ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

page234.

Paṭhamapārājikavaṇṇanā {24} ito paraṃ tena kho pana samayena vesāliyā avidūretiādi yebhuyyena uttānatthaṃ. Tasmā anupadavaṇṇanaṃ pahāya yattha yattha vattabbaṃ atthi taṃ tadeva vaṇṇayissāma. Kalandagāmoti kalandakā vuccanti kālakā tesaṃ vasena laddhanāmo gāmo. Kalandaputtoti gāmavasena laddhanāmassa rājasammatassa cattāḷīsakoṭivibhavassa kalandaseṭṭhino putto. Yasmā pana tasmiṃ gāme aññepi kalandanāmakā manussā atthi tasmā kalandaputtoti vatvā puna seṭṭhiputtoti vuttaṃ. Sambahulehīti bahukehi. Sahāyakehīti sukhadukkhāni saha āyanti upagacchantīti sahāyā. Sahāyāeva sahāyakā. Tehi sahāyakehi. Saddhinti ekato. Kenacideva karaṇīyenāti kenacideva bhaṇḍappayojana uddhāra sāraṇādinā kiccena. Kattikanakkhattakīḷākiccenātipi vadanti. Bhagavā hi kattikajuṇhapakkhe vesāliṃ sampāpuṇi. Kattikanakkhattakīḷā cettha uḷārā honti tadatthaṃ gatoti veditabbo. Addasā khoti kathaṃ addasa. So kira nagarato bhuttapātarāsaṃ suddhuttarāsaṅgaṃ mālāgandhavilepanahatthaṃ buddhadassanatthaṃ dhammassavanatthañca nikkhamantaṃ mahājanaṃ disvā kuhiṃ gacchathāti pucchi. Buddhadassanatthaṃ dhammassavanatthañcāti. Tenahi ahampi gacchāmīti gantvā catubbidhāya parisāya parivutaṃ brahmassarena dhammaṃ desentaṃ bhagavantaṃ addasa. Tena vuttaṃ addasā kho .pe. Desentanti. Disvānassāti disvāna

--------------------------------------------------------------------------------------------- page235.

Assa. Etadahosīti pubbekatapuññatāya codiyamānassa bhabbakulaputtassa etaṃ ahosi. Kiṃ ahosi. Yannūnāhampi dhammaṃ suṇeyyanti. Tattha yannūnāti parivitakkadassanametaṃ. Evaṃ kirassa parivitakko uppanno yamayaṃ parisā ekaggacittā dhammaṃ suṇāti aho vatāhampi taṃ suṇeyyanti. Athakho sudinno kalandaputto yena sā parisāti idha kasmā yena bhagavāti avatvā yena sā parisāti vuttanti ce. Bhagavantaṃ hi parivāretvā uḷārūḷārajanā mahatī parisā nisinnā tatra na sakkā iminā pacchā āgatena bhagavantaṃ upasaṅkamitvā nisīdituṃ parisāya pana ekasmiṃ padese sakkāti so taṃ parisaṃyeva upasaṅkamanto. Tena vuttaṃ athakho sudinno kalandaputto yena sā parisāti. Ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosīti na nisinnamattasseva ahosi athakho bhagavato sikkhāttayūpasaṃhitaṃ thokaṃ dhammakathaṃ sutvā taṃ panassa yasmā ekamantaṃ nisinnasseva ahosi tena vuttaṃ ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosīti. Kiṃ ahosīti. Yathā yathā khotiādi. Tatrāyaṃ saṅkhepakathā. Ahaṃ kho yena yena ākārena bhagavatā dhammaṃ desitaṃ ājānāmi tena tena me upaparikkhato evaṃ hoti. Yadetaṃ sikkhāttayabrahmacariyaṃ ekadivasaṃpi akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ caritabbaṃ ekadivasampi ca kilesamalena amalinaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ. Saṅkhalikhitanti likhitasaṅkhasadisaṃ

--------------------------------------------------------------------------------------------- page236.

Dhotasaṅkhasapāṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatāti agāramajjhe vasantena ekantaparipuṇṇaṃ .pe. Carituṃ. Yannūnāhaṃ kese ca massuñca ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni acchādetvā paridahitvā agāramhā nikkhamitvā anagāriyaṃ pabbajeyyaṃ. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ agāriyanti vuccati tañca pabbajjāya natthi tasmā pabbajjā anagāriyāti ñātabbā. Taṃ anagāriyaṃ pabbajjaṃ. Pabbajeyyanti paṭipajjeyyaṃ. {25} Aciravuṭṭhitāya parisāya yena bhagavā tenūpasaṅkamīti sudinno avuṭṭhitāya parisāya na bhagavantaṃ pabbajjaṃ yāci. Kasmā. Tatrassa bahū ñātisālohitā mittāmaccā santi te tvaṃ mātāpitūnaṃ ekaputtako na labbhā tayā pabbajitunti bāhāyampi gahetvā ākaḍḍheyyuṃ tato pabbajjāya antarāyo bhavissatīti saheva parisāya uṭṭhahitvā thokaṃ gantvā puna kenaci sarīrakiccalesena nivattitvā bhagavantaṃ upasaṅkamma pabbajjaṃ yāci. Tena vuttaṃ athakho sudinno kalandaputto aciravuṭṭhitāya parisāya .pe. Pabbājetu maṃ bhagavāti. Bhagavā pana yasmā rāhulakumārassa pabbajjato pabhūti mātāpitūhi ananuññātaṃ puttaṃ na pabbājeti tasmā taṃ pucchi anuññātosi pana tvaṃ sudinna mātāpitūhi .pe. Pabbajjāyāti. {26} Ito paraṃ pāṭhānusāreneva gantvā taṃ karaṇīyaṃ tīretvāti ettha evamattho veditabbo. Dhuranikkhepeneva taṃ karaṇīyaṃ niṭṭhāpetvā. Na hi pabbajjāya tibbacchandassa bhaṇḍappayojanauddhārasāraṇādīsu vā nakkhattakīḷāya vā cittaṃ namati. Ammatātāti ettha pana

--------------------------------------------------------------------------------------------- page237.

Ammāti mātaraṃ ālapati tātāti pitaraṃ. Tvaṃ khosīti tvaṃ kho asi. Ekaputtakoti ekova puttako añño te jeṭṭho vā kaniṭṭho vā natthi. Ettha ca ekaputtoti vattabbe anukampāvasena ekaputtakoti vuttaṃ. Piyoti pītijanako. Manāpoti manavaḍḍhako. Sukhedhitoti sukhena edhiko 1- sukhasaṃvaḍḍhitoti attho. Sukhaparihaṭoti sukhena parihaṭo jātakālato pabhūti dhātīhi aṅkato aṅkaṃ haritvā dhāriyamāno assakarathakādīhi bālakīḷanakehi kīḷamāno sādhurasabhojanaṃ bhojiyamāno sukhena parihaṭo. Na tvaṃ tāta sudinna kiñci dukkhassa jānāsīti tvaṃ tāta sudinna kiñci appamattakampi kalabhāgaṃ dukkhassa na jānāsi. Athavā kiñci dukkhena nānubhosīti attho. Karaṇatthe sāmivacanaṃ. Anubhavanatthe ca jānanā. Athavā kiñci dukkhaṃ na sarasīti attho. Upayogatthe sāmivacanaṃ. Saraṇatthe ca jānanā. Vikappadvayepi purimapadassa uttarapadena samānavibhattilopo daṭṭhabbo. Taṃ sabbaṃ saddasatthānusārena ñātabbaṃ. Maraṇenapi mayante akāmakā vinā bhavissāmāti sacepi tava amhesu jīvamānesu maraṇaṃ bhaveyya tena te maraṇenapi mayaṃ akāmakā anicchakā na attano ruciyā vinā bhavissāma tayā viyogaṃ pāpuṇissāmāti attho. Kiṃ pana mayaṃ tanti evaṃ sante @Footnote: 1. sukhena edhitoti yuttataraṃ. sukhedhito sukheṭhitoti ca dve pāṭhā yebhuyyena @dissanti. raṭṭhapālasuttepi sukhedhitoti pāṭho dissati. tattha pana Yu. sukhe @ṭhitoti heṭṭhāatthapāde likhiyati. tabbaṇṇanāyaṃ sukhena eva ṭhitoti vuttaṃ. tañhi @eva ṭhitoti vacanaṃ edhitoti padaṃ bhaveyyāti maññāmi. sukhedhitoti panettha edha @vuḍḍhiyaṃ lābhe cāti dhātu. edhatīti ākhyātapadaṃ yathā taṃ kulaṃ sukhamedhati gambhīre @gādhamedhatīti ca.

--------------------------------------------------------------------------------------------- page238.

