ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

                    Paṭhamapārājikavaṇṇanā
     {24} ito paraṃ tena kho pana samayena vesāliyā avidūretiādi
yebhuyyena uttānatthaṃ. Tasmā anupadavaṇṇanaṃ pahāya yattha
yattha vattabbaṃ atthi taṃ tadeva vaṇṇayissāma. Kalandagāmoti
kalandakā vuccanti kālakā tesaṃ vasena laddhanāmo gāmo.
Kalandaputtoti gāmavasena laddhanāmassa rājasammatassa
cattāḷīsakoṭivibhavassa kalandaseṭṭhino putto. Yasmā pana tasmiṃ gāme
aññepi kalandanāmakā manussā atthi tasmā kalandaputtoti vatvā
puna seṭṭhiputtoti vuttaṃ. Sambahulehīti bahukehi. Sahāyakehīti
sukhadukkhāni saha āyanti upagacchantīti sahāyā. Sahāyāeva
sahāyakā. Tehi sahāyakehi. Saddhinti ekato. Kenacideva
karaṇīyenāti kenacideva bhaṇḍappayojana uddhāra sāraṇādinā kiccena.
Kattikanakkhattakīḷākiccenātipi vadanti. Bhagavā hi kattikajuṇhapakkhe
vesāliṃ sampāpuṇi. Kattikanakkhattakīḷā cettha uḷārā honti
tadatthaṃ gatoti veditabbo. Addasā khoti kathaṃ addasa.
So kira nagarato bhuttapātarāsaṃ suddhuttarāsaṅgaṃ mālāgandhavilepanahatthaṃ
buddhadassanatthaṃ dhammassavanatthañca nikkhamantaṃ mahājanaṃ disvā
kuhiṃ gacchathāti pucchi. Buddhadassanatthaṃ dhammassavanatthañcāti.
Tenahi ahampi gacchāmīti gantvā catubbidhāya parisāya parivutaṃ
brahmassarena dhammaṃ desentaṃ bhagavantaṃ addasa. Tena vuttaṃ
addasā kho .pe. Desentanti. Disvānassāti disvāna
Assa. Etadahosīti pubbekatapuññatāya codiyamānassa
bhabbakulaputtassa etaṃ ahosi. Kiṃ ahosi. Yannūnāhampi dhammaṃ
suṇeyyanti. Tattha yannūnāti parivitakkadassanametaṃ. Evaṃ
kirassa parivitakko uppanno yamayaṃ parisā ekaggacittā dhammaṃ
suṇāti aho vatāhampi taṃ suṇeyyanti. Athakho sudinno
kalandaputto yena sā parisāti idha kasmā yena bhagavāti avatvā
yena sā parisāti vuttanti ce. Bhagavantaṃ hi parivāretvā
uḷārūḷārajanā mahatī parisā nisinnā tatra na sakkā iminā
pacchā āgatena bhagavantaṃ upasaṅkamitvā nisīdituṃ parisāya pana
ekasmiṃ padese sakkāti so taṃ parisaṃyeva upasaṅkamanto. Tena
vuttaṃ athakho sudinno kalandaputto yena sā parisāti. Ekamantaṃ
nisinnassa kho sudinnassa kalandaputtassa etadahosīti na
nisinnamattasseva ahosi athakho bhagavato sikkhāttayūpasaṃhitaṃ thokaṃ dhammakathaṃ
sutvā taṃ panassa yasmā ekamantaṃ nisinnasseva ahosi tena vuttaṃ
ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosīti.
Kiṃ ahosīti. Yathā yathā khotiādi. Tatrāyaṃ saṅkhepakathā.
Ahaṃ kho yena yena ākārena bhagavatā dhammaṃ desitaṃ ājānāmi
tena tena me upaparikkhato evaṃ hoti. Yadetaṃ sikkhāttayabrahmacariyaṃ
ekadivasaṃpi akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ
caritabbaṃ ekadivasampi ca kilesamalena amalinaṃ katvā carimakacittaṃ
pāpetabbatāya ekantaparisuddhaṃ. Saṅkhalikhitanti likhitasaṅkhasadisaṃ
Dhotasaṅkhasapāṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatāti
agāramajjhe vasantena ekantaparipuṇṇaṃ .pe. Carituṃ. Yannūnāhaṃ
kese ca massuñca ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ
carantānaṃ anucchavikāni acchādetvā paridahitvā agāramhā nikkhamitvā
anagāriyaṃ pabbajeyyaṃ. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ
agāriyanti vuccati tañca pabbajjāya natthi tasmā pabbajjā
anagāriyāti ñātabbā. Taṃ anagāriyaṃ pabbajjaṃ. Pabbajeyyanti
paṭipajjeyyaṃ. {25} Aciravuṭṭhitāya parisāya yena bhagavā tenūpasaṅkamīti
sudinno avuṭṭhitāya parisāya na bhagavantaṃ pabbajjaṃ yāci. Kasmā.
Tatrassa bahū ñātisālohitā mittāmaccā santi te tvaṃ mātāpitūnaṃ
ekaputtako na labbhā tayā pabbajitunti bāhāyampi gahetvā
ākaḍḍheyyuṃ tato pabbajjāya antarāyo bhavissatīti saheva
parisāya uṭṭhahitvā thokaṃ gantvā puna kenaci sarīrakiccalesena
nivattitvā bhagavantaṃ upasaṅkamma pabbajjaṃ yāci. Tena vuttaṃ
athakho sudinno kalandaputto aciravuṭṭhitāya parisāya .pe. Pabbājetu
maṃ bhagavāti. Bhagavā pana yasmā rāhulakumārassa pabbajjato pabhūti
mātāpitūhi ananuññātaṃ puttaṃ na pabbājeti tasmā taṃ pucchi
anuññātosi pana tvaṃ sudinna mātāpitūhi .pe. Pabbajjāyāti.
     {26} Ito paraṃ pāṭhānusāreneva gantvā taṃ karaṇīyaṃ tīretvāti ettha
evamattho veditabbo. Dhuranikkhepeneva taṃ karaṇīyaṃ niṭṭhāpetvā.
Na hi pabbajjāya tibbacchandassa bhaṇḍappayojanauddhārasāraṇādīsu
vā nakkhattakīḷāya vā cittaṃ namati. Ammatātāti ettha pana
Ammāti mātaraṃ ālapati tātāti pitaraṃ. Tvaṃ khosīti tvaṃ kho
asi. Ekaputtakoti ekova puttako añño te jeṭṭho vā
kaniṭṭho vā natthi. Ettha ca ekaputtoti vattabbe anukampāvasena
ekaputtakoti vuttaṃ. Piyoti pītijanako. Manāpoti manavaḍḍhako.
Sukhedhitoti sukhena edhiko 1- sukhasaṃvaḍḍhitoti attho. Sukhaparihaṭoti
sukhena parihaṭo jātakālato pabhūti dhātīhi aṅkato aṅkaṃ haritvā
dhāriyamāno assakarathakādīhi bālakīḷanakehi kīḷamāno sādhurasabhojanaṃ
bhojiyamāno sukhena parihaṭo. Na tvaṃ tāta sudinna kiñci
dukkhassa jānāsīti tvaṃ tāta sudinna kiñci appamattakampi
kalabhāgaṃ dukkhassa na jānāsi. Athavā kiñci dukkhena nānubhosīti
attho. Karaṇatthe sāmivacanaṃ. Anubhavanatthe ca jānanā.
Athavā kiñci dukkhaṃ na sarasīti attho. Upayogatthe sāmivacanaṃ.
Saraṇatthe ca jānanā. Vikappadvayepi purimapadassa uttarapadena
samānavibhattilopo daṭṭhabbo. Taṃ sabbaṃ saddasatthānusārena
ñātabbaṃ. Maraṇenapi mayante akāmakā vinā bhavissāmāti sacepi
tava amhesu jīvamānesu maraṇaṃ bhaveyya tena te maraṇenapi mayaṃ
akāmakā anicchakā na attano ruciyā vinā bhavissāma tayā
viyogaṃ pāpuṇissāmāti attho. Kiṃ pana mayaṃ tanti evaṃ sante
@Footnote: 1. sukhena edhitoti yuttataraṃ. sukhedhito sukheṭhitoti ca dve pāṭhā yebhuyyena
@dissanti. raṭṭhapālasuttepi sukhedhitoti pāṭho dissati. tattha pana Yu. sukhe
@ṭhitoti heṭṭhāatthapāde likhiyati. tabbaṇṇanāyaṃ sukhena eva ṭhitoti vuttaṃ. tañhi
@eva ṭhitoti vacanaṃ edhitoti padaṃ bhaveyyāti maññāmi. sukhedhitoti panettha edha
@vuḍḍhiyaṃ lābhe cāti dhātu. edhatīti ākhyātapadaṃ yathā taṃ kulaṃ sukhamedhati gambhīre
@gādhamedhatīti ca.
Kiṃ pana kinnāma taṃ kāraṇaṃ yena mayaṃ taṃ jīvantaṃ anujānissāma.
