ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Evaṃ vitthāravasena āpattibhedaṃ dassetvā idāni anāpattiṃ
dassento anāpatti adhimānenātiādimāha. Tattha adhimānenāti
adhikamānena samudācarantassa anāpatti. Anullapanādhippāyassāti
kohaññena icchācāre aṭṭhatvā anullapanādhippāyassa sabrahmacārīnaṃ
santike aññaṃ byākarontassa anāpatti. Ummattakādayo
pubbe vuttanayāeva. Idha pana ādikammikā vaggumudātīriyā
bhikkhū tesaṃ anāpattīti.
                 Padabhājanīyavaṇṇanā niṭṭhitā.
     Samuṭṭhānādīsu. Idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ hatthamuddhāya
ārocentassa kāyacittato vacībhedena ārocentassa vācācittato
ubhayaṃ karontassa kāyavācācittato samuṭṭhāti kiriyā saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedanikaṃ.
Hasantopi hi somanissito ullapati bhāyantopi majjhattopi.
     {223} Vinītavatthūsu adhimānavatthu anuppaññattiyaṃ vuttanayameva.
     Dutiyavatthusmiṃ. Paṇidhāyāti paṭṭhanaṃ katvā. Evaṃ maṃ
jano sambhāvessatīti evaṃ araññe vasantaṃ maṃ jano arahatte
@Footnote: 1. dve vāre upādāya paccayapaṭisaṃyuttavārakathā niṭṭhitāti vattabbaṃ.
Vā sekkhabhūmiyaṃ vā sambhāvessati tato lokassa sakkato bhavissāmi
garukato mānito pūjitoti. Āpatti dukkaṭassāti evaṃ paṇidhāya
araññe vasissāmīti gacchantassa padavāre padavāre dukkaṭaṃ.
Tathā araññe kuṭikaraṇacaṅkamananisīdananivāsanapārupanādīsu sabbakiccesu
payoge payoge dukkaṭaṃ. Tasmā evaṃ araññe na vasitabbaṃ.
Evaṃ vasanto hi sambhāvanaṃ labhatu vā mā vā dukkaṭaṃ āpajjati.
Yo pana samādinnadhutaṅgo dhutaṅgaṃ rakkhissāmīti vā gāmante me
vasato cittaṃ vikkhipati araññaṃ sappāyanti vā cintetvā addhā
araññe tiṇṇaṃ vivekānaṃ aññataraṃ pāpuṇissāmīti vā araññaṃ
pavisitvā arahattaṃ apāpuṇitvā na nikkhamissāmīti vā araññavāso
nāma bhagavatā pasattho mayi ca araññe vasante bahū sabrahmacārino
gāmantaṃ hitvā āraññikā bhavissantīti vā evaṃ anavajjavāsaṃ
vasitukāmo hoti tena vasitabbaṃ. Tatiyavatthusmiṃ. Abhikkamādīni
saṇṭhapetvā piṇḍāya carissāmīti nivāsanapārupanakiccato pabhūti
yāva bhojanapariyosānaṃ tāva payoge payoge dukkaṭaṃ sambhāvanaṃ
labhatu vā mā vā dukkaṭameva. Khandhakavattasekhiyavattaparipūraṇatthaṃ
pana sabrahmacārīnaṃ diṭṭhānugatiāpajjanatthaṃ vā pāsādikehi
abhikkamapaṭikkamādīhi piṇḍāya pavisanto anupavajjo viññūnanti.
Catutthapañcamavatthūsu yo te vihāre vasīti ettha vuttanayeneva
ahanti avuttattā pārājikaṃ natthi. Attūpanāyikameva hi
samudācarantassa pārājikaṃ vuttaṃ. Paṇidhāya caṅkamītiādīni
Heṭṭhā vuttanayāneva. Saṃyojanavatthusmiṃ. Saṃyojanā pahīnātipi
dasa saṃyojanā pahīnātipi ekaṃ saṃyojanaṃ pahīnantipi vadato
kilesappahānameva ārocitaṃ hoti tasmā pārājikaṃ. {224} Rahovatthūsu.