Kiṃ pana kinnāma taṃ kāraṇaṃ yena mayaṃ taṃ jīvantaṃ anujānissāma. Athavā kiṃ pana mayaṃ tanti kena pana kāraṇena mayantaṃ jīvantaṃ anujānissāmāti evamettha attho daṭṭhabbo. {27} Tatthevāti yattha naṃ ṭhitaṃ mātāpitaro nānujāniṃsu tattheva ṭhāne. Anantarahitāyāti kenaci attharaṇena anatthatāya. {28} Paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhāpetvā tattha sahāyakehi saddhiṃ yathāsukhaṃ indriyāni cārehi sañcārehi itocītoca upanehīti vuttaṃ hoti. Athavā paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhāpetvā sahāyakehi saddhiṃ lala upalala rama kīḷassūtipi vuttaṃ hoti. Kāme paribhuñjantoti attano puttadārehi saddhiṃ bhoge bhuñjanto. Puññāni karontoti buddhañca dhammañca saṅghañca ārabbha dānappadānādīni sugatimaggasaṃsodhakāni kusalakammāni karonto. Tuṇhī ahosīti kathānuppabandhavicchedanatthaṃ nirālāpasallāpo ahosi. Athassa mātāpitaro tikkhattuṃ vatvā paṭivacanampi alabhamānā sahāyake pakkosāpetvā esa vo sahāyako pabbajitukāmo nivāretha nanti āhaṃsu. Tepi taṃ upasaṅkamitvā tikkhattuṃ avocuṃ. Tesampi tuṇhī ahosi. Tena vuttaṃ athakho sudinnassa kalandaputtassa sahāyakā .pe. Tuṇhī ahosīti. {29} Athassa sahāyakānaṃ etadahosi sace ayaṃ pabbajjaṃ alabhamāno marissati na koci guṇo bhavissati pabbajitaṃ pana naṃ mātāpitaropi kālena kālaṃ passissanti mayampi passissāma pabbajjāpi ca nāmesā bhāriyā divase divase mattikāpattaṃ gahetvā

--------------------------------------------------------------------------------------------- page239.

Piṇḍāya caritabbaṃ ekaseyyaṃ ekabhattaṃ brahmacariyaṃ atidukkaraṃ ayañca sukhumālo nāgarikajātiyo so taṃ carituṃ asakkonto puna idheva āgamissati handassa mātāpitaro anujānāpemāti. Te tathā akaṃsu. Mātāpitaropi naṃ anujāniṃsu. Tena vuttaṃ athakho sudinnassa kalandaputtassa sahāyakā yena sudinnassa kalandaputtassa mātāpitaro .pe. Anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti. {30} Haṭṭhoti tuṭṭho. Udaggoti pītivasena abbhunnatakāyacitto. Katipāhanti katipayāni divasāni. Balaṃ gāhetvāti sappāyabhojanāni bhuñjanto ucchādananahānādīhi ca kāyaṃ pariharanto kāyabalaṃ janetvā mātāpitaro vanditvā assumukhaṃ ñātiparivaṭṭaṃ pahāya yena bhagavā tenūpasaṅkami .pe. Pabbājetu maṃ bhante bhagavāti. Bhagavā samīpe ṭhitaṃ aññataraṃ piṇḍacārikaṃ bhikkhuṃ āmantesi tenahi bhikkhu sudinnaṃ pabbājehi ceva upasampādehi cāti. Sādhu bhanteti kho so bhikkhu bhagavato paṭissuṇitvā sudinnaṃ kalandaputtaṃ jinadattiyaṃ saddhivihārikaṃ laddhā pabbājesi ceva upasampādesi ca. Tena vuttaṃ alattha kho sudinno kalandaputto bhagavato santike pabbajjaṃ alattha upasampadanti. Ettha pana ṭhatvā sabbaaṭṭhakathāsu pabbajjā ca upasampadā ca kathitā. Mayaṃ pana yathāṭhitapālivaseneva khandhake kathayissāma. Na kevalañca taṃ aññampi yaṃ khandhake vā parivāre vā kathetabbaṃ aṭṭhakathācariyehi vibhaṅge kathitaṃ taṃ sabbaṃ tattha tattheva kathayissāma. Evaṃ hi kathiyamāne pālikkameneva

--------------------------------------------------------------------------------------------- page240.

Vaṇṇanā katā hoti. Tato tena tena vinicchayena atthikānaṃ pālikkameneva imaṃ vinayasaṃvaṇṇanaṃ oloketvā seso vinicchayo suviññeyyo bhavissatīti. Acirūpasampannoti aciraṃ upasampanno hutvā. Upasampadato nacirakālenevāti vuttaṃ hoti. Evarūpeti evaṃvidhe evaṃjātike. Dhutaguṇeti kilesaniddhunanake guṇe. Samādāya vattatīti samādayitvā gaṇhitvā vattati carati viharati. Āraññiko hotīti gāmantasenāsanaṃ paṭikkhipitvā āraññikadhutaṅgavasena āraññavāsiko hoti. Piṇḍapātikoti atirekalābhapaṭikkhepena cuddasa bhattāni paṭikkhipitvā piṇḍapātiyadhutaṅgavasena piṇḍapātiko hoti. Paṃsukūlikoti gahapaticīvaraṃ paṭikkhipitvā paṃsukūlikadhutaṅgavasena paṃsukūliko hoti. Sapadānacārikoti loluppacāraṃ paṭikkhipitvā sapadānacāriyadhutaṅgavasena sapadānacāriko hoti gharapaṭipāṭiyā bhikkhāya pavisati. Vajjigāmanti vajjīnaṃ vā gāmaṃ vajjīsu vā gāmaṃ. Aḍḍhā mahaddhanātiādīsu upabhogaparibhogūpakaraṇamahantatāya aḍḍhā. Ye hi tesaṃ upabhogā yāni ca upabhogūpakaraṇāni tāni mahantāni bahalāni sārakānīti vuttaṃ hoti. Nidhetvā ṭhapitadhanamahantatāya mahaddhanā. Mahābhogāti divasaparibbaya- saṅkhātabhogamahantatāya mahābhogā. Aññehi upabhogehi jātarūparajatasseva pahutatāya pahutajātarūparajatā. Alaṅkārabhūtassa vittūpakaraṇassa pītipāmujjakaraṇassa pahutatāya pahutavittūpakaraṇā. Vohāravasena parivattentassa dhanadhaññassa pahutatāya pahutadhanadhaññāti veditabbā.

--------------------------------------------------------------------------------------------- page241.

Senāsanaṃ saṃsāmetvāti senāsanaṃ paṭisāmetvā yathā na vinassati tathā naṃ suṭṭhu ṭhapetvāti attho. Saṭṭhimatte thālipāketi gaṇanaparicchedato saṭṭhiṃ thālipāke. Ekameko cettha thālipāko dasannaṃ bhikkhūnaṃ bhattaṃ gaṇhāti taṃ sabbampi channaṃ bhikkhusatānaṃ bhattaṃ hoti. Bhattābhihāraṃ abhihariṃsūti ettha abhihariyatīti abhihāro. Kiṃ abhihariyati. Bhattaṃ. Bhattameva abhihāro bhattābhihāro. Taṃ bhattābhihāraṃ. Abhihariṃsūti abhimukhā hariṃsu. Tassa santikaṃ gahetvā agamaṃsūti attho. Etassa kimpamāṇanti. Saṭṭhi thālipākā. Tena vuttaṃ saṭṭhimatte thālipāke bhattābhihāraṃ abhihariṃsūti. Bhikkhūnaṃ vissajjetvāti sayaṃ ukkaṭṭhapiṇḍapātikattā sapadānacārikaṃ caritukāmo bhikkhūna paribhogatthāya pariccajitvā datvā. Ayaṃ hi āyasmā bhikkhū ca lābhaṃ lacchanti ahañca piṇḍakena na kilamissāmīti etadatthameva āgato. Tasmā attano āgamanānurūpaṃ karonto bhikkhūnaṃ vissajjetvā sayaṃ piṇḍāya pāvisi. {31} Ñātidāsīti ñātakānaṃ dāsī. Ābhidosikanti pārivāsikaṃ ekarattātikkantaṃ pūtibhūtaṃ. Tatrāyaṃ padattho. Pūtibhāvadosena abhibhūtoti abhidoso. Abhidosoeva ābhidosiko. Ekarattātikkantassa vā nāmasaññā esā yadidaṃ ābhidosikoti. Taṃ ābhidosikaṃ. Kummāsanti yavakummāsaṃ. Chaḍḍetukāmā hotīti yasmā antamaso dāsakammakarānampi gorūpānampi aparibhogāraho tasmā taṃ kacavaraṃ viya bahi chaḍḍetukāmā hoti. Sace tanti sace etaṃ. Bhaginīti

--------------------------------------------------------------------------------------------- page242.