Athavā kiṃ pana mayaṃ tanti kena pana kāraṇena mayantaṃ jīvantaṃ
anujānissāmāti evamettha attho daṭṭhabbo. {27} Tatthevāti yattha
naṃ ṭhitaṃ mātāpitaro nānujāniṃsu tattheva ṭhāne. Anantarahitāyāti
kenaci attharaṇena anatthatāya. {28} Paricārehīti gandhabbanaṭanāṭakādīni
paccupaṭṭhāpetvā tattha sahāyakehi saddhiṃ yathāsukhaṃ indriyāni cārehi
sañcārehi itocītoca upanehīti vuttaṃ hoti. Athavā
paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhāpetvā sahāyakehi
saddhiṃ lala upalala rama kīḷassūtipi vuttaṃ hoti. Kāme paribhuñjantoti
attano puttadārehi saddhiṃ bhoge bhuñjanto. Puññāni karontoti
buddhañca dhammañca saṅghañca ārabbha dānappadānādīni sugatimaggasaṃsodhakāni
kusalakammāni karonto. Tuṇhī ahosīti kathānuppabandhavicchedanatthaṃ
nirālāpasallāpo ahosi. Athassa mātāpitaro
tikkhattuṃ vatvā paṭivacanampi alabhamānā sahāyake pakkosāpetvā
esa vo sahāyako pabbajitukāmo nivāretha nanti āhaṃsu. Tepi
taṃ upasaṅkamitvā tikkhattuṃ avocuṃ. Tesampi tuṇhī ahosi.
Tena vuttaṃ athakho sudinnassa kalandaputtassa sahāyakā .pe.
Tuṇhī ahosīti. {29} Athassa sahāyakānaṃ etadahosi sace ayaṃ
pabbajjaṃ alabhamāno marissati na koci guṇo bhavissati pabbajitaṃ
pana naṃ mātāpitaropi kālena kālaṃ passissanti mayampi passissāma
pabbajjāpi ca nāmesā bhāriyā divase divase mattikāpattaṃ gahetvā
Piṇḍāya caritabbaṃ ekaseyyaṃ ekabhattaṃ brahmacariyaṃ atidukkaraṃ
ayañca sukhumālo nāgarikajātiyo so taṃ carituṃ asakkonto puna
idheva āgamissati handassa mātāpitaro anujānāpemāti. Te
tathā akaṃsu. Mātāpitaropi naṃ anujāniṃsu. Tena vuttaṃ athakho
sudinnassa kalandaputtassa sahāyakā yena sudinnassa kalandaputtassa
mātāpitaro .pe. Anuññātosi mātāpitūhi agārasmā anagāriyaṃ
pabbajjāyāti. {30} Haṭṭhoti tuṭṭho. Udaggoti pītivasena
abbhunnatakāyacitto. Katipāhanti katipayāni divasāni. Balaṃ gāhetvāti
sappāyabhojanāni bhuñjanto ucchādananahānādīhi ca kāyaṃ pariharanto
kāyabalaṃ janetvā mātāpitaro vanditvā assumukhaṃ ñātiparivaṭṭaṃ pahāya
yena bhagavā tenūpasaṅkami .pe. Pabbājetu maṃ bhante bhagavāti.
Bhagavā samīpe ṭhitaṃ aññataraṃ piṇḍacārikaṃ bhikkhuṃ āmantesi tenahi
bhikkhu sudinnaṃ pabbājehi ceva upasampādehi cāti. Sādhu bhanteti
kho so bhikkhu bhagavato paṭissuṇitvā sudinnaṃ kalandaputtaṃ jinadattiyaṃ
saddhivihārikaṃ laddhā pabbājesi ceva upasampādesi ca. Tena
vuttaṃ alattha kho sudinno kalandaputto bhagavato santike pabbajjaṃ
alattha upasampadanti. Ettha pana ṭhatvā sabbaaṭṭhakathāsu pabbajjā
ca upasampadā ca kathitā. Mayaṃ pana yathāṭhitapālivaseneva khandhake
kathayissāma. Na kevalañca taṃ aññampi yaṃ khandhake vā
parivāre vā kathetabbaṃ aṭṭhakathācariyehi vibhaṅge kathitaṃ taṃ sabbaṃ
tattha tattheva kathayissāma. Evaṃ hi kathiyamāne pālikkameneva
Vaṇṇanā katā hoti. Tato tena tena vinicchayena atthikānaṃ
pālikkameneva imaṃ vinayasaṃvaṇṇanaṃ oloketvā seso vinicchayo
suviññeyyo bhavissatīti. Acirūpasampannoti aciraṃ upasampanno
hutvā. Upasampadato nacirakālenevāti vuttaṃ hoti. Evarūpeti
evaṃvidhe evaṃjātike. Dhutaguṇeti kilesaniddhunanake guṇe.
Samādāya vattatīti samādayitvā gaṇhitvā vattati carati viharati.
Āraññiko hotīti gāmantasenāsanaṃ paṭikkhipitvā āraññikadhutaṅgavasena
āraññavāsiko hoti. Piṇḍapātikoti atirekalābhapaṭikkhepena
cuddasa bhattāni paṭikkhipitvā piṇḍapātiyadhutaṅgavasena piṇḍapātiko
hoti. Paṃsukūlikoti gahapaticīvaraṃ paṭikkhipitvā paṃsukūlikadhutaṅgavasena
paṃsukūliko hoti. Sapadānacārikoti loluppacāraṃ paṭikkhipitvā
sapadānacāriyadhutaṅgavasena sapadānacāriko hoti gharapaṭipāṭiyā
bhikkhāya pavisati. Vajjigāmanti vajjīnaṃ vā gāmaṃ vajjīsu vā
gāmaṃ. Aḍḍhā mahaddhanātiādīsu upabhogaparibhogūpakaraṇamahantatāya
aḍḍhā. Ye hi tesaṃ upabhogā yāni ca upabhogūpakaraṇāni
tāni mahantāni bahalāni sārakānīti vuttaṃ hoti. Nidhetvā
ṭhapitadhanamahantatāya mahaddhanā. Mahābhogāti divasaparibbaya-
saṅkhātabhogamahantatāya mahābhogā. Aññehi upabhogehi jātarūparajatasseva
pahutatāya pahutajātarūparajatā. Alaṅkārabhūtassa vittūpakaraṇassa
pītipāmujjakaraṇassa pahutatāya pahutavittūpakaraṇā. Vohāravasena
parivattentassa dhanadhaññassa pahutatāya pahutadhanadhaññāti veditabbā.
Senāsanaṃ saṃsāmetvāti senāsanaṃ paṭisāmetvā yathā na vinassati
tathā naṃ suṭṭhu ṭhapetvāti attho. Saṭṭhimatte thālipāketi
gaṇanaparicchedato saṭṭhiṃ thālipāke. Ekameko cettha thālipāko
dasannaṃ bhikkhūnaṃ bhattaṃ gaṇhāti taṃ sabbampi channaṃ bhikkhusatānaṃ bhattaṃ
hoti. Bhattābhihāraṃ abhihariṃsūti ettha abhihariyatīti abhihāro.
Kiṃ abhihariyati. Bhattaṃ. Bhattameva abhihāro bhattābhihāro. Taṃ
bhattābhihāraṃ. Abhihariṃsūti abhimukhā hariṃsu. Tassa santikaṃ gahetvā
agamaṃsūti attho. Etassa kimpamāṇanti. Saṭṭhi thālipākā.
Tena vuttaṃ saṭṭhimatte thālipāke bhattābhihāraṃ abhihariṃsūti. Bhikkhūnaṃ
vissajjetvāti sayaṃ ukkaṭṭhapiṇḍapātikattā sapadānacārikaṃ caritukāmo
bhikkhūna paribhogatthāya pariccajitvā datvā. Ayaṃ hi āyasmā
bhikkhū ca lābhaṃ lacchanti ahañca piṇḍakena na kilamissāmīti
etadatthameva āgato. Tasmā attano āgamanānurūpaṃ karonto
bhikkhūnaṃ vissajjetvā sayaṃ piṇḍāya pāvisi. {31} Ñātidāsīti ñātakānaṃ
dāsī. Ābhidosikanti pārivāsikaṃ ekarattātikkantaṃ pūtibhūtaṃ.
Tatrāyaṃ padattho. Pūtibhāvadosena abhibhūtoti abhidoso.
Abhidosoeva ābhidosiko. Ekarattātikkantassa vā nāmasaññā
esā yadidaṃ ābhidosikoti. Taṃ ābhidosikaṃ. Kummāsanti
yavakummāsaṃ. Chaḍḍetukāmā hotīti yasmā antamaso
dāsakammakarānampi gorūpānampi aparibhogāraho tasmā taṃ kacavaraṃ
viya bahi chaḍḍetukāmā hoti. Sace tanti sace etaṃ. Bhaginīti
Ariyavohārena ñātidāsiṃ ālapati. Chaḍḍanīyadhammanti
chaḍḍetabbasabhāvaṃ. Idaṃ vuttaṃ hoti bhagini etaṃ sace bahi chaḍḍanīyadhammaṃ
nissaṭṭhapariggahaṃ idha me patte ākīrāti. Kiṃ pana evaṃ vattuṃ
labbhati viññatti vā payuttavācā vā na hotīti. Na hoti.