Raho ullapatīti rahogato arahā ahanti vadati na manasā cintitimeva
karoti tenettha dukkaṭaṃ vuttaṃ. Vihāravatthu upaṭṭhānavatthu ca
vuttanayameva. {225} Na dukkaravatthusmiṃ. Tassa bhikkhuno ayaṃ laddhi
ariyapuggalāva bhagavato sāvakāti. Tenāha ye kho te bhagavato
sāvakā te evaṃ vadeyyunti. Yasmā cassa ayaṃ adhippāyo
sīlavatā āraddhavipassakena na dukkaraṃ aññaṃ byākātuṃ paṭibalo
so arahattaṃ pāpuṇitunti tasmā anullapanādhippāyo ahanti
āha. Viriyavatthusmiṃ. Ārādhanīyoti sakkā ārādhetuṃ sampāpetuṃ
nibbattetunti attho. Sesaṃ vuttanayameva. Maccuvatthusmiṃ.
So bhikkhūti yassa vipaṭisāro uppajjati so bhāyeyya mayhaṃ pana
avipaṭisāravatthukāni parisuddhāni sīlāni svāhaṃ kiṃ maraṇassa
bhāyissāmīti etamatthavasaṃ paṭicca nāhaṃ āvuso maccuno bhāyāmīti
āha. Tenassa anāpatti. Vipaṭisāravatthusmiṃpi eseva nayo.
Tato parāni tīṇi vatthūni viriyavatthusadisāneva. Desanāvatthūsu
paṭhamavatthusmiṃ tāva. So bhikkhu paṭisaṅkhānabalena adhivāsanakhantiyaṃ
ṭhatvā nāvuso sakkā yena vā tena vā adhivāsetunti āha.
Tenassa anāpatti. Dutiye pana attūpanāyikaṃ akatvā nāvuso
sakkā puthujjanenāti pariyāyena vuttattā thullaccayaṃ.
     {226} Brāhmaṇavatthūsu. So kira brāhmaṇo na kevalaṃ āyantu
bhonto arahanto āha yaṃyaṃ panassa vacanaṃ mukhato niggacchati
sabbaṃ arahantānaṃ āsanāni paññāpetha pādodakaṃ detha arahanto
pāde dhovantūti arahantavādapaṭisaṃyuttaṃyeva. Taṃ panassa pasādabhaññaṃ
saddhācaritattā attano saddhābalena samussāhitassa vacanaṃ. Tasmā
bhagavā anāpatti bhikkhave pasādabhaññeti āha. Evaṃ vuccamānena
pana bhikkhunā na haṭṭhatuṭṭheneva paccayā paribhuñjitabbā
arahattasampāpikaṃ pana paṭipadaṃ paripūressāmīti evaṃ yogo karaṇīyoti.
Aññabyākaraṇavatthūni saṃyojanavatthusadisāneva. Agāravatthusmiṃ.
So bhikkhu gihibhāve anatthikatāya anapekkhatāya abhabbo kho
āvuso mādisoti āha na ullapanādhippāyena tenassa anāpatti.
     {227} Āvaṭakāmavatthusmiṃ. So bhikkhu vatthukāmesu ca kilesakāmesu ca
lokikeneva ādīnavadassanena nirapekkho tasmā āvaṭā me āvuso
kāmāti āha tenassa anāpatti. Ettha ca āvaṭāti āvāritā
nivāritā paṭikkhittāti attho. Abhirativatthusmiṃ. So bhikkhu
sāsane anukkaṇṭhitabhāvena uddesaparipucchādīsu ca abhiratibhāvena
abhirato ahaṃ āvuso paramāya abhiratiyāti āha na ullapanādhippāyena
tenassa anāpatti.