Ariyavohārena ñātidāsiṃ ālapati. Chaḍḍanīyadhammanti chaḍḍetabbasabhāvaṃ. Idaṃ vuttaṃ hoti bhagini etaṃ sace bahi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ idha me patte ākīrāti. Kiṃ pana evaṃ vattuṃ labbhati viññatti vā payuttavācā vā na hotīti. Na hoti. Kasmā. Nissaṭṭhapariggahattā. Yaṃ hi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ yattha sāmikā anālayā honti taṃ sabbaṃ detha āharatha idha ākīrathāti vattuṃ vaṭṭati. Tathāhi aggaariyavaṃsiko āyasmā raṭṭhapālopi chaḍḍanīyadhammaṃ kummāsaṃ idha me patte ākīrāti avaca. Tasmā yaṃ evarūpaṃ chaḍḍanīyadhammaṃ aññaṃ vā apariggahitaṃ vanamūlaphalabhesajjādi taṃ sabbaṃ yathāsukhaṃ āharāpetvā paribhuñjitabbaṃ na kukkuccāyitabbaṃ. Hatthānanti bhikkhāgahaṇatthaṃ pattaṃ upanāmayato maṇibandhato pabhūti dvinnampi hatthānaṃ. Pādānanti nivāsanantato paṭṭhāya dvinnampi pādānaṃ. Sarassāti sace taṃ bhaginīti vācaṃ nicchārayato sarassa ca. Nimittaṃ aggahesīti gihikāle sallakkhitapubbaṃ ākāraṃ aggahesi sañjāni sallakkhesi. Sudinno hi bhagavato dvādasame vasse pabbajito vīsatime vasse ñātikulaṃ piṇḍāya paviṭṭho sayaṃ pabbajjāya aṭṭhavassiko hutvā. Tena naṃ sā ñātidāsī disvāva na sañjāni nimittaṃ pana aggahesīti. Sudinnassa mātaraṃ etadavocāti atigarunā pabbajjūpagatena sāmiputtena saddhiṃ tvaṃ nukho me bhante ayyo sudinnotiādivacanaṃ vattuṃ avisahantī vegena gharaṃ pavisitvā sudinnassa mātaraṃ etadavoca.

--------------------------------------------------------------------------------------------- page243.

Yaggheti ārocanatthe nipāto. Sace je saccanti ettha jeti ālapane nipāto. Evaṃ hi tasmiṃ padese dāsījanaṃ ālapanti. Tasmā hambho dāsi sace saccaṃ bhaṇasīti evamettha attho daṭṭhabbo. {32} Aññataraṃ kuḍḍamūlanti tasmiṃ kira padese dānapatīnaṃ gharesu sālā honti āsanāni cettha paññattāni honti upaṭṭhāpitaṃ udakakañjiyaṃ. Tattha pabbajitā piṇḍāya caritvā nisīditvā bhuñjanti. Sace icchanti dānapatīnampi santakaṃ gaṇhanti. Tasmā tampi aññatarassa kulassa īdisāya sālāya aññataraṃ kuḍḍamūlanti veditabbaṃ. Na hi pabbajitā kapaṇamanussā viya asāruppe ṭhāne nisīditvā bhuñjantīti. Atthi nāma tātāti ettha atthīti vijjamānatthe nāmāti pucchanatthe maññanatthe ca nipāto. Idaṃ hi vuttaṃ hoti atthi nukho tāta sudinna amhākaṃ dhanaṃ nanu mayaṃ niddhanāti vattabbā yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi. Tathā atthi nukho tāta sudinna amhākaṃ jīvitaṃ nanu mayaṃ matāti vattabbā yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi. Tathā atthi maññe tāta sudinna tava abbhantare sāsanaṃ nissāya paṭiladdho samaṇaguṇo yaṃ tvaṃ subhojanarasasaṃvaḍḍhitopi imaṃ jigucchaneyyaṃ ābhidosikaṃ kummāsaṃ amatamiva nibbikāro paribhuñjissasīti. So pana gahapati dukkhābhitunnatāya etamatthaṃ paripuṇṇaṃ katvā vattumasakkonto atthi nāma tāta sudinna ābhidosikaṃ kummāsaṃ paribhuñjissasīti ettakameva

--------------------------------------------------------------------------------------------- page244.

Avoca. Akkharacintakā panettha imaṃ lakkhaṇaṃ vadanti. Anokappanāmarisanatthavasenetaṃ atthisadde upapade parijuñjissasīti anāgatavacanaṃ kataṃ. Tassāyamattho atthi nāma .pe. Paribhuñjissasīti idaṃ paccakkhampi ahaṃ na saddahāmi na marisayāmīti. Tatāyaṃ ābhidosikoti tato tava gehato ayaṃ ābhidosiko kummāso laddhoti attho. Tatoyantipi pāṭho. Tadāyantipi paṭhanti. Taṃ na sundaraṃ. Yena sakapitu nivesananti yena sakassa pitu attano pitu nivesananti attho. Thero pitari pemeneva suvaco hutvā agamāsi. Adhivāsesīti thero ukkuṭṭhapiṇḍapātikopi samāno sace ekabhattampi na gahessāmi ativiya nesaṃ domanassaṃ bhavissatīti ñātīnaṃ anukampāya adhivāsesi. {33} Opuñchāpetvāti upalimpāpetvā. Tirokaraṇīyanti karaṇatthe bhummaṃ. Sāṇipākārena parikkhipitvāti attho. Athavā tiro karonti etenāti tirokaraṇīyaṃ. Taṃ parikkhipitvā samantato katvāti attho. Ekaṃ hiraññassāti ettha hiraññanti kahāpaṇo veditabbo. Purisoti nātidīgho nātirasso majjhimappamāṇo veditabbo. Tena hīti yasmā ajja sudinno āgamissati tena kāraṇena. Hiiti padapūraṇamatte nipāto. Tenāti ayampi vā uyyojanatthe nipātoyeva. {34} Pubbaṇhasamayanti ettha kiñcāpi pāliyaṃ kālārocanaṃ na vuttaṃ athakho ārociteyeva kāle agamāsīti veditabbo. Idaṃ te tātāti dve puñje dassento āha. Mātuiti janettiyā.

--------------------------------------------------------------------------------------------- page245.

Mattikanti mātito āgataṃ. Idante mātāmahatiyā mātu imaṃ gehaṃ āgacchantiyā dinnaṃ dhananti attho. Itthikāya itthīdhananti hīḷento āha. Itthikāya nāma itthīparibhogānaṃyeva nahānacuṇṇādīnaṃ atthāya laddhaṃ dhanaṃ kittakaṃ bhaveyya. Tassāpi tāva parimāṇaṃ passa. Athavā idante tāta sudinna mātu dhanaṃ tañcakho mattikaṃ na mayā dinnaṃ tava mātuyeva santakanti vuttaṃ hoti. Taṃ panetaṃ na kasiyā na vaṇijjāya sambhataṃ apica kho itthikāya itthīdhanaṃ yaṃ itthikāya ñātikulato sāmikulaṃ gacchantiyā laddhabbaṃ nahānacuṇṇādīnaṃ atthāya itthīdhanaṃ taṃ tāva ettakanti evamettha attho daṭṭhabbo. Aññaṃ pettikaṃ aññaṃ pitāmahanti yaṃ pana te pitu ca pitāmahānañca santakaṃ taṃ aññaṃyeva nihitañca payuttañca ativiya bahuṃ. Ettha ca pitāmahanti taddhitalopaṃ katvā veditabbaṃ. Petāmahanti vā pāṭho. Labbhā tāta sudinna hīnāyāvattitvāti tāta sudinna uttamaṃ ariyaddhajaṃ pabbajitaliṅgaṃ pahāya hīnāya gihibhāvāya āvattitvā labbhā bhogā bhuñjituṃ labbhanti bhuñjituṃ na tvaṃ rājabhīto pabbajito na iṇāyikehi palibuddho hutvāti. Tāta na ussahāmīti ettha pana tātāti vacanaṃ gehasitapemena āha na samaṇatejena. Na ussahāmīti na sakkomi. Na visahāmīti nappahomi na samatthomhi. Vadeyyāma kho taṃ gahapatīti idaṃ pana vacanaṃ samaṇatejenāha. Nātikaḍḍheyyāsīti taṃ te mayi pemaṃ patiṭṭhitaṃ

--------------------------------------------------------------------------------------------- page246.