Kasmā. Nissaṭṭhapariggahattā. Yaṃ hi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ
yattha sāmikā anālayā honti taṃ sabbaṃ detha āharatha
idha ākīrathāti vattuṃ vaṭṭati. Tathāhi aggaariyavaṃsiko āyasmā
raṭṭhapālopi chaḍḍanīyadhammaṃ kummāsaṃ idha me patte ākīrāti
avaca. Tasmā yaṃ evarūpaṃ chaḍḍanīyadhammaṃ aññaṃ vā apariggahitaṃ
vanamūlaphalabhesajjādi taṃ sabbaṃ yathāsukhaṃ āharāpetvā paribhuñjitabbaṃ
na kukkuccāyitabbaṃ. Hatthānanti bhikkhāgahaṇatthaṃ pattaṃ upanāmayato
maṇibandhato pabhūti dvinnampi hatthānaṃ. Pādānanti nivāsanantato
paṭṭhāya dvinnampi pādānaṃ. Sarassāti sace taṃ bhaginīti vācaṃ
nicchārayato sarassa ca. Nimittaṃ aggahesīti gihikāle sallakkhitapubbaṃ
ākāraṃ aggahesi sañjāni sallakkhesi. Sudinno hi bhagavato
dvādasame vasse pabbajito vīsatime vasse ñātikulaṃ piṇḍāya
paviṭṭho sayaṃ pabbajjāya aṭṭhavassiko hutvā. Tena naṃ sā
ñātidāsī disvāva na sañjāni nimittaṃ pana aggahesīti.
Sudinnassa mātaraṃ etadavocāti atigarunā pabbajjūpagatena
sāmiputtena saddhiṃ tvaṃ nukho me bhante ayyo sudinnotiādivacanaṃ
vattuṃ avisahantī vegena gharaṃ pavisitvā sudinnassa mātaraṃ etadavoca.
Yaggheti ārocanatthe nipāto. Sace je saccanti ettha jeti
ālapane nipāto. Evaṃ hi tasmiṃ padese dāsījanaṃ ālapanti.
Tasmā hambho dāsi sace saccaṃ bhaṇasīti evamettha attho daṭṭhabbo.
     {32} Aññataraṃ kuḍḍamūlanti tasmiṃ kira padese dānapatīnaṃ gharesu sālā
honti āsanāni cettha paññattāni honti upaṭṭhāpitaṃ
udakakañjiyaṃ. Tattha pabbajitā piṇḍāya caritvā nisīditvā bhuñjanti.
Sace icchanti dānapatīnampi santakaṃ gaṇhanti. Tasmā tampi
aññatarassa kulassa īdisāya sālāya aññataraṃ kuḍḍamūlanti veditabbaṃ.
Na hi pabbajitā kapaṇamanussā viya asāruppe ṭhāne nisīditvā
bhuñjantīti. Atthi nāma tātāti ettha atthīti vijjamānatthe
nāmāti pucchanatthe maññanatthe ca nipāto. Idaṃ hi vuttaṃ hoti
atthi nukho tāta sudinna amhākaṃ dhanaṃ nanu mayaṃ niddhanāti
vattabbā yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ
kummāsaṃ paribhuñjissasi. Tathā atthi nukho tāta sudinna amhākaṃ
jīvitaṃ nanu mayaṃ matāti vattabbā yesaṃ no tvaṃ īdise ṭhāne
nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi. Tathā atthi maññe
tāta sudinna tava abbhantare sāsanaṃ nissāya paṭiladdho samaṇaguṇo
yaṃ tvaṃ subhojanarasasaṃvaḍḍhitopi imaṃ jigucchaneyyaṃ ābhidosikaṃ kummāsaṃ
amatamiva nibbikāro paribhuñjissasīti. So pana gahapati
dukkhābhitunnatāya etamatthaṃ paripuṇṇaṃ katvā vattumasakkonto atthi
nāma tāta sudinna ābhidosikaṃ kummāsaṃ paribhuñjissasīti ettakameva
Avoca. Akkharacintakā panettha imaṃ lakkhaṇaṃ vadanti.
Anokappanāmarisanatthavasenetaṃ atthisadde upapade parijuñjissasīti
anāgatavacanaṃ kataṃ. Tassāyamattho atthi nāma .pe. Paribhuñjissasīti idaṃ
paccakkhampi ahaṃ na saddahāmi na marisayāmīti. Tatāyaṃ ābhidosikoti
tato tava gehato ayaṃ ābhidosiko kummāso laddhoti attho.
Tatoyantipi pāṭho. Tadāyantipi paṭhanti. Taṃ na sundaraṃ. Yena
sakapitu nivesananti yena sakassa pitu attano pitu nivesananti
attho. Thero pitari pemeneva suvaco hutvā agamāsi.
Adhivāsesīti thero ukkuṭṭhapiṇḍapātikopi samāno sace
ekabhattampi na gahessāmi ativiya nesaṃ domanassaṃ bhavissatīti ñātīnaṃ
anukampāya adhivāsesi. {33} Opuñchāpetvāti upalimpāpetvā.
Tirokaraṇīyanti karaṇatthe bhummaṃ. Sāṇipākārena parikkhipitvāti
attho. Athavā tiro karonti etenāti tirokaraṇīyaṃ. Taṃ
parikkhipitvā samantato katvāti attho. Ekaṃ hiraññassāti
ettha hiraññanti kahāpaṇo veditabbo. Purisoti nātidīgho
nātirasso majjhimappamāṇo veditabbo. Tena hīti yasmā ajja
sudinno āgamissati tena kāraṇena. Hiiti padapūraṇamatte
nipāto. Tenāti ayampi vā uyyojanatthe nipātoyeva.
     {34} Pubbaṇhasamayanti ettha kiñcāpi pāliyaṃ kālārocanaṃ na vuttaṃ
athakho ārociteyeva kāle agamāsīti veditabbo. Idaṃ te
tātāti dve puñje dassento āha. Mātuiti janettiyā.
Mattikanti mātito āgataṃ. Idante mātāmahatiyā mātu imaṃ
gehaṃ āgacchantiyā dinnaṃ dhananti attho. Itthikāya itthīdhananti
hīḷento āha. Itthikāya nāma itthīparibhogānaṃyeva nahānacuṇṇādīnaṃ
atthāya laddhaṃ dhanaṃ kittakaṃ bhaveyya. Tassāpi tāva parimāṇaṃ
passa. Athavā idante tāta sudinna mātu dhanaṃ tañcakho
mattikaṃ na mayā dinnaṃ tava mātuyeva santakanti vuttaṃ hoti.
Taṃ panetaṃ na kasiyā na vaṇijjāya sambhataṃ apica kho itthikāya
itthīdhanaṃ yaṃ itthikāya ñātikulato sāmikulaṃ gacchantiyā laddhabbaṃ
nahānacuṇṇādīnaṃ atthāya itthīdhanaṃ taṃ tāva ettakanti evamettha
attho daṭṭhabbo. Aññaṃ pettikaṃ aññaṃ pitāmahanti yaṃ pana
te pitu ca pitāmahānañca santakaṃ taṃ aññaṃyeva nihitañca
payuttañca ativiya bahuṃ. Ettha ca pitāmahanti taddhitalopaṃ
katvā veditabbaṃ. Petāmahanti vā pāṭho. Labbhā tāta
sudinna hīnāyāvattitvāti tāta sudinna uttamaṃ ariyaddhajaṃ
pabbajitaliṅgaṃ pahāya hīnāya gihibhāvāya āvattitvā labbhā bhogā
bhuñjituṃ labbhanti bhuñjituṃ na tvaṃ rājabhīto pabbajito na
iṇāyikehi palibuddho hutvāti. Tāta na ussahāmīti ettha
pana tātāti vacanaṃ gehasitapemena āha na samaṇatejena.
Na ussahāmīti na sakkomi. Na visahāmīti nappahomi na
samatthomhi. Vadeyyāma kho taṃ gahapatīti idaṃ pana vacanaṃ
samaṇatejenāha. Nātikaḍḍheyyāsīti taṃ te mayi pemaṃ patiṭṭhitaṃ
Taṃ kodhavasena na atikaḍḍheyyāsi. Sace na kujjheyyāsīti vuttaṃ
hoti. Tato seṭṭhī putto me saṅgahaṃ maññe kattukāmoti
udaggacitto āha vadehi tāta sudinnāti. Tenahīti uyyojanatthe
vibhattipaṭirūpako nipāto. Tatonidānanti taṃnidānaṃ taṃhetukanti
paccattavacanassa toādeso veditabbo. Samāse cassa
tolopābhāvo. Bhayaṃ vāti kinti me bhoge neva rājāno
hareyyuntiādinā nayena vuttaṃ rājādibhayaṃ. Cittutrāsoti attho.