     Pakkamanavatthusmiṃ. Yo imamhā āvāsā paṭhamaṃ pakkamissatīti
evaṃ āvāsaṃ vā maṇḍalaṃ vā sīmaṃ vā yaṅkiñci ṭhānaṃ paricchinditvā
katāya katikāya yo maṃ arahāti jānantūti tamhā ṭhānā paṭhamaṃ
Pakkamati pārājiko hoti. Yo pana ācariyūpajjhāyānaṃ vā
kiccena mātāpitūnaṃ vā kenacideva karaṇīyena bhikkhācāratthaṃ vā
uddesaparipucchānaṃ vā atthāya aññena vā tādisena karaṇīyena
taṃ ṭhānaṃ atikkamitvā gacchati anāpatti. Sacepissa evaṃ
gatassa pacchā icchācāro uppajjati na dānāhaṃ tattha
gamissāmi evaṃ maṃ arahāti sambhāvessantīti anāpattiyeva.
Yopi kenacideva karaṇīyena taṃ ṭhānaṃ patvā sajjhāyamanasikārādivasena
aññāvihito vā hutvā corādīhi vā anubaddho meghaṃ vā
uṭṭhitaṃ disvā anovassakaṃ pavisitukāmo taṃ ṭhānaṃ atikkamati
anāpatti. Yānena vā iddhiyā vā gacchantopi pārājikaṃ na
āpajjati padagamaneneva āpajjati. Taṃpi yehi saha katikā
katā tehi saddhiṃ apubbaṃ acarimaṃ gacchanto na āpajjati.
Evaṃ gacchantā hi sabbepi aññamaññaṃ rakkhanti. Sacepi
maṇḍaparukkhamūlādīsu kiñci ṭhānaṃ paricchinditvā yo ettha nisīdati
vā caṅkamati vā taṃ arahāti jānissāmāti pupphāni vā ṭhapetvā
yo imāni gahetvā pūjaṃ karissati taṃ arahāti jānissāmātiādinā
nayena katikā katā hoti. Tatrāpi icchācāravasena
tathā karontassa pārājikameva. Sacepi upāsakena antarāmagge
vihāro vā kato hoti cīvarādīni vā ṭhapitāni honti ye
arahanto te imasmiṃ vihāre vasantu cīvarādīni ca gaṇhantati.
Tatrāpi icchācāravasena vasantassa vā tāni vā gaṇhantassa
Pārājikameva. Etaṃ pana adhammikaṃ katikavattaṃ tasmā na
kātabbaṃ. Aññaṃ vā evarūpaṃ imasmiṃ temāsabbhantare sabbe
āraññikā hontu piṇḍapātikaṅgādiavasesadhutaṅgadharā vā athavā
sabbeva khīṇāsavā hontūtievamādi. Nānāverajjakā hi bhikkhū
sannipatanti. Tattha keci dubbalā appatthāmā evarūpaṃ vattaṃ
anupāletuṃ na sakkonti. Tasmā evarūpampi vattaṃ na kātabbaṃ.
Imaṃ temāsaṃ sabbeheva na uddisitabbaṃ na paripucchitabbaṃ na
pabbājetabbaṃ mūgavattaṃ gaṇhitabbaṃ bahi sīmaṭṭhassāpi saṅghalābho
dātabbotievamādikaṃ pana na kātabbameva.