Taṃ kodhavasena na atikaḍḍheyyāsi. Sace na kujjheyyāsīti vuttaṃ hoti. Tato seṭṭhī putto me saṅgahaṃ maññe kattukāmoti udaggacitto āha vadehi tāta sudinnāti. Tenahīti uyyojanatthe vibhattipaṭirūpako nipāto. Tatonidānanti taṃnidānaṃ taṃhetukanti paccattavacanassa toādeso veditabbo. Samāse cassa tolopābhāvo. Bhayaṃ vāti kinti me bhoge neva rājāno hareyyuntiādinā nayena vuttaṃ rājādibhayaṃ. Cittutrāsoti attho. Chambhitattanti rājūhi vā corehi vā dhanaṃ dehīti kammakaraṇaṃ kāriyamānassa kāyīñjanaṃ kāyakampo hadayamaṃsacalanaṃ. Lomahaṃsoti uppanne bhaye lomānaṃ haṃsanaṃ uddhaggabhāvo. Ārakkhoti anto ca bahi ca rattiṃ ca divā ca ārakkhaṇaṃ. {35} Tenahi vadhūti seṭṭhī gahapati dhanaṃ dassetvā puttaṃ attanā gihibhāvatthāya palobhetuṃ asakkonto mātugāmasadisaṃ dāni purisānaṃ bandhanaṃ natthīti maññitvā tassa purāṇadutiyikaṃ āmantesi tenahi vadhūti. Purāṇadutiyikanti purāṇaṃ dutiyikaṃ pubbe gihikāle dutiyikaṃ. Gehasitasukhūpabhogasahāyikaṃ bhūtapubbaṃ bhariyanti attho. Tena hīti yena kāraṇena mātugāmasadisaṃ bandhanaṃ natthi. Pādesu gahetvāti pāde gahetvā. Upayogatthe bhummavacanaṃ. Pādesu vā taṃ gahetvā. Kīdisā nāma tā ayyaputta accharāyoti kasmā evamāha. Tadā kira sambahule khattiyakumārepi brāhmaṇakumārepi seṭṭhiputtepi mahāsampattiyo pahāya pabbajante disvā pabbajjāya guṇaṃ ajānantā kathaṃ samuṭṭhāpenti kasmā ete

--------------------------------------------------------------------------------------------- page247.

Pabbajantīti. Athaññe vadanti devaccharānaṃ devanāṭakānaṃ kāraṇāti. Sā kathā vitthāritā ahosi. Taṃ gahetvā ayaṃ evamāhāti. Thero taṃ paṭikkhipanto na kho ahaṃ bhaginīti āha. Samudācaratīti voharati vadati. Tattheva mucchitā papatāti naṃ bhaginīvādena samudācarantaṃ disvā anatthiko dāni mayā ayaṃ yo maṃ pajāpatiṃ samānaṃ attanā saddhiṃ ekamātukucchiyā sayitadārikaṃ viya maññatīti samuppannabalavasokā hutvā tasmiṃyeva padese mucchitā papatā patitāti attho. Mā no viheṭhayitthāti mā amhe dhanaṃ dassetvā mātugāmañca uyyojetvā viheṭhayittha vihesā hesā pabbajitānanti. Tenahi tāta sudinna bījakampi dehīti ettha tenahīti abhiratiyaṃ uyayojeti. Sace tvaṃ abhirato brahmacariyaṃ carasi cara ākāse nisīditvā parinibbāyitā hohi amhākaṃ pana kulavaṃsabījakaṃ ekaṃ puttaṃ dehi. Mā no aputtakaṃ sāpateyyaṃ licchavayo atiharāpesunti mayaṃ hi licchavīnaṃ gaṇarājūnaṃ rajje vasāma te te pituno accayena imaṃ sāpateyyaṃ evaṃ mahantaṃ amhākaṃ vibhavaṃ aputtakaṃ kuladhanarakkhakena puttena virahitaṃ attano rājantepuraṃ atiharāpesunti tante mā atiharāpesuṃ mā atiharāpentūti. Etaṃ kho me amma sakkā kātunti kasmā evamāha. So kira cintesi etesaṃ sāpateyyassa ahameva sāmi añño natthi tepi maṃ sāpateyyaṃ rakkhaṇatthāya niccaṃ anubandhissanti tenāhaṃ na lacchāmi appossukko samaṇadhammaṃ kātuṃ puttakaṃ pana labhitvā oramissanti tato ahaṃ yathāsukhaṃ

--------------------------------------------------------------------------------------------- page248.

Samaṇadhammaṃ karissāmīti imaṃ nayaṃ passanto evamāhāti. {36} Pupphanti utukāle uppannalohitassa nāmaṃ. Mātugāmassa hi utukāle gabbhappatiṭṭhānaṭṭhāne lohitavaṇṇā piḷakā saṇṭhahitvā satta divasāni vaḍḍhitvā bhijjanti. Tato lohitaṃ paggharati. Tassetaṃ nāmaṃ pupphanti. Taṃ pana yāva balavaṃ hoti bahuṃ paggharati tāva dinnāpi paṭisandhi na tiṭṭhati doseneva saddhiṃ paggharati dose pana paggharite suddhe vatthumhi dinnā paṭisandhi khippaṃ patiṭṭhāti. Pupphaṃsā uppajjatīti pupphaṃ assā uppajji. Akāralopena saddhiṃ saṃyogalopo. Purāṇadutiyikāya bāhāyaṃ gahetvāti purāṇadutiyikāya yā bāhā tatra naṃ gahetvāti attho. Appaññatte sikkhāpadeti paṭhamapārājikasikkhāpade aṭṭhapite. Bhagavato kira paṭhamabodhiyaṃ vīsativassāni bhikkhū cittaṃ ārādhayiṃsu na evarūpaṃ ajjhācāramakaṃsu. Taṃ sandhāyeva idaṃ suttamāha ārādhayiṃsu vata me bhikkhave bhikkhū ekaṃ samayaṃ cittanti. Atha bhagavā ajjhācāraṃ apassanto pārājikaṃ saṅghādisesaṃ vā na paññāpesi. Tasmiṃ tasmiṃ pana vatthusmiṃ avasese pañca khuddakāpattikkhandheeva paññāpesi. Tena vuttaṃ appaññatte sikkhāpadeti. Anādīnavadassoti yaṃ bhagavā idāni sikkhāpadaṃ paññāpento ādīnavaṃ dassessati taṃ apassanto anavajjasaññī hutvā. Sace hi ayaṃ idaṃ na karaṇīyanti vā mūlacchejjāya vā saṃvattatīti jāneyya saddhāpabbajito kulaputto tato nidānaṃ jīvitakkhayaṃ pāpuṇantopi na kareyya ettha pana

--------------------------------------------------------------------------------------------- page249.

Ādīnavaṃ apassanto niddosasaññī ahosi. Tena vuttaṃ anādīnavadassoti. Purāṇadutiyikāyāti bhummavacanaṃ. Abhiviññāpesīti pavattesi. Pavattanāpi hi kāyaviññatticopanato viññāpanāti vuccati. Tikkhattuṃ abhiviññāpanaṃ cesa gabbhasaṇṭhānasanniṭṭhānatthamakāsīti veditabbo. Sā tena gabbhaṃ gaṇhīti sāpi teneva ajjhācārena gabbhaṃ gaṇhi na aññathā. Kiṃ pana aññathāpi gabbhaggahaṇaṃ hotīti. Hoti. Kathaṃ. Kāyasaṃsaggena colaggahaṇena asucipānena nābhiparāmasanena dassanena saddena gandhena. Itthiyo hi ekaccā utusamaye chandarāgarattā purisānaṃ hatthaggāhaveṇiggāhaaṅgapaccaṅgaparāmasanaṃ sādiyantiyopi gabbhaṃ gaṇhanti. Evaṃ kāyasaṃsaggena gabbhaggahaṇaṃ hoti. Udāyittherassa pana purāṇadutiyikā bhikkhunī taṃ asuciṃ ekadesaṃ mukhena aggahesi ekadesaṃ colakeneva saddhiṃ aṅgajāte pakkhipi. Sā tena gabbhaṃ gaṇhi. Evaṃ colaggahaṇena gabbhaggahaṇaṃ hoti. Migasiṅgatāpasassa mātā migī utusamaye tāpasassa passāvaṭṭhānaṃ āgantvā sasambhavaṃ passāvaṃ pivi. Sā tena gabbhaṃ gaṇhitvā migasiṅgaṃ vijāyi. Evaṃ asucipānena gabbhaggahaṇaṃ hoti. Sāmassa pana bodhisattassa mātāpitūnaṃ cakkhuparihāniṃ ñatvā sakko puttaṃ dātukāmo dukulakapaṇḍitaṃ āha vaṭṭati tumhākaṃ methunadhammoti. Anatthikā mayaṃ etena isipabbajjaṃ pabbajitamhāti. Tenahi imissā utusamaye aṅguṭṭhena nābhiṃ parāmaseyyāthāti. So tathā akāsi. Sā tena

--------------------------------------------------------------------------------------------- page250.