Chambhitattanti rājūhi vā corehi vā dhanaṃ dehīti kammakaraṇaṃ
kāriyamānassa kāyīñjanaṃ kāyakampo hadayamaṃsacalanaṃ. Lomahaṃsoti
uppanne bhaye lomānaṃ haṃsanaṃ uddhaggabhāvo. Ārakkhoti anto
ca bahi ca rattiṃ ca divā ca ārakkhaṇaṃ. {35} Tenahi vadhūti seṭṭhī
gahapati dhanaṃ dassetvā puttaṃ attanā gihibhāvatthāya palobhetuṃ
asakkonto mātugāmasadisaṃ dāni purisānaṃ bandhanaṃ natthīti maññitvā
tassa purāṇadutiyikaṃ āmantesi tenahi vadhūti. Purāṇadutiyikanti
purāṇaṃ dutiyikaṃ pubbe gihikāle dutiyikaṃ. Gehasitasukhūpabhogasahāyikaṃ
bhūtapubbaṃ bhariyanti attho. Tena hīti yena kāraṇena mātugāmasadisaṃ
bandhanaṃ natthi. Pādesu gahetvāti pāde gahetvā. Upayogatthe
bhummavacanaṃ. Pādesu vā taṃ gahetvā. Kīdisā nāma tā ayyaputta
accharāyoti kasmā evamāha. Tadā kira sambahule khattiyakumārepi
brāhmaṇakumārepi seṭṭhiputtepi mahāsampattiyo pahāya pabbajante
disvā pabbajjāya guṇaṃ ajānantā kathaṃ samuṭṭhāpenti kasmā ete
Pabbajantīti. Athaññe vadanti devaccharānaṃ devanāṭakānaṃ kāraṇāti.
Sā kathā vitthāritā ahosi. Taṃ gahetvā ayaṃ evamāhāti.
Thero taṃ paṭikkhipanto na kho ahaṃ bhaginīti āha. Samudācaratīti
voharati vadati. Tattheva mucchitā papatāti naṃ bhaginīvādena
samudācarantaṃ disvā anatthiko dāni mayā ayaṃ yo maṃ pajāpatiṃ
samānaṃ attanā saddhiṃ ekamātukucchiyā sayitadārikaṃ viya maññatīti
samuppannabalavasokā hutvā tasmiṃyeva padese mucchitā papatā patitāti
attho. Mā no viheṭhayitthāti mā amhe dhanaṃ dassetvā
mātugāmañca uyyojetvā viheṭhayittha vihesā hesā pabbajitānanti.
Tenahi tāta sudinna bījakampi dehīti ettha tenahīti abhiratiyaṃ
uyayojeti. Sace tvaṃ abhirato brahmacariyaṃ carasi cara ākāse
nisīditvā parinibbāyitā hohi amhākaṃ pana kulavaṃsabījakaṃ ekaṃ puttaṃ
dehi. Mā no aputtakaṃ sāpateyyaṃ licchavayo atiharāpesunti
mayaṃ hi licchavīnaṃ gaṇarājūnaṃ rajje vasāma te te pituno accayena
imaṃ sāpateyyaṃ evaṃ mahantaṃ amhākaṃ vibhavaṃ aputtakaṃ kuladhanarakkhakena
puttena virahitaṃ attano rājantepuraṃ atiharāpesunti tante mā
atiharāpesuṃ mā atiharāpentūti. Etaṃ kho me amma sakkā
kātunti kasmā evamāha. So kira cintesi etesaṃ sāpateyyassa
ahameva sāmi añño natthi tepi maṃ sāpateyyaṃ rakkhaṇatthāya
niccaṃ anubandhissanti tenāhaṃ na lacchāmi appossukko samaṇadhammaṃ
kātuṃ puttakaṃ pana labhitvā oramissanti tato ahaṃ yathāsukhaṃ
Samaṇadhammaṃ karissāmīti imaṃ nayaṃ passanto evamāhāti. {36} Pupphanti
utukāle uppannalohitassa nāmaṃ. Mātugāmassa hi utukāle
gabbhappatiṭṭhānaṭṭhāne lohitavaṇṇā piḷakā saṇṭhahitvā satta divasāni
vaḍḍhitvā bhijjanti. Tato lohitaṃ paggharati. Tassetaṃ nāmaṃ
pupphanti. Taṃ pana yāva balavaṃ hoti bahuṃ paggharati tāva dinnāpi
paṭisandhi na tiṭṭhati doseneva saddhiṃ paggharati dose pana
paggharite suddhe vatthumhi dinnā paṭisandhi khippaṃ patiṭṭhāti.
Pupphaṃsā uppajjatīti pupphaṃ assā uppajji. Akāralopena saddhiṃ
saṃyogalopo. Purāṇadutiyikāya bāhāyaṃ gahetvāti purāṇadutiyikāya
yā bāhā tatra naṃ gahetvāti attho. Appaññatte sikkhāpadeti
paṭhamapārājikasikkhāpade aṭṭhapite. Bhagavato kira paṭhamabodhiyaṃ
vīsativassāni bhikkhū cittaṃ ārādhayiṃsu na evarūpaṃ ajjhācāramakaṃsu. Taṃ
sandhāyeva idaṃ suttamāha ārādhayiṃsu vata me bhikkhave bhikkhū ekaṃ
samayaṃ cittanti. Atha bhagavā ajjhācāraṃ apassanto pārājikaṃ
saṅghādisesaṃ vā na paññāpesi. Tasmiṃ tasmiṃ pana vatthusmiṃ
avasese pañca khuddakāpattikkhandheeva paññāpesi. Tena vuttaṃ
appaññatte sikkhāpadeti. Anādīnavadassoti yaṃ bhagavā idāni
sikkhāpadaṃ paññāpento ādīnavaṃ dassessati taṃ apassanto
anavajjasaññī hutvā. Sace hi ayaṃ idaṃ na karaṇīyanti vā
mūlacchejjāya vā saṃvattatīti jāneyya saddhāpabbajito kulaputto
tato nidānaṃ jīvitakkhayaṃ pāpuṇantopi na kareyya ettha pana
Ādīnavaṃ apassanto niddosasaññī ahosi. Tena vuttaṃ
anādīnavadassoti. Purāṇadutiyikāyāti bhummavacanaṃ. Abhiviññāpesīti
pavattesi. Pavattanāpi hi kāyaviññatticopanato viññāpanāti
vuccati. Tikkhattuṃ abhiviññāpanaṃ cesa gabbhasaṇṭhānasanniṭṭhānatthamakāsīti
veditabbo. Sā tena gabbhaṃ gaṇhīti sāpi teneva
ajjhācārena gabbhaṃ gaṇhi na aññathā.
     Kiṃ pana aññathāpi gabbhaggahaṇaṃ hotīti. Hoti. Kathaṃ.
Kāyasaṃsaggena colaggahaṇena asucipānena nābhiparāmasanena dassanena
saddena gandhena. Itthiyo hi ekaccā utusamaye chandarāgarattā
purisānaṃ hatthaggāhaveṇiggāhaaṅgapaccaṅgaparāmasanaṃ sādiyantiyopi gabbhaṃ
gaṇhanti. Evaṃ kāyasaṃsaggena gabbhaggahaṇaṃ hoti. Udāyittherassa
pana purāṇadutiyikā bhikkhunī taṃ asuciṃ ekadesaṃ mukhena aggahesi
ekadesaṃ colakeneva saddhiṃ aṅgajāte pakkhipi. Sā tena gabbhaṃ
gaṇhi. Evaṃ colaggahaṇena gabbhaggahaṇaṃ hoti. Migasiṅgatāpasassa
mātā migī utusamaye tāpasassa passāvaṭṭhānaṃ āgantvā sasambhavaṃ
passāvaṃ pivi. Sā tena gabbhaṃ gaṇhitvā migasiṅgaṃ vijāyi.
Evaṃ asucipānena gabbhaggahaṇaṃ hoti. Sāmassa pana bodhisattassa
mātāpitūnaṃ cakkhuparihāniṃ ñatvā sakko puttaṃ dātukāmo
dukulakapaṇḍitaṃ āha vaṭṭati tumhākaṃ methunadhammoti. Anatthikā mayaṃ
etena isipabbajjaṃ pabbajitamhāti. Tenahi imissā utusamaye
aṅguṭṭhena nābhiṃ parāmaseyyāthāti. So tathā akāsi. Sā tena
Gabbhaṃ gaṇhitvā sāmatāpasadārakaṃ vijāyi. Evaṃ nābhiparāmasanena
gabbhaggahaṇaṃ hoti. Eteneva nayena maṇḍabyassa ca
caṇḍappajjotassa ca vatthu veditabbaṃ. Kathaṃ dassanena hotīti idhekaccā
itthī utusamaye purisasaṃsaggaṃ alabhamānā chandarāgavasena antogehagatā
purisaṃ upanijjhāyati rājorodhā viya. Sā tena gabbhaṃ gaṇhāti.
Evaṃ rūpadassanena gabbhaggahaṇaṃ hoti. Balākāsu pana puriso nāma
natthi. Tā utusamaye meghasaddaṃ sutvā gabbhaṃ gaṇhanti.