     {228} Lakkhaṇasaṃyutte yvāyaṃ āyasmā ca lakkhaṇoti lakkhaṇatthero
vutto esa jaṭilasahassassa abbhantaro ehibhikkhuupasampadāya
upasampanno ādittapariyāyāvasāne arahattaṃ patto eko mahāsāvakoti
veditabbo. Yasmā panesa lakkhaṇasampannena sabbākāraparipūrena
brahmasamena attabhāvena samannāgato tasmā lakkhaṇoti saṅkhyaṃ
gato. Mahāmoggallānatthero pana pabbajitadivasato sattame
divase arahattaṃ patto dutiyo aggasāvako. Sitaṃ pātvākāsīti
mandahasikaṃ pātuṃ akāsi. Pakāsayi dassesīti vuttaṃ hoti. Kiṃ
pana disvā thero sitaṃ pātvākāsīti. Upari pāliyaṃ āgataṃ
aṭṭhikasaṅkhalikaṃ ekaṃ petaloke nibbattasattaṃ disvā. Tañca kho
dibbena cakkhunā na pasādacakkhunā. Pasādacakkhussa hi ete
attabhāvā na āpāthaṃ āgacchanti. Evarūpaṃ pana attabhāvaṃ
Disvā kāruññe kattabbe kasmā sitaṃ pātvākāsīti. Attano
ca buddhañāṇassa ca sampattisamanussaraṇato. Taṃ hi disvā
thero adiṭṭhasaccena nāma puggalena paṭilabhitabbā evarūpā
attabhāvā mutto ahaṃ lābhā vata me suladdhaṃ vata meti
attano ca sampattiṃ anussaritvā aho buddhassa bhagavato
ñāṇasampatti yo kammavipāko bhikkhave acinteyyo na cintetabboti
desesi paccakkhaṃ vata katvā buddhā desenti supaṭividdhā
buddhānaṃ dhammadhātūti evaṃ buddhañāṇasampattiñca saritvā sitaṃ
pātvākāsīti. Yasmā pana khīṇāsavā nāma na akāraṇā sitaṃ
karonti tasmā taṃ lakkhaṇatthero pucchi ko nukho āvuso
moggallāna hetu ko paccayo sitassa pātukammāyāti. Thero
pana yasmā yehi ayaṃ uppatti sāmaṃ adiṭṭhā te dussaddhāpayā
honti tasmā bhagavantaṃ sakkhiṃ katvā byākātukāmatāya akālo
kho āvusotiādimāha. Tato bhagavato santike puṭṭho idhāhaṃ
āvusotiādinā nayena byākāsi. Tattha aṭṭhikasaṅkhalikanti
setaṃ nimmaṃsalohitaṃ aṭṭhikasaṅghāṭaṃ. Gijjhāpi kaṅkāpi kulalāpīti
etepi yakkhagijjhā ceva yakkhakaṅkā ca yakkhakulalā ca paccetabbā.
Pākatikānaṃ pana gijjhādīnaṃ āpāthampi etaṃ rūpaṃ nāgacchati.
Anupatitvā anupatitvāti anubandhitvā anubandhitvā. Vitudentīti
vinivijjhitvā gacchanti. Vitudantīti vā pāṭho. Asidhārūpamehi
tikhiṇehi lohatuṇḍehi vijjhantīti attho. Sā sudaṃ aṭṭassaraṃ
Karotīti ettha sudanti nipāto. Sā aṭṭhikasaṅkhalikā aṭṭassaraṃ
āturassaraṃ karotīti attho. Akusalavipākānubhavanatthaṃ kira
yojanappamāṇāpi tādisā attabhāvā nibbattanti pasādussadā ca honti
pakkagaṇḍasadisā. Tasmā sā aṭṭhikasaṅkhalikā balavavedanāturā
tādisaṃ saramakāsīti. Evañca vatvā puna āyasmā mahāmoggallāno
vaṭṭagāmisattā nāma evarūpā attabhāvā na muccantīti sattesu
kāruññaṃ paṭicca uppannaṃ dhammasaṃvegaṃ dassento tassa mayhaṃ
āvuso etadahosi acchariyaṃ vata bhotiādimāha. Bhikkhū
ujjhāyantīti yesaṃ sā petuppatti apaccakkhā te ujjhāyanti.