Gabbhaṃ gaṇhitvā sāmatāpasadārakaṃ vijāyi. Evaṃ nābhiparāmasanena gabbhaggahaṇaṃ hoti. Eteneva nayena maṇḍabyassa ca caṇḍappajjotassa ca vatthu veditabbaṃ. Kathaṃ dassanena hotīti idhekaccā itthī utusamaye purisasaṃsaggaṃ alabhamānā chandarāgavasena antogehagatā purisaṃ upanijjhāyati rājorodhā viya. Sā tena gabbhaṃ gaṇhāti. Evaṃ rūpadassanena gabbhaggahaṇaṃ hoti. Balākāsu pana puriso nāma natthi. Tā utusamaye meghasaddaṃ sutvā gabbhaṃ gaṇhanti. Kukkuṭiyopi kadāci ekassa kukkuṭassa saddaṃ sutvā bahukāpi gabbhaṃ gaṇhanti. Tathā gāvī usabhassa. Evaṃ saddena gabbhaggahaṇaṃ hoti. Gāvīyeva ca kadāci usabhagandhena gabbhaṃ gaṇhanti. Evaṃ gandhena gabbhaggahaṇaṃ hoti. Idha panāyaṃ ajjhācārena gabbhaṃ gaṇhi. Yaṃ sandhāya vuttaṃ mātāpitaro ca sannipatitā honti mātā ca utunī hoti gandhabbo ca paccupaṭṭhito hoti evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hotīti. Bhummā devā saddamanussāvesunti yasmā natthi loke raho nāma pāpakammaṃ pakubbato sabbapaṭhamaṃ hissa taṃ pāpaṃ attā jānāti tato ārakkhadevatā athaññāpi paracittaviduniyo devatā tasmāssa paracittavidū sakalavanasaṇḍasannissitā bhummā devā taṃ ajjhācāraṃ disvā saddamanussāvesuṃ yathā aññepi devā suṇanti tathā nicchāresuṃ. Kinti. Nirabbudo vata bho .pe. Ādīnavo uppāditoti. Tassattho verañjakaṇḍe vuttanayeneva veditabbo.

--------------------------------------------------------------------------------------------- page251.

Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikāti ettha pana bhummānaṃ devānaṃ saddaṃ ākāsaṭṭhadevatā assosuṃ ākāsaṭṭhānaṃ cātummahārājikāti ayamanukkamo veditabbo. Brahmakāyikāti asaññisatte ca arūpāvacare ca ṭhapetvā sabbepi brahmāno assosuṃ sutvā ca saddamanussāvesunti veditabbā. Itiha tena khaṇenāti evaṃ tena sudinnassa ajjhācārakkhaṇena. Tena muhuttenāti ajjhācāramuhutteneva. Yāva brahmalokāti yāva akaniṭṭhabrahmalokā. Abbhuggañchīti abhiuggañhi abbhuṭṭhāsi. Ekakolāhalamahosīti attho. Puttaṃ vijāyīti suvaṇṇabimbasadisaṃ pacchimabhavikasattaṃ janesi. Bījakoti nāmaṃ akaṃsūti na aññaṃ nāma kātumadaṃsu bījakampi dehīti pitāmahiyā vuttabhāvassa pākaṭattā bījakotvessa nāmaṃ hotūti bījakoti nāmamakaṃsu. Puttassa nāmavaseneva mātāpitūnaṃpissa nāmamakaṃsu. Te aparena samayenāti bījakañca bījakamātarañca sandhāya vuttaṃ. Bījakassa kira sattaṭṭhavassakāle tassa mātā bhikkhunīsu so ca bhikkhūsu pabbajitvā kalyāṇamitte upanissāya arahatte patiṭṭhahiṃsu. Tena vuttaṃ ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsūti. {37} Evaṃ mātāputtānaṃ pabbajjā saphalā ahosi. Pitā panassa vipaṭisārābhibhūto vihāsi. Tena vuttaṃ athakho āyasmato sudinnassa ahudeva kukkaccantiādi. Tattha ahudevāti ahueva. Dakāro padasandhikaro. Ahosievāti attho. Kukkuccanti ajjhācārahetuko pacchānutāpo.

--------------------------------------------------------------------------------------------- page252.

Vipaṭisārotipi tasseva nāmaṃ. So hi viññūhi akattabbatāya kucchitakiriyābhāvato kukkuccaṃ kataṃ ajjhācāraṃ nivattetuṃ asamatthatāya taṃ paṭicca virūpasaraṇabhāvato vipaṭisāroti vuccati. Alābhā vata meti mayhaṃ vata alābhā. Ye jhānādīnaṃ guṇānaṃ alābhā nāma te mayhaṃ na aññassāti adhippāyo. Na vata me lābhāti yepi me paṭiladdhā pabbajjāsaraṇagamanasikkhāsamādānaguṇā tepi neva mayhaṃ lābhā ajjhācāramalinattā. Dulladdhaṃ vata meti idaṃ sāsanaṃ laddhampi me dulladdhaṃ. Na vata me suladdhanti yathā aññesaṃ kulaputtānaṃ evaṃ na vata me suladdhaṃ. Kasmā. Yohaṃ evaṃ svākkhāte dhammavinaye .pe. Brahmacariyaṃ caritunti. Brahmacariyanti sikkhāttayasaṅgahitaṃ maggabrahmacariyaṃ. Kiso ahosīti khādituṃ vā bhuñjituṃ vā asakkonto tanuko ahosi appamaṃsalohito. Uppaṇḍuppaṇḍukajātoti sañjātuppaṇḍuppaṇḍukabhāvo paṇḍupalāsapaṭibhāgo. Dhamanisaṇṭhatagattoti 1- pariyādinnamaṃsalohitattā sirājāleneva santharitagatto. Antomanoti anusocanavasena abbhantareyeva ṭhitacitto. Hadayavatthuṃ nissāya vattanavasena pana sabbepi antomanāyeva. Līnamanoti uddese paripacchāya kammaṭṭhāne adhisīle adhicitte adhipaññāya vattapaṭivattapūraṇe ca nikkhittadhuro avipphāriko. Aññadatthuṃ kosajjavaseneva līno saṅkuṭito mano assāti līnamano. Dukkhīti cetodukkhena dukkhī. Dummanoti dosena duṭṭhamano virūpamano vā domanassābhibhūtatāya. Pajjhāyīti @Footnote: 1. pāliyampana dhamanisanthatagattoti dissati.

--------------------------------------------------------------------------------------------- page253.

Vipaṭisāravasena vahacchinno viya gadrabho taṃtaṃ cintayi. {38} Sahāyakā bhikkhūti taṃ evaṃbhūtaṃ gaṇasaṅgaṇikāpapañcena vītināmentaṃ disvā yassa vissāsikā kathāphāsukā bhikkhū te naṃ etadavocuṃ . Pīnindriyoti pasādappatiṭṭhānokāsassa sampuṇṇattā paripuṇṇacakkhādiindriyo. So dāni tvanti ettha dānīti nipāto. So pana tvanti vuttaṃ hoti. Kacci no tvanti kacci nu tvaṃ. Anabhiratoti ukkaṇṭhito gihibhāvaṃ paṭṭhayamānoti attho. Tasmā 1- tameva anabhiratiṃ paṭikkhipanto āha na kho ahaṃ āvuso anabhiratoti. Adhikusalānaṃ pana dhammānaṃ bhāvanāya abhiratovāhanti 2-. Atthi me pāpakammaṃ katanti mayā kataṃ ekaṃ pāpakammaṃ atthi upalabbhati saṃvijjati niccakālaṃ abhimukhaṃ viya me tiṭṭhati. Atha naṃ pakāsento purāṇadutiyikāyātiādimāha. Alaṃ hi te āvuso sudinna kukkuccāyāti āvuso sudinna tuyhetaṃ pāpakammaṃ alaṃ samatthaṃ kukkuccāya. Paṭibalaṃ kukkuccamuppādetunti vuttaṃ hoti. Yaṃ tvantiādimhi yena pāpena tvaṃ nāsakkissasi brahmacariyaṃ carituṃ taṃ te pāpaṃ alaṃ kukkuccāyāti evaṃ sambandho veditabbo. Atha naṃ anusāsantā nanu āvuso bhagavatātiādimāhaṃsu. Tattha nanūti anumatigarahatthe nipāto. Anekapariyāyenāti anekakāraṇena. Virāgāyāti virāgatthāya. No sarāgāyāti @Footnote: 1. iti padaṃ yasmā so kukkuccakāraṇā tathārūpo hoti na anabhirativasenāti evamādikaṃ @atthaṃ joteti. so naṭṭho hoti maññe . 2. adhippāyoti padena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page254.

