasotaṃ chinditvā tassa tassa vītikkamassa
anucchavikaṃ taṃ sīlasaṃvaraṃ paññāpentīti. Pāṭimokkhasaṃvaratopica
maggaphalasampayuttameva sīlaṃ adhisīlaṃ. Taṃ pana idha anadhippetaṃ. Na hi
taṃsamāpanno bhikkhu methunaṃ dhammaṃ paṭisevati. Kāmāvacarāni aṭṭha
kusalacittāni lokiyaaṭṭhasamāpatticittāni ca ekajjhaṃ katvā cittamevāti
veditabbāni. Buddhuppādānuppāde cassa pavatti samādapanaṃ
samādānañca sīle vuttanayeneva veditabbaṃ. Vipassanāpādakaṃ
aṭṭhasamāpatticittaṃ pana adhicittanti vuccati. Taṃ hi adhisīlaṃ viya
sīlānaṃ sabbalokiyacittānaṃ adhikañceva uttamañca buddhuppāde eva
ca hoti na vinā buddhuppādā. Tatopi ca maggaphalacittameva
adhicittaṃ. Taṃ pana idha anadhippetaṃ. Na hi taṃsamāpanno
bhikkhu methunaṃ dhammaṃ paṭisevati. Atthi dinnaṃ atthi
yiṭṭhantiādinayappavattaṃ pana kammassakatāñāṇaṃ paññā. Sā hi buddhe
uppannepi anuppannepi loke pavattati. Uppanne buddhe tassā
paññāya buddhāpi sāvakāpi mahājanaṃ samādapenti. Anuppanne
buddhe paccekabuddhā kammavādino ca dhammikā samaṇabrāhmaṇā
Cakkavattī ca mahārājā mahābodhisattā ca samādapenti. Sāmampi
paṇḍitā sattā samādiyanti. Tathā hi aṅkuro dasavassasahassāni
mahādānaṃ adāsi. Velāmo vessantaro aññe ca bahū
paṇḍitamanussā mahādānāni adaṃsu. Te taṃ kusaladhammaṃ paripūretvā
devesu ca manussesu ca sampattiṃ anubhaviṃsu. Tilakkhaṇākāraparicchedakaṃ
pana vipassanāñāṇaṃ adhippaññāti vuccati. Sā hi adhisīlaadhicittāni
viya sīlacittānaṃ sabbalokiyappaññānaṃ adhikāceva uttamā ca na vinā
buddhuppādā loke pavattati. Tatopi ca maggaphalappaññāva
adhippaññā. Sā pana idha anadhippetā. Na hi taṃsamāpanno
bhikkhu methunaṃ dhammaṃ paṭisevatīti.
     Tatrāti tāsu tīsu sikkhāsu. Yā ayaṃ adhisīlasikkhāti
yā ayaṃ pāṭimokkhasīlasaṅkhātā adhisīlasikkhā. Etaṃ sājīvannāmāti
etaṃ sabbampi bhagavatā vinaye ṭhapitaṃ sikkhāpadaṃ yasmā ettha
nānādesajātigottādibhedabhinnā bhikkhū saha jīvanti ekajīvikā
sabhāgajīvikā sabhāgavuttino honti tasmā sājīvanti vuccati.
Tasmiṃ sikkhatīti taṃ sikkhāpadaṃ cittassa adhikaraṇaṃ katvā
yathāsikkhāpadaṃ nukho sikkhāmi na sikkhāmīti cittena olokento
sikkhati. Na kevalañcāyametasmiṃ sājīvasaṅkhāte sikkhāpadeyeva sikkhati
sikkhāyapi sikkhati. Etaṃ sājīvannāmāti imassa pana anantarassa
padassa vasena tasmiṃ sikkhatīti vuttaṃ. Kiñcāpi taṃ evaṃ vuttaṃ
athakho evamettha attho daṭṭhabbo tassā ca sikkhāya sikkhaṃ
Paripūrento sikkhati tasmiñca sikkhāpade avītikkamanto sikkhatīti.
Tena vuccati sājīvasamāpannoti idampi anantarassa sājīvapadasseva
vasena vuttaṃ. Yasmā pana so sikkhampi samāpanno tasmā
sikkhāsamāpannotipi atthato veditabbo. Evaṃ hi sati
sikkhāsājīvasamāpannoti etassa padassa padabhājanaṃ paripuṇṇaṃ hoti.



             The Pali Atthakatha in Roman Book 1 page 281-292. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=5920              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=5920              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=782              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=796              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=796              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]