Bhagavā pana therassa ānubhāvaṃ pakāsento cakkhubhūtā vata bhikkhave
sāvakā viharantītiādimāha. Tattha cakkhu bhūtaṃ jātamuppannaṃ
tesanti cakkhubhūtā. Bhūtacakkhukā uppannacakkhukā cakkhuṃ uppādetvā
viharantīti attho. Dutiye padepi eseva nayo. Yatra hi
nāmāti ettha yatrāti kāraṇavacanaṃ. Tatrāyamatthayojanā yasmā
nāma sāvakopi evarūpaṃ ñassati vā dakkhissati vā sakkhiṃ vā
karissati tasmā avocumhā cakkhubhūtā vata bhikkhave sāvakā
viharanti ñāṇabhūtā vata bhikkhave sāvakā viharantīti. Pubbeva
me so bhikkhave satto diṭṭhoti bodhimaṇḍe sabbaññutaññāṇapaṭivedhena
appamāṇesu cakkavāḷesu appamāṇe sattanikāye
bhavagatiṭhitinivāse ca paccakkhaṃ karontena mayā pubbeva so satto
diṭṭhoti vadati. Goghātakoti gāvo vadhitvā aṭṭhito maṃsaṃ
Mocetvā vikkīṇitvā jīvitakappanakasatto. Tasseva kammassa
vipākāvasesenāti tasseva nānācetanāhi āyūhitassa
aparāpariyakammassa. Tatra hi yāya cetanāya narake paṭisandhi janitā
tassā vipāke parikkhīṇe avasesakammaṃ vā kammanimittaṃ vā
ārammaṇaṃ katvā puna petādīsu paṭisandhi nibbattati tasmā
sā paṭisandhi kammasabhāgatāya vā ārammaṇasabhāgatāya vā tasseva
kammassa vipākāvasesoti vuccati. Ayañca satto evaṃ uppanno.
Tenāha tasseva kammassa vipākāvasesenāti. Tassa kira narakā
cavanakāle nimmaṃsakatānaṃ gunnaṃ aṭṭhirāsi eva nimittaṃ ahosi so
paṭicchannampi taṃ kammaṃ viññūnaṃ pākaṭaṃ viya karonto aṭṭhikasaṅkhalikapeto
jāto. {229} Maṃsapesīvatthusmiṃ. Goghātako maṃsapesiyo katvā sukkhāpetvā
vallūravikkayena anekāni vassāni jīvitaṃ kappesi. Tenassa narakā
cavanakāle maṃsapesīyeva nimittaṃ ahosi. So maṃsapesīpeto jāto.
Maṃsapiṇḍavatthusmiṃ. So sākuṇiko sakuṇe gahetvā vikkīṇakāle
nippakkhacamme maṃsapiṇḍamatte katvā vikkīṇanto jīvitaṃ kappesi.
Tenassa narakā cavanakāle maṃsapiṇḍova nimittaṃ ahosi. So
maṃsapiṇḍapeto jāto. Nicchavivatthusmiṃ. Tassa orabbhikassa
eḷake vadhitvā niccamme katvā kappitajīvitassa purimanayeneva
niccammaṃ eḷakasarīraṃ nimittaṃ ahosi. So nicchavipeto jāto.
Asilomavatthusmiṃ. So sūkariko 1- dīgharattaṃ nivāpavuṭṭhe sūkare
@Footnote: 1. sokariko.
Asinā vadhitvā dīgharattaṃ jīvitaṃ kappesi. Tassa ukkhittāsikabhāvova
nimittaṃ ahosi. Tasmā asilomapeto jāto. Sattilomavatthusmiṃ.
So māgaviko ekaṃ migañca sattiñca gahetvā vanaṃ gantvā
tassa migassa samīpaṃ āgatāgate mige sattiyā vijjhitvā māresi.
Tassa sattiyā vijjhanabhāvoyeva nimittaṃ ahosi. Tasmā
sattilomapeto jāto. Usulomavatthusmiṃ. Kāraṇikoti rājāparādhike
anekāhi kāraṇāhi pīḷetvā avasāne kaṇḍena vijjhitvā
māraṇapuriso. So kira amukasmiṃ padese viddho maratīti ñatvāva
vijjhati. Tasseva jīvitaṃ kappetvā narake uppannassa tato
vipākāvasesena idhūpapattikāle usunā vijjhanabhāvoyeva nimittaṃ
ahosi. Tasmā usulomapeto jāto. Sūcilomavatthusmiṃ.