No rāgena rañjanatthāya. Bhagavatā hi imaṃ me dhammaṃ sutvā sattā sabbabhavabhogesu virajjissanti no rañjissantīti etadatthāya dhammo desitoti adhippāyo. Esa nayo sabbapadesu. Idaṃ panettha pariyāyavacanamattaṃ. Visaṃyogāyāti kilesehi visaṃyujjanatthāya. No saṃyogāyāti na saṃyujjanatthāya. Anupādānāyāti aggahaṇatthāya. No saupādānāyāti na saṅgahaṇatthāya. Tattha nāma tvanti tasmiṃ nāma tvaṃ. Sarāgāya cetessasīti saha rāgena vattamānāya methunadhammāya cetessasi kappessasi. Etadatthaṃ vāyamissasīti attho. Esa nayo sabbattha. Puna rāgavirāgādīni navapadāni nibbaṭṭitalokuttaranibbānameva sandhāya vuttāni. Tasmā rāgāvirāgāyāti vā madanimmadanāyāti vā vuttepi nibbānatthāyāti evameva attho daṭṭhabbo. Nibbānaṃ hi yasmā taṃ āgamma ārabbha sandhāya paṭicca rāgo virajjati na hoti tasmā rāgavirāgoti vuccati. Yasmā pana taṃ āgamma mānamadapurisamadādayo madā nimmadā amadā honti vinassanti tasmā madanimmadananti vuccati. Yasmā ca taṃ āgamma sabbāpi kāmapipāsā vinayaṃ abbhatthaṃ yāti tasmā pipāsavinayoti vuccati. Yasmā pana taṃ āgamma pañcakāmaguṇālayā samugghātaṃ gacchanti tasmā ālayasamugghātoti vuccati. Yasmā pana taṃ āgamma tebhūmikavaṭṭaṃ upacchijjati tasmā vaṭṭūpacchedoti vuccati. Yasmā pana taṃ āgamma sabbaso taṇhā khayaṃ gacchati virajjati nirujjhati ca tasmā

--------------------------------------------------------------------------------------------- page255.

Taṇhakkhayo virāgo nirodhoti vuccati. Yasmā panetaṃ catasso yoniyo pañca gatiyo satta viññāṇaṭṭhitiyo nava sattāvāse aparāparabhāvāya vinanato ābandhanato saṃsibbanato vānanti laddhavohārāya taṇhāya nikkhantaṃ nissaṭaṃ visaṃyuttaṃ tasmā nibbānanti vuccatīti. Kāmānaṃ pahānaṃ akkhātanti vatthukāmānaṃ kilesakāmānañca pahānaṃ vuttaṃ. Kāmasaññānaṃ pariññāti sabbāsampi kāmasaññānaṃ ñātatīraṇapahānavasena tividhā pariññā akkhātā. Kāmapipāsānanti kāmesu pātabyatānaṃ kāme vā pātumicchānaṃ. Kāmavitakkānanti kāmūpasaṃhitānaṃ vitakkānaṃ. Kāmapariḷāhānanti pañcakāmaguṇikarāgavasena uppannapariḷāhānaṃ antodāhānaṃ. Imesu pañcasu ṭhānesu kilesakkhayakaro lokuttaramaggova kathito. Sabbapaṭhamesu pana tīsu ṭhānesu lokiyalokuttaramissako maggo kathitoti veditabbo. Netaṃ āvusoti etaṃ āvuso tava pāpakammaṃ appasannānaṃ vā pasādāya evarūpānaṃ pasādatthāya na hoti. Athakhvetanti athakho etaṃ. Atha khetantipi pāṭho. Aññathattāyāti pasādaññathābhāvāya vipaṭisārāya hoti. Ye maggena anāgatasaddhā tesaṃ vipaṭisāraṃ karoti īdisepi nāma dhammavinaye mayaṃ pasannā yattheva duppaṭipannā bhikkhūti. Ye pana maggenāgatasaddhā tesaṃ sineru viya vātehi acalo pasādo īdisehi vatthūhi ito vā dāruṇatarehi. Tena vuttaṃ ekaccānaṃ aññathattāyāti. {39} Bhagavato etamatthaṃ ārocesunti bhagavato etamatthaṃ ācikkhiṃsu paṭivedayiṃsu ārocayamānā

--------------------------------------------------------------------------------------------- page256.

Ca neva piyakamyatāya na bhedapurekkhāratāya na tassāyasmato avaṇṇaṃ pakāsanatthāya na kalisāsanaṃ ārocanatthāya nāpi idaṃ sutvā bhagavā imassa sāsane patiṭṭhānaṃ na dassati nikkaḍḍhāpessati nanti maññamānā ārocesuṃ athakho imaṃ sāsane uppannaṃ abbudaṃ ñatvā bhagavā sikkhāpadaṃ paññāpessati velaṃ mariyādaṃ āṇaṃ ṭhapessatīti ārocesuṃ. Etasmiṃ nidāne etasmiṃ pakaraṇeti ettha sudinnassa ajjhācāravītikkamo sikkhāpadappaññattiyā kāraṇattā nidānañceva pakaraṇañcāti vuttoti veditabbo. Kāraṇaṃ hi yasmā nideti attano phalaṃ handa gaṇhātha nanti dassentaṃ viya appeti pakaroti ca naṃ kattuṃ ārabhati karotiyeva vā tasmā nidānañceva pakaraṇañcāti vuccati. Vigarahi buddho bhagavāti buddho bhagavā vigarahi nindi yathāti vaṇṇāvaṇṇarahānaṃ vaṇṇañca avaṇṇañca bhaṇanto aggapuggalo. Na hi bhagavato sīlavītikkamakārakaṃ puggalaṃ disvā ayaṃ jātiyā vā gottena vā kolaputtiyena vā gaṇṭhena vā dhutaṅgena vā ñāto yasassī īdisaṃ puggalaṃ rakkhituṃ vaṭṭatīti cittaṃ uppajjati nāpi pesalaṃ guṇavanti disvā tassa guṇaṃ paṭicchādetuṃ cittaṃ uppajjati athakho garahitabbaṃ garahatiyeva pasaṃsitabbañca pasaṃsatiyeva ayañca garahitabbo tasmā taṃ tādilakkhaṇe ṭhito avikkampamānena cittena vigarahi buddho bhagavā ananucchaviyantiādīhi vacanehi. Tatthāyaṃ atthavaṇṇanā yadidaṃ tayā moghapurisa

--------------------------------------------------------------------------------------------- page257.

Tucchamanussa kammaṃ kataṃ taṃ samaṇakaraṇānaṃ dhammānaṃ maggaphalanibbānasāsanānaṃ vā na anucchavikaṃ tesaṃ chaviṃ chāyaṃ sundarabhāvaṃ na anveti nānugacchati athakho ārakāva tehi dhammehi ananucchavikattāeva ca ananulomikaṃ tesaṃ na anulometi athakho vilomaṃ paccanīkabhāve ṭhitaṃ ananulomikattāeva ca apaṭirūpaṃ paṭirūpaṃ sadisaṃ paṭibhāgaṃ na hoti athakho asadisamapaṭibhāgameva apaṭirūpattāeva ca assāmaṇakaṃ samaṇānaṃ kammaṃ na hoti assāmaṇakattā akappiyaṃ yaṃ hi samaṇakammaṃ na hoti taṃ tesaṃ na kappati akappiyattā akaraṇīyaṃ na hi samaṇānaṃ yaṃ na kappati taṃ karonti tañcetaṃ tayā kataṃ tasmā ananucchavikaṃ te moghapurisa kataṃ .pe. Akaraṇīyanti. Kathaṃ hi nāmāti kena nāma kāraṇena. Kinnāma kāraṇaṃ passantoti vuttaṃ hoti. Tato kāraṇābhāvaṃ dassento parato nanu mayā moghapurisātiādimāha. Taṃ sabbaṃ vuttatthameva. Idāni yasmā yaṃ tena pāpakammaṃ kataṃ taṃ vipaccamānaṃ ativiya dukkhavipākaṃ hoti tasmāssa taṃ vipākaṃ dassetuṃ katāparādhaṃ viya puttaṃ anukampakā mātāpitaro dayālukena cittena sudinnaṃ paribhāsanto varante moghapurisātiādimāha. Tattha āsuṃ sīghaṃ etassa visaṃ āgacchatīti āsīviso. Ghoraṃ caṇḍamassa visanti ghoraviso. Tassa āsīvisassa ghoravisassa. Pakkhittanti etassa varanti iminā sambandho. Īdisassa āsīvisassa mukhe aṅgajātaṃ varaṃ pakkhittaṃ. Sace pakkhittaṃ bhaveyya varaṃ siyā sundaraṃ sādhu suṭṭhu siyāti

--------------------------------------------------------------------------------------------- page258.