Kukkuṭiyopi kadāci ekassa kukkuṭassa saddaṃ sutvā bahukāpi gabbhaṃ
gaṇhanti. Tathā gāvī usabhassa. Evaṃ saddena gabbhaggahaṇaṃ
hoti. Gāvīyeva ca kadāci usabhagandhena gabbhaṃ gaṇhanti. Evaṃ
gandhena gabbhaggahaṇaṃ hoti. Idha panāyaṃ ajjhācārena gabbhaṃ
gaṇhi. Yaṃ sandhāya vuttaṃ mātāpitaro ca sannipatitā honti
mātā ca utunī hoti gandhabbo ca paccupaṭṭhito hoti evaṃ
tiṇṇaṃ sannipātā gabbhassāvakkanti hotīti.
     Bhummā devā saddamanussāvesunti yasmā natthi loke raho
nāma pāpakammaṃ pakubbato sabbapaṭhamaṃ hissa taṃ pāpaṃ attā
jānāti tato ārakkhadevatā athaññāpi paracittaviduniyo devatā
tasmāssa paracittavidū sakalavanasaṇḍasannissitā bhummā devā taṃ
ajjhācāraṃ disvā saddamanussāvesuṃ yathā aññepi devā suṇanti
tathā nicchāresuṃ. Kinti. Nirabbudo vata bho .pe. Ādīnavo
uppāditoti. Tassattho verañjakaṇḍe vuttanayeneva veditabbo.
Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikāti ettha pana
bhummānaṃ devānaṃ saddaṃ ākāsaṭṭhadevatā assosuṃ ākāsaṭṭhānaṃ
cātummahārājikāti ayamanukkamo veditabbo. Brahmakāyikāti
asaññisatte ca arūpāvacare ca ṭhapetvā sabbepi brahmāno assosuṃ
sutvā ca saddamanussāvesunti veditabbā. Itiha tena khaṇenāti evaṃ
tena sudinnassa ajjhācārakkhaṇena. Tena muhuttenāti
ajjhācāramuhutteneva. Yāva brahmalokāti yāva akaniṭṭhabrahmalokā.
Abbhuggañchīti abhiuggañhi abbhuṭṭhāsi. Ekakolāhalamahosīti
attho. Puttaṃ vijāyīti suvaṇṇabimbasadisaṃ pacchimabhavikasattaṃ
janesi. Bījakoti nāmaṃ akaṃsūti na aññaṃ nāma kātumadaṃsu
bījakampi dehīti pitāmahiyā vuttabhāvassa pākaṭattā bījakotvessa
nāmaṃ hotūti bījakoti nāmamakaṃsu. Puttassa nāmavaseneva
mātāpitūnaṃpissa nāmamakaṃsu. Te aparena samayenāti bījakañca bījakamātarañca
sandhāya vuttaṃ. Bījakassa kira sattaṭṭhavassakāle tassa mātā bhikkhunīsu
so ca bhikkhūsu pabbajitvā kalyāṇamitte upanissāya arahatte
patiṭṭhahiṃsu. Tena vuttaṃ ubho agārasmā anagāriyaṃ pabbajitvā
arahattaṃ sacchākaṃsūti. {37} Evaṃ mātāputtānaṃ pabbajjā saphalā ahosi.
Pitā panassa vipaṭisārābhibhūto vihāsi. Tena vuttaṃ athakho
āyasmato sudinnassa ahudeva kukkaccantiādi.
     Tattha ahudevāti ahueva. Dakāro padasandhikaro.
Ahosievāti attho. Kukkuccanti ajjhācārahetuko pacchānutāpo.
Vipaṭisārotipi tasseva nāmaṃ. So hi viññūhi akattabbatāya
kucchitakiriyābhāvato kukkuccaṃ kataṃ ajjhācāraṃ nivattetuṃ asamatthatāya
taṃ paṭicca virūpasaraṇabhāvato vipaṭisāroti vuccati. Alābhā vata
meti mayhaṃ vata alābhā. Ye jhānādīnaṃ guṇānaṃ alābhā nāma
te mayhaṃ na aññassāti adhippāyo. Na  vata me lābhāti
yepi me paṭiladdhā pabbajjāsaraṇagamanasikkhāsamādānaguṇā tepi
neva mayhaṃ lābhā ajjhācāramalinattā. Dulladdhaṃ vata meti
idaṃ sāsanaṃ laddhampi me dulladdhaṃ. Na vata me suladdhanti
yathā aññesaṃ kulaputtānaṃ evaṃ na vata me suladdhaṃ. Kasmā.
Yohaṃ evaṃ svākkhāte dhammavinaye .pe. Brahmacariyaṃ caritunti.
Brahmacariyanti sikkhāttayasaṅgahitaṃ maggabrahmacariyaṃ. Kiso ahosīti
khādituṃ vā bhuñjituṃ vā asakkonto tanuko ahosi appamaṃsalohito.
Uppaṇḍuppaṇḍukajātoti sañjātuppaṇḍuppaṇḍukabhāvo
paṇḍupalāsapaṭibhāgo. Dhamanisaṇṭhatagattoti 1- pariyādinnamaṃsalohitattā
sirājāleneva santharitagatto. Antomanoti anusocanavasena
abbhantareyeva ṭhitacitto. Hadayavatthuṃ nissāya vattanavasena pana sabbepi
antomanāyeva. Līnamanoti uddese paripacchāya kammaṭṭhāne
adhisīle adhicitte adhipaññāya vattapaṭivattapūraṇe ca nikkhittadhuro
avipphāriko. Aññadatthuṃ kosajjavaseneva līno saṅkuṭito mano
assāti līnamano. Dukkhīti cetodukkhena dukkhī. Dummanoti
dosena duṭṭhamano virūpamano vā domanassābhibhūtatāya. Pajjhāyīti
@Footnote: 1. pāliyampana dhamanisanthatagattoti dissati.
Vipaṭisāravasena vahacchinno viya gadrabho taṃtaṃ cintayi. {38} Sahāyakā
bhikkhūti taṃ evaṃbhūtaṃ gaṇasaṅgaṇikāpapañcena vītināmentaṃ disvā
yassa vissāsikā kathāphāsukā bhikkhū te naṃ etadavocuṃ . Pīnindriyoti
pasādappatiṭṭhānokāsassa sampuṇṇattā paripuṇṇacakkhādiindriyo.
So dāni tvanti ettha dānīti nipāto. So pana tvanti
vuttaṃ hoti. Kacci no tvanti kacci nu tvaṃ. Anabhiratoti
ukkaṇṭhito gihibhāvaṃ paṭṭhayamānoti attho. Tasmā 1- tameva
anabhiratiṃ paṭikkhipanto āha na kho ahaṃ āvuso anabhiratoti.
Adhikusalānaṃ pana dhammānaṃ bhāvanāya abhiratovāhanti 2-. Atthi me
pāpakammaṃ katanti mayā kataṃ ekaṃ pāpakammaṃ atthi upalabbhati
saṃvijjati niccakālaṃ abhimukhaṃ viya me tiṭṭhati. Atha naṃ pakāsento
purāṇadutiyikāyātiādimāha. Alaṃ hi te āvuso sudinna
kukkuccāyāti āvuso sudinna tuyhetaṃ pāpakammaṃ alaṃ samatthaṃ
kukkuccāya. Paṭibalaṃ kukkuccamuppādetunti vuttaṃ hoti. Yaṃ
tvantiādimhi yena pāpena tvaṃ nāsakkissasi brahmacariyaṃ carituṃ
taṃ te pāpaṃ alaṃ kukkuccāyāti evaṃ sambandho veditabbo. Atha
naṃ anusāsantā nanu āvuso bhagavatātiādimāhaṃsu.
     Tattha nanūti anumatigarahatthe nipāto. Anekapariyāyenāti
anekakāraṇena. Virāgāyāti virāgatthāya. No sarāgāyāti
@Footnote: 1. iti padaṃ yasmā so kukkuccakāraṇā tathārūpo hoti na anabhirativasenāti evamādikaṃ
@atthaṃ joteti. so naṭṭho hoti maññe .    2. adhippāyoti padena bhavitabbaṃ.
No rāgena rañjanatthāya. Bhagavatā hi imaṃ me dhammaṃ sutvā
sattā sabbabhavabhogesu virajjissanti no rañjissantīti etadatthāya
dhammo desitoti adhippāyo. Esa nayo sabbapadesu. Idaṃ
panettha pariyāyavacanamattaṃ. Visaṃyogāyāti kilesehi visaṃyujjanatthāya.