Sārathīti assadamako. Godamakotipi kurundaṭṭhakathāyaṃ vuttaṃ.
Tassa paṭodasūciyā vijjhanabhāvoyeva nimittaṃ ahosi. Tasmā
sūcilomapeto jāto. Dutiyasūcilomavatthusmiṃ. Sūcikoti
pesuññakārako. So kira manusse aññamaññañca bhindi rājakule
ca imassa imaṃ 1- nāma atthi iminā idannāma katanti sūcetvā
sūcetvā anayabyasanaṃ pāpesi. Tasmā yathā tena sūcetvā
manussā bhinnā tathā sūcīhi bhedanadukkhaṃ paccanubhotuṃ kammameva
nimittaṃ katvā sūcilomapeto jāto. Aṇḍabhāravatthusmiṃ.
Gāmakūṭoti vinicchayāmacco. Tassa kammasabhāgatāya kumbhamattā
@Footnote: 1. idaṃ.
Mahāghaṭappamāṇā aṇḍā ahesuṃ. So hi yasmā rahopaṭicchanne
ṭhāne lañcaṃ gahetvā kūṭavinicchayena pākaṭaṃ dosaṃ karonto
sāmike assāmike akāsi tasmāsassa rahassaṃ aṅgaṃ pākaṭaṃ
nibbattaṃ. Yasmā daṇḍaṃ paṭṭhapento paresaṃ asayhabhāraṃ āropesi
tasmāssa rahassaṃ aṅgaṃ asayhabhāro hutvā nibbattaṃ. Yasmā
yasmiṃ ṭhāne ṭhitena samena bhavitabbaṃ tasmiṃ ṭhatvā visamo
ahosi tasmāssa rahassaṅge visamā nisajjā ahosīti.
Pāradārikavatthusmiṃ. So satto parassa rakkhitagopitaṃ sassāmikaṃ
phassaṃ phusanto mīḷhasukhena kāmasukhena cittaṃ ramayitvā kammasabhāgatāya
gūthaphassaṃ phusanto dukkhamanubhavituṃ tattha nibbatto. Duṭṭhabrāhmaṇavatthusmiṃ.
     {230} Yasmā mātugāmo nāma attano phasse anissaro
sā ca taṃ sāmikassa santakaṃ phassaṃ thenetvā paresaṃ abhiratiṃ
uppādesi tasmā kammasabhāgatāya sukhasamphassaṃ dhaṃsitvā dukkhasamphassaṃ
anubhavituṃ nicchavitthī hutvā uppannā. Maṅguḷitthīvatthusmiṃ.
Maṅguḷinti virūpaṃ duddasikaṃ vibhacchaṃ. Sā kira ikkhaṇikākammaṃ
yakkhadāsīkammaṃ karontī iminā ca iminā ca evaṃ balikamme
kate ayannāma tumhākaṃ vuḍḍhi bhavissatīti mahājanassa gandhapupphādīni
vañcanāya gahetvā mahājanaṃ duddiṭṭhiṃ micchādiṭṭhiṃ gaṇhāpesi.
Tasmā tāya kammasabhāgatāya gandhapupphādīnaṃ thenitattā duggandhā
duddassanassa gāhitattā duddasikā virūpā vibhacchā hutvā nibbattā.
Okilinitthīvatthusmiṃ. Uppakkaṃ okiliniṃ okīraṇinti sā kira
Aṅgāracittake nipannā vipphandamānā parivattamānā paccati tasmā
uppakkā ceva hoti kharena agginā pakkasarīrā ca okilinī ca
kilinnasarīrā ca bindubindūnissā sarīrato paggharanti okīraṇī ca
aṅgāraparikiṇṇā. Tassā hi heṭṭhatopi kiṃsukapupphavaṇṇā
aṅgārā ubhayapassesupi ākāsatopissā upari aṅgārā patanti.