Attho. Na tvevāti na tveva varaṃ na sundarameva na sādhueva na suṭṭhueva. Esa nayo sabbattha. Kaṇhasappassāti kāḷasappassa. Aṅgārakāsuyāti aṅgārapuṇṇakūpe aṅgārarāsimhi vā. Ādittāyāti padittāya gahitaaggivaṇṇābhāya. Sampajjalitāyāti samantato pajjalitāya acciyo muñcantiyā. Sañjotibhūtāyāti sappabhāya. Samantato uṭṭhitāhi jālāhi ekappabhāya samudayabhūtāyāti vuttaṃ hoti. Taṃ kissa hetūti yaṃ mayā vuttaṃ varanti taṃ kissa hetu katarena kāraṇenāti ce. Maraṇaṃ vā nigaccheyyāti yo tattha aṅgajātaṃ pakkhipeyya so maraṇaṃ vā nigaccheyya. Itonidānañca kho .pe. Upapajjeyyāti yaṃ idaṃ mātugāmassa aṅgajāte aṅgajātappakkhipanaṃ itonidānaṃ tassa kārako puggalo nirayaṃ upapajjeyya. Evaṃ kammassa mahāsāvajjataṃ dassento taṃ vigarahi na tassa dukkhāgamanaṃ icchamāno. Tattha nāma tvanti tasmiṃ nāma evarūpe kamme evaṃ mahāsāvajje samānepi tvaṃ. Yaṃ tvanti ettha yanti hīḷanatthe nipāto. Tvanti taṃ saddassa vevacanaṃ. Dvīhipi yaṃ vā taṃ vā hīḷitamavaññātanti vuttaṃ hoti. Asaddhammanti asataṃ nīcajanānaṃ dhammaṃ. Tehi sevitabbanti attho. Gāmadhammanti gāmānaṃ dhammaṃ. Gāmavāsikamanussānaṃ dhammanti vuttaṃ hoti. Vasaladhammanti pāpadhamme vassanti paggharantīti vasalā tesaṃ vasalānaṃ hīnapurisānaṃ dhammaṃ. Vasalaṃ vā kilesappaggharaṇakadhammaṃ. Duṭṭhullanti duṭṭhu ca kilesasandūsitaṃ thullañca asukhumaṃ anipuṇanti vuttaṃ

--------------------------------------------------------------------------------------------- page259.

Hoti. Odakantikanti udakakiccaṃ antikamavasānaṃ assāti odakantiko. Taṃ odakantikaṃ. Rahassanti rahobhāvaṃ paṭicchanne okāse uppajjanakaṃ. Ayaṃ hi dhammo jigucchanīyattā na sakkā āvikātuṃ aññesaṃ dassanavisaye kātuṃ. Tena vuttaṃ rahassanti. Dvayadvayasamāpattinti dvīhi dvīhi samāpajjitabbaṃ. Dvayaṃ dvayaṃ samāpattintipi pāṭho. Dayadayasamāpattintipi paṭhanti. Taṃ na sundaraṃ. Samāpajjissasīti etaṃ tattha nāma tvanti ettha vuttasamānasaddena yojetabbaṃ samāpajjissasi nāmāti. Bahūnaṃ kho .pe. Ādikattā pubbaṅgamoti sāsanaṃ sandhāya vadati. Imasmiṃ sāsane tvaṃ bahūnaṃ puggalānaṃ akusalānaṃ 1- dhammānaṃ ādikattā sabbapaṭhamaṃ karaṇato pubbaṅgamo sabbapaṭhamaṃ etaṃ maggaṃ paṭipannattā dvāradado upāyadassakoti vuttaṃ hoti. Imaṃ hi lesaṃ laddhā tava anusikkhamānā bahū puggalā nānappakārake makaṭiyā methunapaṭisevanādike akusaladhamme karissantīti ayamettha adhippāyo. Anekapariyāyenāti imehi ananucchavikantiādinā nayena vuttehi bahūhi kāraṇehi. Dubbharatāya .pe. Kosajjassa avaṇṇaṃ bhāsitvāti dubbharatādīnaṃ vatthubhūtassa asaṃvarassa avaṇṇaṃ nindaṃ garahaṃ bhāsitvāti attho. Yasmā hi asaṃvare ṭhitassa puggalassa attā dubbharatañceva dupposatañca āpajjati tasmā asaṃvaro dubbharatā dupposatāti ca vuccati. Yasmā pana asaṃvare ṭhitassa attā catūsu paccayesu mahicchataṃ @Footnote: 1. ito paraṃ vāsaddena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page260.

Sineruppamāṇepi ca paccaye laddhā asantuṭṭhitaṃ āpajjati tasmā asaṃvaro mahicchatā asantuṭṭhitāti ca vuccati. Yasmā ca asaṃvare ṭhitassa attā gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya ca saṃvattati kosajjānugato ca hoti aṭṭhakusītavatthupāripūriyā saṃvattati tasmā asaṃvaro saṅgaṇikā ceva kosajjañcāti vuccati. Subharatāya .pe. Viriyārambhassa vaṇṇaṃ bhāsitvāti subharatādīnaṃ vatthubhūtassa saṃvarassa ca vaṇṇaṃ bhāsitvāti attho. Yasmā hi asaṃvaraṃ pahāya saṃvare ṭhitassa attā subharo hoti suposo catūsu paccayesu appicchataṃ nittaṇhabhāvaṃ āpajjati ekamekasmiñca paccaye yathālābhayathābalayathāsāruppavasena tippabhedāya santuṭṭhiyā saṃvattati tasmā saṃvaro subharatā ceva suposatā ca appiccho ca santuṭṭho cāti vuccati. Yasmā pana asaṃvaraṃ pahāya saṃvare ṭhitassa attā kilesānaṃ sallekhatāya ceva niddhunanatāya ca saṃvattati tasmā saṃvaro sallekho ca dhuto cāti vuccati. Yasmā ca asaṃvaraṃ pahāya saṃvare ṭhitassa attā kāyavācānaṃ appāsādikaṃ appasādanīyaṃ asantamasāruppaṃ kāyavacīduccaritaṃ cittassa appāsādikamappasādanīyaṃ asantamasāruppaṃ akusalavitakkattayañca anupagamma tabbiparītassa kāyavacīsucaritassa kusalavitakkattayasseva ca pāsādikassa pasādanīyassa santassa sāruppassa pāripūriyā saṃvattati tasmā saṃvaro pāsādikoti vuccati. Yasmā pana asaṃvaraṃ pahāya saṃvare ṭhitassa attā sabbakilesāpacayabhūtāya vivaṭṭāya aṭṭhaviriyārambhavatthupāripūriyā ca saṃvattati tasmā saṃvaro apacayoceva viriyārambho cāti vuccatīti. Bhikkhūnaṃ tadanucchavikaṃ tadanulomikanti

--------------------------------------------------------------------------------------------- page261.

Tattha sannipatitānaṃ bhikkhūnaṃ yaṃ idāni sikkhāpadaṃ paññāpessati tassa anucchavikañceva anulomikañca yo cāyaṃ subharatādīhi saṃvaro vutto tassa anucchavikañceva anulomikañceva saṃvarappahānapaṭisaṃyuttaṃ asuttantanibaddhaṃ pālivinimuttaṃ okkantikadhammadesanaṃ katvāti attho. Bhagavā kira īdisesu ṭhānesu pañcavaṇṇakusumamālaṃ karonto viya ratanadāmaṃ sajjento viya ye paṭikkhipanādhippāyā asaṃvarābhiratā te samparāyikena vaṭṭabhayena tajjento anekappakāraṃ ādīnavaṃ dassento ye sikkhākāmā saṃvare ṭhitā te appekacce arahatte patiṭṭhāpento appekacce anāgāmisakadāgāmisotāpattiphalesu upanissayavirahitepi saggamagge patiṭṭhāpento dīghanikāyappamāṇampi majjhimanikāyappamāṇampi dhammadesanaṃ karoti. Taṃ sandhāyetaṃ vuttaṃ bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvāti. Tena hīti tena sudinnassa ajjhācārena kāraṇabhūtena. Sikkhāpadanti ettha sikkhitabbāti sikkhā. Pajjate imināti padaṃ. Sikkhāya padaṃ sikkhāpadaṃ. Sikkhāya adhigamūpāyoti attho. Athavā mūlaṃ nissayo patiṭṭhāti vuttaṃ hoti. Methunaviratiyā methunasaṃvarassetaṃ adhivacanaṃ. Methunasaṃvaro hi tadaññesaṃ sikkhāsaṅkhātānaṃ sīlavipassanājhānamaggadhammānaṃ vuttatthavasena padattā idha sikkhāpadanti adhippeto. Ayañca attho sikkhāpadavibhaṅge vuttanayena veditabbo. Apica tadatthadīpakaṃ vacanampi sikkhāpadanti veditabbaṃ. Vuttampi cetaṃ sikkhāpadanti yo tattha nāmakāyo padakāyo niruttikāyo byañjanakāyoti. Athavā yathā anabhijjhā dhammapadanti vutte

--------------------------------------------------------------------------------------------- page262.