No saṃyogāyāti na saṃyujjanatthāya. Anupādānāyāti
aggahaṇatthāya. No saupādānāyāti na saṅgahaṇatthāya. Tattha
nāma tvanti tasmiṃ nāma tvaṃ. Sarāgāya cetessasīti saha
rāgena vattamānāya methunadhammāya cetessasi kappessasi. Etadatthaṃ
vāyamissasīti attho. Esa nayo sabbattha. Puna rāgavirāgādīni
navapadāni nibbaṭṭitalokuttaranibbānameva sandhāya vuttāni. Tasmā
rāgāvirāgāyāti vā madanimmadanāyāti vā vuttepi nibbānatthāyāti
evameva attho daṭṭhabbo. Nibbānaṃ hi yasmā taṃ āgamma
ārabbha sandhāya paṭicca rāgo virajjati na hoti tasmā
rāgavirāgoti vuccati. Yasmā pana taṃ āgamma mānamadapurisamadādayo
madā nimmadā amadā honti vinassanti tasmā madanimmadananti
vuccati. Yasmā ca taṃ āgamma sabbāpi kāmapipāsā vinayaṃ
abbhatthaṃ yāti tasmā pipāsavinayoti vuccati. Yasmā pana taṃ
āgamma pañcakāmaguṇālayā samugghātaṃ gacchanti tasmā
ālayasamugghātoti vuccati. Yasmā pana taṃ āgamma tebhūmikavaṭṭaṃ
upacchijjati tasmā vaṭṭūpacchedoti vuccati. Yasmā pana taṃ
āgamma sabbaso taṇhā khayaṃ gacchati virajjati nirujjhati ca tasmā
Taṇhakkhayo virāgo nirodhoti vuccati. Yasmā panetaṃ catasso
yoniyo pañca gatiyo satta viññāṇaṭṭhitiyo nava sattāvāse
aparāparabhāvāya vinanato ābandhanato saṃsibbanato vānanti
laddhavohārāya taṇhāya nikkhantaṃ nissaṭaṃ visaṃyuttaṃ tasmā nibbānanti
vuccatīti. Kāmānaṃ pahānaṃ akkhātanti vatthukāmānaṃ
kilesakāmānañca pahānaṃ vuttaṃ. Kāmasaññānaṃ pariññāti sabbāsampi
kāmasaññānaṃ ñātatīraṇapahānavasena tividhā pariññā akkhātā.
Kāmapipāsānanti kāmesu pātabyatānaṃ kāme vā pātumicchānaṃ.
Kāmavitakkānanti kāmūpasaṃhitānaṃ vitakkānaṃ. Kāmapariḷāhānanti
pañcakāmaguṇikarāgavasena uppannapariḷāhānaṃ antodāhānaṃ. Imesu
pañcasu ṭhānesu kilesakkhayakaro lokuttaramaggova kathito.
Sabbapaṭhamesu pana tīsu ṭhānesu lokiyalokuttaramissako maggo kathitoti
veditabbo. Netaṃ āvusoti etaṃ āvuso tava pāpakammaṃ appasannānaṃ
vā pasādāya evarūpānaṃ pasādatthāya na hoti. Athakhvetanti
athakho etaṃ. Atha khetantipi pāṭho. Aññathattāyāti
pasādaññathābhāvāya vipaṭisārāya hoti. Ye maggena anāgatasaddhā tesaṃ
vipaṭisāraṃ karoti īdisepi nāma dhammavinaye mayaṃ pasannā yattheva
duppaṭipannā bhikkhūti. Ye pana maggenāgatasaddhā tesaṃ sineru viya
vātehi acalo pasādo īdisehi vatthūhi ito vā dāruṇatarehi.
Tena vuttaṃ ekaccānaṃ aññathattāyāti. {39} Bhagavato etamatthaṃ
ārocesunti bhagavato etamatthaṃ ācikkhiṃsu paṭivedayiṃsu ārocayamānā
Ca neva piyakamyatāya na bhedapurekkhāratāya na tassāyasmato avaṇṇaṃ
pakāsanatthāya na kalisāsanaṃ ārocanatthāya nāpi idaṃ sutvā
bhagavā imassa sāsane patiṭṭhānaṃ na dassati nikkaḍḍhāpessati nanti
maññamānā ārocesuṃ athakho imaṃ sāsane uppannaṃ abbudaṃ
ñatvā bhagavā sikkhāpadaṃ paññāpessati velaṃ mariyādaṃ āṇaṃ
ṭhapessatīti ārocesuṃ.
     Etasmiṃ nidāne etasmiṃ pakaraṇeti ettha sudinnassa
ajjhācāravītikkamo sikkhāpadappaññattiyā kāraṇattā nidānañceva
pakaraṇañcāti vuttoti veditabbo. Kāraṇaṃ hi yasmā nideti
attano phalaṃ handa gaṇhātha nanti dassentaṃ viya appeti
pakaroti ca naṃ kattuṃ ārabhati karotiyeva vā tasmā nidānañceva
pakaraṇañcāti vuccati. Vigarahi buddho bhagavāti buddho bhagavā
vigarahi nindi yathāti vaṇṇāvaṇṇarahānaṃ vaṇṇañca avaṇṇañca
bhaṇanto aggapuggalo. Na hi bhagavato sīlavītikkamakārakaṃ puggalaṃ
disvā ayaṃ jātiyā vā gottena vā kolaputtiyena vā gaṇṭhena
vā dhutaṅgena vā ñāto yasassī īdisaṃ puggalaṃ rakkhituṃ vaṭṭatīti
cittaṃ uppajjati nāpi pesalaṃ guṇavanti disvā tassa guṇaṃ paṭicchādetuṃ
cittaṃ uppajjati athakho garahitabbaṃ garahatiyeva pasaṃsitabbañca
pasaṃsatiyeva ayañca garahitabbo tasmā taṃ tādilakkhaṇe ṭhito
avikkampamānena cittena vigarahi buddho bhagavā ananucchaviyantiādīhi
vacanehi. Tatthāyaṃ atthavaṇṇanā yadidaṃ tayā moghapurisa
Tucchamanussa kammaṃ kataṃ taṃ samaṇakaraṇānaṃ dhammānaṃ
maggaphalanibbānasāsanānaṃ vā na anucchavikaṃ tesaṃ chaviṃ chāyaṃ sundarabhāvaṃ na
anveti nānugacchati athakho ārakāva tehi dhammehi
ananucchavikattāeva ca ananulomikaṃ tesaṃ na anulometi athakho vilomaṃ
paccanīkabhāve ṭhitaṃ ananulomikattāeva ca apaṭirūpaṃ paṭirūpaṃ sadisaṃ
paṭibhāgaṃ na hoti athakho asadisamapaṭibhāgameva apaṭirūpattāeva
ca assāmaṇakaṃ samaṇānaṃ kammaṃ na hoti assāmaṇakattā akappiyaṃ
yaṃ hi samaṇakammaṃ na hoti taṃ tesaṃ na kappati akappiyattā
akaraṇīyaṃ na hi samaṇānaṃ yaṃ na kappati taṃ karonti tañcetaṃ tayā
kataṃ tasmā ananucchavikaṃ te moghapurisa kataṃ .pe. Akaraṇīyanti.
Kathaṃ hi nāmāti kena nāma kāraṇena. Kinnāma kāraṇaṃ
passantoti vuttaṃ hoti. Tato kāraṇābhāvaṃ dassento parato
nanu mayā moghapurisātiādimāha. Taṃ sabbaṃ vuttatthameva.
Idāni yasmā yaṃ tena pāpakammaṃ kataṃ taṃ vipaccamānaṃ ativiya
dukkhavipākaṃ hoti tasmāssa taṃ vipākaṃ dassetuṃ katāparādhaṃ viya
puttaṃ anukampakā mātāpitaro dayālukena cittena sudinnaṃ paribhāsanto
varante moghapurisātiādimāha. Tattha āsuṃ sīghaṃ etassa visaṃ
āgacchatīti āsīviso. Ghoraṃ caṇḍamassa visanti ghoraviso. Tassa
āsīvisassa ghoravisassa. Pakkhittanti etassa varanti iminā
sambandho. Īdisassa āsīvisassa mukhe aṅgajātaṃ varaṃ pakkhittaṃ.
Sace pakkhittaṃ bhaveyya varaṃ siyā sundaraṃ sādhu suṭṭhu siyāti
Attho. Na tvevāti na tveva varaṃ na sundarameva na sādhueva na
suṭṭhueva. Esa nayo sabbattha. Kaṇhasappassāti kāḷasappassa.
Aṅgārakāsuyāti aṅgārapuṇṇakūpe aṅgārarāsimhi vā. Ādittāyāti
padittāya gahitaaggivaṇṇābhāya. Sampajjalitāyāti samantato
pajjalitāya acciyo muñcantiyā. Sañjotibhūtāyāti sappabhāya.