Tena vuttaṃ uppakkaṃ okiliniṃ okīraṇinti. Sā issāpakatā
sapattiṃ aṅgārakaṭāhena okīrati. Tassa kira rañño ekā
nāṭakinī aṅgārakaṭāhaṃ samīpe ṭhapetvā gattato udakañca puñchati
pāṇinā ca sedaṃ karoti. Rājā tāya saddhiṃ kathañca karoti
upari tuṭṭhākārañca dasseti. Aggamahesī taṃ asahamānā issāpakatā
hutvā acirapakkantassa rañño taṃ aṅgārakaṭāhaṃ gahetvā tassā
upari aṅgāre okīri. Sā taṃ kammaṃ katvā tādisaṃyeva vipākaṃ
paccanubhavituṃ petaloke nibbattā. Coraghātavatthusmiṃ. So
rañño āṇāya dīgharattaṃ corānaṃ sīsāni chinditvā petaloke
nibbattanto asīsakabandhaṃ hutvā nibbatti. Bhikkhuvatthusmiṃ.
Pāpabhikkhūti lāmakabhikkhu. So kira lokassa saddhādeyye cattāro
paccaye paribhuñjitvā kāyavacīdvārehi asaññato bhinnājīvo
cittakeḷiṃ kīḷanto vicari. Tato ekaṃ buddhantaraṃ niraye paccitvā
petaloke nibbattanto bhikkhusadiseneva attabhāvena nibbatti.
Bhikkhunīsikkhamānāsāmaṇerasāmaṇerīvatthūsupi ayameva vinicchayo.
     {231} Tapodāvatthusmiṃ. Acchodakoti pasannodako. Sītodakoti
Sītalūdako. Sātodakoti madhurodako. Setodakoti parisuddhodako
nissevālapaṇakakaddamo. Sutiṭṭhoti 1- sundarehi tiṭṭhehi 2-
upapanno. Ramaṇīyoti ratijanako. Cakkamattānīti rathacakkappamāṇāni.
Kuṭṭhitā 3- sandatīti tattā santattā hutvā sandati. Yatāyaṃ
bhikkhaveti yato ayaṃ bhikkhave. So dahoti so rahado. Kuto
panāyaṃ sandatīti. Vebhārapabbatassa kira heṭṭhā bhummaṭṭhakanāgānaṃ
pañcayojanasatikaṃ nāgabhavanaṃ devalokasadisaṃ maṇimayena talena
ārāmuyyānehi ca samannāgataṃ. Tattha nāgānaṃ kīḷanaṭṭhāne so
udakadaho. Tato ayaṃ tapodā sandati. Dvinnaṃ mahānirayānaṃ
antarikāya āgacchatīti rājagahanagaraṃ kira āvijjhitvā mahāpetaloko
tattha dvinnaṃ mahālohakumbhīnirayānaṃ antarena ayaṃ tapodā āgacchati
tasmā kuṭṭhitā sandatīti. Yuddhavatthusmiṃ. Nandi caratīti
vijayabherī āhiṇḍati. Rājā āvuso licchavīhīti thero kira
attano divāṭṭhāne ca rattiṭṭhāne ca nisīditvā licchaviyo
katahatthā katūpāsanā rājā ca tehi saddhiṃ sampahāraṃ detīti
āvajjento dibbena cakkhunā rājānaṃ parājitaṃ palāyamānaṃ
addasa. Tato bhikkhū āmantetvā rājā āvuso tumhākaṃ
upaṭṭhāko licchavīhi pabhaggoti āha. Saccaṃ bhikkhave moggallāno
āhāti parājitakāle āvajjitvā yaṃ diṭṭhaṃ taṃ bhaṇanto saccaṃ
āha. {232} Nāgogāhavatthusmiṃ. Sappinikāyāti evaṃnāmikāya.