Anabhijjhā eko dhammakoṭṭhāsoti attho hoti evamidhāpi sikkhāpadanti sikkhākoṭṭhāso sikkhāya eko padesotipi attho veditabbo. Dasa atthavase paṭiccāti dasa kāraṇavase sikkhāpadappaññattihetuadhigamanīye hitavisese paṭicca āgamma ārabbha. Dasannaṃ hitavisesānaṃ nippattiṃ sampassamānoti vuttaṃ hoti. Idāni te dasa atthavase dassento saṅghasuṭṭhutāyātiādimāha. Tattha saṅghasuṭṭhutā nāma saṅghassa suṭṭhubhāvo. Suṭṭhu devāti āgataṭṭhāne viya suṭṭhu bhanteti vacanasampaṭicchabhāvo. Yo ca tathāgatassa vacanaṃ sampaṭicchati tassa taṃ dīgharattaṃ hitāya sukhāya hoti. Tasmā saṅghassa suṭṭhu bhanteti mama vacanasampaṭicchanatthaṃ paññāpessāmi asampaṭicchane ādīnavaṃ sampaṭicchane ca ānisaṃsaṃ dassetvā na balakārena abhibhavitvāti etamatthaṃ āvikaronto āha saṅghasuṭṭhutāyāti. Saṅghaphāsutāyāti saṅghassa phāsubhāvāya sahajīvitāya sukhavihāratthāyāti attho. Dummaṅkūnaṃ puggalānaṃ niggahāyāti dummaṅkū nāma dussīlapuggalā ye maṅkutaṃ āpādiyamānāpi dukkhena āpajjanti vītikkamaṃ karontā vā katvā vā na lajjanti tesaṃ niggahatthāya. Te hi sikkhāpade asati kiṃ tumhehi diṭṭhaṃ kiṃ sutaṃ kiṃ amhehi kataṃ katamasmiṃ vatthusmiṃ katamaṃ āpattiṃ āropetvā amhe niggaṇhāthāti saṅghaṃ viheṭhessanti sikkhāpade pana sati te saṅgho sikkhāpadaṃ dassetvā dhammena vinayena satthu sāsanena niggahessati. Tena vuttaṃ dummaṅkūnaṃ puggalānaṃ niggahāyāti .pesalānaṃ bhikkhūnaṃ phāsuvihārāyāti

--------------------------------------------------------------------------------------------- page263.

Pesalānaṃ bhikkhūnaṃ phāsuvihāratthāya. Piyasīlā hi bhikkhū kattabbākattabbaṃ sāvajjānāvajjaṃ velaṃ mariyādaṃ ajānantā sikkhāttayapāripūriyā ghaṭamānā sandiṭṭhamānā 1- kilamanti ubbāḷhā honti kattabbākattabbaṃ pana sāvajjānāvajjaṃ velaṃ mariyādaṃ ñatvā sikkhāttayapāripūriyā ghaṭantā na kilamanti na ubbāḷhā honti. Tena nesaṃ sikkhāpadappaññāpanā phāsuvihārāya saṃvattati. Yo vā dummaṅkūnaṃ niggaho sveva etesaṃ phāsuvihāro. Dussīlapuggale nissāya hi uposatho na tiṭṭhati pavāraṇā na tiṭṭhati saṅghakammāni nappavattanti sāmaggī na hoti. Bhikkhū anekaggā uddesaparipucchākammaṭṭhānādīni anuyuñjituṃ na sakkonti. Dussīlesu pana niggahitesu sabbopi ayaṃ upaddavo na hoti tato pesalā bhikkhū phāsuṃ viharanti. Evaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāyāti ettha dvidhā attho veditabbo. Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāyāti diṭṭhadhammikā āsavā nāma asaṃvare ṭhitena tasmiṃyeva attabhāve pattabbā pāṇippahāradaṇḍappahārahatthacchedapādacchedaakittiayasavipaṭisārādayo dukkhavisesā. Iti imesaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya pidhānāya āgamanamaggathakanāyāti attho. Samparāyikānaṃ āsavānaṃ paṭighātāyāti samparāyikā āsavā nāma asaṃvare ṭhitena katapāpakammamūlakā samparāye narakādīsu pattabbā dukkhavisesā tesaṃ paṭighātatthāya. Paṭippassambhanatthāya vūpasamanatthāyāti vuttaṃ hoti. Appasannānaṃ @Footnote: 1. sandiddhamānāti bhaveyya diha saṃsayeti dhātuto nipphannattā pariyonaddhatītiādīsu @nahadhātu viya.

--------------------------------------------------------------------------------------------- page264.

Vā pasādāyāti sikkhāpadappaññattiyā hi sati sikkhāpadappaññattiṃ ñatvā vā yathāpaññattaṃ paṭipajjamāne bhikkhū disvā vā yepi appasannā paṇḍitamanussā te yāni vata loke mahājanassa rajjanadussanamuyhanaṭṭhānāni tehi ime samaṇā sakyaputtiyā ārakā viratā viharanti dukkaraṃ vata karonti bhāriyaṃ vata karontīti pasādaṃ āpajjanti vinayapiṭake potthakaṃ disvā micchādiṭṭhikativedī brāhmaṇo viya. Tena vuttaṃ appasannānaṃ vā pasādāyāti. Pasannānaṃ vā bhiyyobhāvāyāti yepi sāsane pasannā kulaputtā tepi sikkhāpadappaññattiṃ vā ñatvā yathāpaññattaṃ paṭipajjamāne bhikkhū vā disvā aho ayyā dukkarakārino ye yāvajīvaṃ ekabhattaṃ brahmacariyaṃ vinayasaṃvaraṃ anupālentīti bhiyyo bhiyyo pasīdanti. Tena vuttaṃ pasannānaṃ vā bhiyyobhāvāyāti. Saddhammaṭṭhitiyāti tividho saddhammo pariyattisaddhammo paṭipattisaddhammo adhigamasaddhammoti. Tattha piṭakattayasaṅgahitaṃ sabbaṃpi buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaṅgaguṇā cuddasa khandhakavattāni dveasīti mahāvattāni sīlasamādhivipassanāti ayaṃ paṭipattisaddhammo nāma. Cattāro ariyamaggā cattāri ca sāmaññaphalāni nibbānañcāti ayaṃ adhigamasaddhammo nāma. So sabbopi yasmā sikkhāpadappaññattiyā sati bhikkhū sikkhāpadañca tassa vibhaṅgañca tadatthajotanatthaṃ aññañca buddhavacanaṃ pariyāpuṇanti yathāpaññattañca paṭipajjamānā paṭipattiṃ pūretvā paṭipattiyā adhigantabbaṃ lokuttaradhammaṃ adhigacchanti tasmā sikkhāpadappaññattiyā

--------------------------------------------------------------------------------------------- page265.

Ciraṭṭhitiko hoti. Tena vuttaṃ saddhammaṭṭhitiyāti. Vinayānuggahāyāti sikkhāpadappaññattiyā hi sati saṃvaravinayo ca pahānavinayo ca samathavinayo ca paññattivinayo cāti catubbidhopi vinayo anuggahito hoti upatthambhito sūpatthambhito. Tena vuttaṃ vinayānuggahāyāti. Sabbāneva cetāni padāni sikkhāpadaṃ paññāpessāmīti iminā vacanena saddhiṃ yojetabbāni. Tatrāyaṃ paṭhamapacchimapadayojanā saṅghasuṭṭhutāya sikkhāpadaṃ paññāpessāmi .pe. Vinayānuggahāya sikkhāpadaṃ paññāpessāmīti. Apicettha yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu yaṃ saṅghaphāsu taṃ dummaṅkūnaṃ puggalānaṃ niggahāyāti evaṃ saṅkhalikanayaṃ yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu yaṃ saṅghasuṭṭhu taṃ dummaṅkūnaṃ puggalānaṃ niggahāyāti evañca ekekapadamūlakaṃ dasakkhattuṃ yojanaṃ katvā yaṃ vuttaṃ parivāre 1- atthasataṃ dhammasataṃ dve niruttisatāni ca cattāri ca ñāṇasatāni atthavase pakaraṇeti taṃ sabbaṃ veditabbaṃ. Taṃ panetaṃ yasmā parivāreyeva āvibhavissati tasmā idha na vaṇṇitanti. Evaṃ sikkhāpadappaññattiyā ānisaṃsaṃ dassetvā tasmiṃ sikkhāpade bhikkhūhi kattabbakiccaṃ dīpento evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyāthāti āha. Kiṃ vuttaṃ hoti. Bhikkhave imaṃ pana mayā iti sandassitānisaṃsaṃ sikkhāpadaṃ evaṃ pāṭimokkhuddese @Footnote: 1. vi. pa. 8/357.

--------------------------------------------------------------------------------------------- page266.

Uddiseyyātha ca pariyāpuṇeyyātha ca dhāreyyātha ca aññesañca vāceyyāthāti. Atirekānayanattho hi ettha casaddo tenāyamattho ānīto hotīti. Idāni yaṃ vuttaṃ imaṃ sikkhāpadanti taṃ dassento yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya pārājiko hoti asaṃvāsoti āha. Evaṃ mūlacchejjavasena daḷhaṃ katvā paṭhamapārājike paññatte aparampi anuppaññattatthāya makkaṭīvatthu udapādi. Tassuppattidīpanatthametaṃ vuttaṃ evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotīti. Tassattho bhagavatā bhikkhūnaṃ idaṃ sikkhāpadaṃ evaṃ paññattaṃ hoti ca idañca aññaṃ vatthu udapādīti.


             The Pali Atthakatha in Roman Book 1 page 234-266. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=4913&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=4913&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=316              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=340              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=340              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]