Samantato uṭṭhitāhi jālāhi ekappabhāya samudayabhūtāyāti vuttaṃ
hoti. Taṃ kissa hetūti yaṃ mayā vuttaṃ varanti taṃ kissa hetu
katarena kāraṇenāti ce. Maraṇaṃ vā nigaccheyyāti yo tattha
aṅgajātaṃ pakkhipeyya so maraṇaṃ vā nigaccheyya. Itonidānañca
kho .pe. Upapajjeyyāti yaṃ idaṃ mātugāmassa aṅgajāte
aṅgajātappakkhipanaṃ itonidānaṃ tassa kārako puggalo nirayaṃ
upapajjeyya. Evaṃ kammassa mahāsāvajjataṃ dassento taṃ vigarahi na
tassa dukkhāgamanaṃ icchamāno. Tattha nāma tvanti tasmiṃ nāma
evarūpe kamme evaṃ mahāsāvajje samānepi tvaṃ. Yaṃ tvanti ettha
yanti hīḷanatthe nipāto. Tvanti taṃ saddassa vevacanaṃ. Dvīhipi
yaṃ vā taṃ vā hīḷitamavaññātanti vuttaṃ hoti. Asaddhammanti asataṃ
nīcajanānaṃ dhammaṃ. Tehi sevitabbanti attho. Gāmadhammanti
gāmānaṃ dhammaṃ. Gāmavāsikamanussānaṃ dhammanti vuttaṃ hoti.
Vasaladhammanti pāpadhamme vassanti paggharantīti vasalā tesaṃ vasalānaṃ
hīnapurisānaṃ dhammaṃ. Vasalaṃ vā kilesappaggharaṇakadhammaṃ.
Duṭṭhullanti duṭṭhu ca kilesasandūsitaṃ thullañca asukhumaṃ anipuṇanti vuttaṃ
Hoti. Odakantikanti udakakiccaṃ antikamavasānaṃ assāti
odakantiko. Taṃ odakantikaṃ. Rahassanti rahobhāvaṃ paṭicchanne okāse
uppajjanakaṃ. Ayaṃ hi dhammo jigucchanīyattā na sakkā āvikātuṃ
aññesaṃ dassanavisaye kātuṃ. Tena vuttaṃ rahassanti.
Dvayadvayasamāpattinti dvīhi dvīhi samāpajjitabbaṃ. Dvayaṃ dvayaṃ
samāpattintipi pāṭho. Dayadayasamāpattintipi paṭhanti. Taṃ na sundaraṃ.
Samāpajjissasīti etaṃ tattha nāma tvanti ettha vuttasamānasaddena
yojetabbaṃ samāpajjissasi nāmāti. Bahūnaṃ kho .pe. Ādikattā
pubbaṅgamoti sāsanaṃ sandhāya vadati. Imasmiṃ sāsane tvaṃ bahūnaṃ
puggalānaṃ akusalānaṃ 1- dhammānaṃ ādikattā sabbapaṭhamaṃ karaṇato
pubbaṅgamo sabbapaṭhamaṃ etaṃ maggaṃ paṭipannattā dvāradado
upāyadassakoti vuttaṃ hoti. Imaṃ hi lesaṃ laddhā tava anusikkhamānā
bahū puggalā nānappakārake makaṭiyā methunapaṭisevanādike
akusaladhamme karissantīti ayamettha adhippāyo. Anekapariyāyenāti
imehi ananucchavikantiādinā nayena vuttehi bahūhi kāraṇehi.
Dubbharatāya .pe. Kosajjassa avaṇṇaṃ bhāsitvāti dubbharatādīnaṃ
vatthubhūtassa asaṃvarassa avaṇṇaṃ nindaṃ garahaṃ bhāsitvāti attho.
Yasmā hi asaṃvare ṭhitassa puggalassa attā dubbharatañceva
dupposatañca āpajjati tasmā asaṃvaro dubbharatā dupposatāti ca
vuccati. Yasmā pana asaṃvare ṭhitassa attā catūsu paccayesu mahicchataṃ
@Footnote: 1. ito paraṃ vāsaddena bhavitabbaṃ.
Sineruppamāṇepi ca paccaye laddhā asantuṭṭhitaṃ āpajjati tasmā
asaṃvaro mahicchatā asantuṭṭhitāti ca vuccati. Yasmā ca asaṃvare ṭhitassa
attā gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya ca saṃvattati kosajjānugato
ca hoti aṭṭhakusītavatthupāripūriyā saṃvattati tasmā asaṃvaro
saṅgaṇikā ceva kosajjañcāti vuccati. Subharatāya .pe.
Viriyārambhassa vaṇṇaṃ bhāsitvāti subharatādīnaṃ vatthubhūtassa saṃvarassa ca vaṇṇaṃ
bhāsitvāti attho. Yasmā hi asaṃvaraṃ pahāya saṃvare ṭhitassa attā
subharo hoti suposo catūsu paccayesu appicchataṃ nittaṇhabhāvaṃ
āpajjati ekamekasmiñca paccaye yathālābhayathābalayathāsāruppavasena
tippabhedāya santuṭṭhiyā saṃvattati tasmā saṃvaro subharatā ceva suposatā
ca appiccho ca santuṭṭho cāti vuccati. Yasmā pana asaṃvaraṃ pahāya saṃvare
ṭhitassa attā kilesānaṃ sallekhatāya ceva niddhunanatāya ca saṃvattati
tasmā saṃvaro sallekho ca dhuto cāti vuccati. Yasmā ca asaṃvaraṃ pahāya
saṃvare ṭhitassa attā kāyavācānaṃ appāsādikaṃ appasādanīyaṃ asantamasāruppaṃ
kāyavacīduccaritaṃ cittassa appāsādikamappasādanīyaṃ asantamasāruppaṃ
akusalavitakkattayañca anupagamma tabbiparītassa kāyavacīsucaritassa
kusalavitakkattayasseva ca pāsādikassa pasādanīyassa santassa sāruppassa
pāripūriyā saṃvattati tasmā saṃvaro pāsādikoti vuccati. Yasmā
pana asaṃvaraṃ pahāya saṃvare ṭhitassa attā sabbakilesāpacayabhūtāya vivaṭṭāya
aṭṭhaviriyārambhavatthupāripūriyā ca saṃvattati tasmā saṃvaro apacayoceva
viriyārambho cāti vuccatīti. Bhikkhūnaṃ tadanucchavikaṃ tadanulomikanti
Tattha sannipatitānaṃ bhikkhūnaṃ yaṃ idāni sikkhāpadaṃ paññāpessati
tassa anucchavikañceva anulomikañca yo cāyaṃ subharatādīhi saṃvaro vutto
tassa anucchavikañceva anulomikañceva saṃvarappahānapaṭisaṃyuttaṃ
asuttantanibaddhaṃ pālivinimuttaṃ okkantikadhammadesanaṃ katvāti attho. Bhagavā
kira īdisesu ṭhānesu pañcavaṇṇakusumamālaṃ karonto viya ratanadāmaṃ
sajjento viya ye paṭikkhipanādhippāyā asaṃvarābhiratā te samparāyikena
vaṭṭabhayena tajjento anekappakāraṃ ādīnavaṃ dassento ye sikkhākāmā
saṃvare ṭhitā te appekacce arahatte patiṭṭhāpento appekacce
anāgāmisakadāgāmisotāpattiphalesu upanissayavirahitepi saggamagge
patiṭṭhāpento dīghanikāyappamāṇampi majjhimanikāyappamāṇampi
dhammadesanaṃ karoti. Taṃ sandhāyetaṃ vuttaṃ bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ
dhammiṃ kathaṃ katvāti. Tena hīti tena sudinnassa ajjhācārena
kāraṇabhūtena. Sikkhāpadanti ettha sikkhitabbāti sikkhā. Pajjate imināti
padaṃ. Sikkhāya padaṃ sikkhāpadaṃ. Sikkhāya adhigamūpāyoti attho.
Athavā mūlaṃ nissayo patiṭṭhāti vuttaṃ hoti. Methunaviratiyā
methunasaṃvarassetaṃ adhivacanaṃ. Methunasaṃvaro hi tadaññesaṃ sikkhāsaṅkhātānaṃ
sīlavipassanājhānamaggadhammānaṃ vuttatthavasena padattā idha
sikkhāpadanti adhippeto. Ayañca attho sikkhāpadavibhaṅge vuttanayena
veditabbo. Apica tadatthadīpakaṃ vacanampi sikkhāpadanti veditabbaṃ.
Vuttampi cetaṃ sikkhāpadanti yo tattha nāmakāyo padakāyo
niruttikāyo byañjanakāyoti. Athavā yathā anabhijjhā dhammapadanti vutte
Anabhijjhā eko dhammakoṭṭhāsoti attho hoti evamidhāpi
sikkhāpadanti sikkhākoṭṭhāso sikkhāya eko padesotipi attho
veditabbo. Dasa atthavase paṭiccāti dasa kāraṇavase
sikkhāpadappaññattihetuadhigamanīye hitavisese paṭicca āgamma ārabbha.
Dasannaṃ hitavisesānaṃ nippattiṃ sampassamānoti vuttaṃ hoti. Idāni te
dasa atthavase dassento saṅghasuṭṭhutāyātiādimāha.
     Tattha saṅghasuṭṭhutā nāma saṅghassa suṭṭhubhāvo. Suṭṭhu devāti
āgataṭṭhāne viya suṭṭhu bhanteti vacanasampaṭicchabhāvo. Yo ca
tathāgatassa vacanaṃ sampaṭicchati tassa taṃ dīgharattaṃ hitāya sukhāya hoti.