Āneñjaṃ samādhinti āneñjamacalaṃ kāyavācāvipphandanavirahitaṃ
@Footnote: 1. pāliyampana supatitthoti dissati .   2. titthehīti bhaveyya.
@3. pāliyampana kuthitāti dissati.
Catutthajjhānasamādhiṃ. Nāgānanti hatthīnaṃ. Ogāhaṃ uttarantānanti
ogāhitvā puna uttarantānaṃ. Te kira gambhīraṃ udakaṃ otaritvā
tattha nahātvā ca pivitvā ca soṇḍāya udakaṃ gahetvā aññamaññaṃ
āloletvā uttaranti. Tesaṃ evaṃ ogayha uttarantānanti
vuttaṃ hoti. Koñcaṃ karontānanti nadītīre ṭhatvā soṇḍaṃ
mukhe pakkhipitvā koñcanādaṃ karontānaṃ. Saddaṃ assosinti
taṃ koñcanādasaddaṃ assosiṃ. Attheso bhikkhave samādhi so
ca kho aparisuddhoti atthi eso samādhi moggallānassa so
ca kho parisuddho na hoti. Thero kira pabbajitato sattame
divase tadahu arahattappatto aṭṭhasu samāpattīsu pañcahākārehi
aciṇṇavasibhāvo samādhipāripanthike dhamme na suṭṭhu parisodhetvā
āvajjanasamāpajjanaadhiṭṭhānavuṭṭhānapaccavekkhaṇānaṃ saññāmattakameva
katvā catutthajjhānaṃ appetvā nisinno jhānaṅgehi vuṭṭhāya
nāgānaṃ saddaṃ sutvā antosamāpattiyaṃ assosinti evaṃsaññī
ahosi. Tena vuttaṃ attheso bhikkhave samādhi so ca kho
aparisuddhoti.
     Sobhitavatthusmiṃ. Ahaṃ āvuso pañcakappasatāni anussarāmīti
ekāvajjanena anussarāmīti āha. Itarathā hi anacchariyaṃ
ariyasāvakānaṃ paṭipāṭiyā nānāvajjanena tassa tassa atītanivāsassa
anussaraṇanti na bhikkhū ujjhāyeyyuṃ. Yasmā panesa ekāvajjanena
anussarāmīti āha tasmā bhikkhū ujjhāyiṃsu. Atthesā bhikkhave
Sobhitassa sā ca kho ekāyeva jātīti yaṃ sobhito jātiṃ
anussarāmīti āha atthesā jāti sobhitassa sā ca kho
ekāyeva anantarā na uppaṭipāṭiyā anussaritāti adhippāyo.
Kathaṃ panāyaṃ etaṃ anussarīti. Ayaṃ kira pañcannaṃ kappasatānaṃ
upari titthāyatane pabbajitvā asaññisamāpattiṃ nibbattetvā
aparihīnajjhāno kālaṃ katvā asaññibhave nibbatti. Tattha
yāvatāyukaṃ ṭhatvā avasāne manussaloke uppanno sāsane pabbajitvā
tisso vijjā sacchākāsi. So pubbenivāsaṃ anussaramāno
imasmiṃ attabhāve paṭisandhiṃ disvā tato paraṃ tatiye attabhāve
cutimeva addasa. Atha ubhinnamantarā acittakaṃ attabhāvaṃ
anussarituṃ asakkonto nayato sallakkhesi addhāhaṃ asaññibhave
nibbattoti. Evaṃ sallakkhentena tena dukkaraṃ kataṃ sattadhā
bhinnassa vālassa koṭiyā koṭi paṭividdhā ākāse padaṃ
dassitaṃ tasmā naṃ bhagavā imasmiṃyeva vatthusmiṃ etadagge
ṭhapesi etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ pubbenivāsaṃ
anussarantānaṃ yadidaṃ sobhitoti.



             The Pali Atthakatha in Roman Book 1 page 614-628. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12893              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12893              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=10838              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3941              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3941              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]