Tasmā saṅghassa suṭṭhu bhanteti mama vacanasampaṭicchanatthaṃ paññāpessāmi
asampaṭicchane ādīnavaṃ sampaṭicchane ca ānisaṃsaṃ dassetvā na
balakārena abhibhavitvāti etamatthaṃ āvikaronto āha saṅghasuṭṭhutāyāti.
Saṅghaphāsutāyāti saṅghassa phāsubhāvāya sahajīvitāya sukhavihāratthāyāti
attho. Dummaṅkūnaṃ puggalānaṃ niggahāyāti dummaṅkū
nāma dussīlapuggalā ye maṅkutaṃ āpādiyamānāpi dukkhena āpajjanti
vītikkamaṃ karontā vā katvā vā na lajjanti tesaṃ niggahatthāya.
Te hi sikkhāpade asati kiṃ tumhehi diṭṭhaṃ kiṃ sutaṃ kiṃ amhehi kataṃ
katamasmiṃ vatthusmiṃ katamaṃ āpattiṃ āropetvā amhe niggaṇhāthāti
saṅghaṃ viheṭhessanti sikkhāpade pana sati te saṅgho sikkhāpadaṃ dassetvā
dhammena vinayena satthu sāsanena niggahessati. Tena vuttaṃ dummaṅkūnaṃ
puggalānaṃ niggahāyāti .pesalānaṃ bhikkhūnaṃ phāsuvihārāyāti
Pesalānaṃ bhikkhūnaṃ phāsuvihāratthāya. Piyasīlā hi bhikkhū
kattabbākattabbaṃ sāvajjānāvajjaṃ velaṃ mariyādaṃ ajānantā
sikkhāttayapāripūriyā ghaṭamānā sandiṭṭhamānā 1- kilamanti ubbāḷhā
honti kattabbākattabbaṃ pana sāvajjānāvajjaṃ velaṃ mariyādaṃ ñatvā
sikkhāttayapāripūriyā ghaṭantā na kilamanti na ubbāḷhā honti. Tena
nesaṃ sikkhāpadappaññāpanā phāsuvihārāya saṃvattati. Yo vā dummaṅkūnaṃ
niggaho sveva etesaṃ phāsuvihāro. Dussīlapuggale nissāya hi
uposatho na tiṭṭhati pavāraṇā na tiṭṭhati saṅghakammāni nappavattanti
sāmaggī na hoti. Bhikkhū anekaggā uddesaparipucchākammaṭṭhānādīni
anuyuñjituṃ na sakkonti. Dussīlesu pana niggahitesu sabbopi
ayaṃ upaddavo na hoti tato pesalā bhikkhū phāsuṃ viharanti.
Evaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāyāti ettha dvidhā attho veditabbo.
Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāyāti diṭṭhadhammikā āsavā nāma
asaṃvare ṭhitena tasmiṃyeva attabhāve pattabbā
pāṇippahāradaṇḍappahārahatthacchedapādacchedaakittiayasavipaṭisārādayo
dukkhavisesā. Iti imesaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya pidhānāya
āgamanamaggathakanāyāti attho. Samparāyikānaṃ āsavānaṃ
paṭighātāyāti samparāyikā āsavā nāma asaṃvare ṭhitena katapāpakammamūlakā
samparāye narakādīsu pattabbā dukkhavisesā tesaṃ paṭighātatthāya.
Paṭippassambhanatthāya vūpasamanatthāyāti vuttaṃ hoti. Appasannānaṃ
@Footnote: 1. sandiddhamānāti bhaveyya diha saṃsayeti dhātuto nipphannattā pariyonaddhatītiādīsu
@nahadhātu viya.
Vā pasādāyāti sikkhāpadappaññattiyā hi sati sikkhāpadappaññattiṃ
ñatvā vā yathāpaññattaṃ paṭipajjamāne bhikkhū disvā vā yepi
appasannā paṇḍitamanussā te yāni vata loke mahājanassa
rajjanadussanamuyhanaṭṭhānāni tehi ime samaṇā sakyaputtiyā ārakā viratā
viharanti dukkaraṃ vata karonti bhāriyaṃ vata karontīti pasādaṃ
āpajjanti vinayapiṭake potthakaṃ disvā micchādiṭṭhikativedī brāhmaṇo
viya. Tena vuttaṃ appasannānaṃ vā pasādāyāti. Pasannānaṃ vā
bhiyyobhāvāyāti yepi sāsane pasannā kulaputtā tepi sikkhāpadappaññattiṃ
vā ñatvā yathāpaññattaṃ paṭipajjamāne bhikkhū vā disvā
aho ayyā dukkarakārino ye yāvajīvaṃ ekabhattaṃ brahmacariyaṃ
vinayasaṃvaraṃ anupālentīti bhiyyo bhiyyo pasīdanti. Tena vuttaṃ pasannānaṃ
vā bhiyyobhāvāyāti. Saddhammaṭṭhitiyāti tividho saddhammo
pariyattisaddhammo paṭipattisaddhammo adhigamasaddhammoti. Tattha
piṭakattayasaṅgahitaṃ sabbaṃpi buddhavacanaṃ pariyattisaddhammo nāma. Terasa
dhutaṅgaguṇā cuddasa khandhakavattāni dveasīti mahāvattāni sīlasamādhivipassanāti
ayaṃ paṭipattisaddhammo nāma. Cattāro ariyamaggā cattāri
ca sāmaññaphalāni nibbānañcāti ayaṃ adhigamasaddhammo nāma. So
sabbopi yasmā sikkhāpadappaññattiyā sati bhikkhū sikkhāpadañca
tassa vibhaṅgañca tadatthajotanatthaṃ aññañca buddhavacanaṃ pariyāpuṇanti
yathāpaññattañca paṭipajjamānā paṭipattiṃ pūretvā paṭipattiyā
adhigantabbaṃ lokuttaradhammaṃ adhigacchanti tasmā sikkhāpadappaññattiyā
Ciraṭṭhitiko hoti. Tena vuttaṃ saddhammaṭṭhitiyāti.
Vinayānuggahāyāti sikkhāpadappaññattiyā hi sati saṃvaravinayo ca pahānavinayo
ca samathavinayo ca paññattivinayo cāti catubbidhopi vinayo anuggahito
hoti upatthambhito sūpatthambhito. Tena vuttaṃ vinayānuggahāyāti.
Sabbāneva cetāni padāni sikkhāpadaṃ paññāpessāmīti iminā
vacanena saddhiṃ yojetabbāni. Tatrāyaṃ paṭhamapacchimapadayojanā
saṅghasuṭṭhutāya sikkhāpadaṃ paññāpessāmi .pe. Vinayānuggahāya
sikkhāpadaṃ paññāpessāmīti. Apicettha yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu
yaṃ saṅghaphāsu taṃ dummaṅkūnaṃ puggalānaṃ niggahāyāti evaṃ
saṅkhalikanayaṃ yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu yaṃ saṅghasuṭṭhu taṃ dummaṅkūnaṃ
puggalānaṃ niggahāyāti evañca ekekapadamūlakaṃ dasakkhattuṃ yojanaṃ
katvā yaṃ vuttaṃ parivāre 1-
       atthasataṃ dhammasataṃ      dve niruttisatāni ca
       cattāri ca ñāṇasatāni               atthavase pakaraṇeti
taṃ sabbaṃ veditabbaṃ. Taṃ panetaṃ yasmā parivāreyeva āvibhavissati
tasmā idha na vaṇṇitanti.
     Evaṃ sikkhāpadappaññattiyā ānisaṃsaṃ dassetvā tasmiṃ
sikkhāpade bhikkhūhi kattabbakiccaṃ dīpento evañca pana bhikkhave imaṃ
sikkhāpadaṃ uddiseyyāthāti āha. Kiṃ vuttaṃ hoti. Bhikkhave imaṃ
pana mayā iti sandassitānisaṃsaṃ sikkhāpadaṃ evaṃ pāṭimokkhuddese
@Footnote: 1. vi. pa. 8/357.
Uddiseyyātha ca pariyāpuṇeyyātha ca dhāreyyātha ca aññesañca
vāceyyāthāti. Atirekānayanattho hi ettha casaddo tenāyamattho
ānīto hotīti. Idāni yaṃ vuttaṃ imaṃ sikkhāpadanti taṃ dassento
yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya pārājiko hoti asaṃvāsoti
āha. Evaṃ mūlacchejjavasena daḷhaṃ katvā paṭhamapārājike
paññatte aparampi anuppaññattatthāya makkaṭīvatthu udapādi.
Tassuppattidīpanatthametaṃ vuttaṃ evañcidaṃ bhagavatā bhikkhūnaṃ  sikkhāpadaṃ
paññattaṃ hotīti. Tassattho bhagavatā bhikkhūnaṃ idaṃ sikkhāpadaṃ
evaṃ paññattaṃ hoti ca idañca aññaṃ vatthu udapādīti.



             The Pali Atthakatha in Roman Book 1 page 234-266. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=4913              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=4913              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=316              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=340              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=340              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]