ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     {197} Anabhijānanti na abhijānaṃ. Yasmā panāyaṃ anabhijānaṃ
samudācarati svāssa santāne anuppanno ñāṇena ca asacchikato
abhūto tenassa padabhājane asantaṃ abhūtaṃ asaṃvijjamānanti
vatvā ajānanto apassantoti vuttaṃ. Uttarimanussadhammanti
uttarimanussānaṃ jhāyīnañceva ariyānañca dhammaṃ. Attūpanāyikanti
attani taṃ upaneti attānaṃ vā tattha upanetīti attūpanāyiko.
Taṃ attūpanāyikaṃ. Evaṃ katvā samudācareyyāti sambandho.
Padabhājane pana yasmā uttarimanussadhammo nāma jhānaṃ vimokkhaṃ
samādhi samāpatti ñāṇadassanaṃ .pe. Suññāgāre abhiratīti evaṃ
jhānādayo anekadhammā vuttā tasmā tesaṃ sabbesaṃ vasena
attūpanāyikabhāvaṃ dassento te vā kusaladhamme attani upanetīti
bahuvacananiddesaṃ akāsi. Tattha ete dhammā mayi sandissantīti
samudācaranto attani upaneti ayaṃ etesu sandissāmīti samudācaranto
attānaṃ tesu upanetīti veditabbo. Alamariyañāṇadassananti
ettha lokiyalokuttarā paññā jānanaṭṭhena ñāṇaṃ cakkhunā diṭṭhamiva
dhammaṃ karaṇato dassanaṭṭhena dassananti ñāṇadassanaṃ. Ariyaṃ
visuddhaṃ uttamaṃ ñāṇadassananti ariyañāṇadassanaṃ. Alaṃ pariyattaṃ
kilesaviddhaṃsanasamatthaṃ ariyañāṇadassanamettha jhānādibhede
uttarimanussadhamme alaṃ vā ariyañāṇadassanamassāti alamariyañāṇadassano.
Taṃ alamariyañāṇadassanaṃ uttarimanussadhammanti evaṃ padatthasambandho
veditabbo. Tattha yena ñāṇadassanena so alamariyañāṇadassanoti
vuccati tadeva dassetuṃ ñāṇanti tisso vijjā dassananti yaṃ
ñāṇaṃ taṃ dassanaṃ yaṃ dassanaṃ taṃ ñāṇanti vijjāsīsena padabhājanaṃ
vuttaṃ. Mahaggatalokuttarā panettha sabbāpi paññā ñāṇanti
veditabbā. Samudācareyyāti vuttappakārametaṃ uttarimanussadhammaṃ
attūpanāyikaṃ katvā āroceyya. Itthiyā vātiādi pana
ārocetabbapuggalanidassanaṃ. Etesaṃ hi ārocite ārocitaṃ hoti
Na devamārabrahmānaṃ nāpi petayakkhatiracchānagatānanti. Iti
jānāmi iti passāmīti samudācaraṇākāradassanametaṃ. Padabhājane
panassa jānāmahaṃ ete dhamme passāmahaṃ ete dhammeti idaṃ
tesu jhānādīsu dhammesu jānanapassanānaṃ pavattidīpanaṃ. Atthi ca
me ete dhammātiādi attūpanāyikabhāvadīpanaṃ. {198} Tato aparena
samayenāti āpattipaṭijānanasamayadassanametaṃ. Ayaṃ pana
ārocitakkhaṇeyeva pārājikaṃ āpajjati. Āpattiṃ pana āpanno yasmā
parena codito vā acodito vā paṭijānāti tasmā samanuggāhiyamāno
vā asamanuggāhiyamāno vāti vuttaṃ. Tattha samanuggāhanāya
tāva kinte adhigatanti adhigamapucchā. Jhānavimokkhādīsu
sotāpattimaggādīsu vā kintayā adhigatanti. Kinti te adhigatanti
upāyapucchā. Ayaṃ hi ettha adhippāyo kintayā aniccalakkhaṇaṃ
dhuraṃ katvā adhigataṃ dukkhānattalakkhaṇesu aññataraṃ kiṃ vā
samādhivasena abhinivisitvā udāhu vipassanāvasena tathā kiṃ rūpe
abhinivisitvā udāhu arūpe kiṃ vā ajjhattaṃ abhinivisitvā udāhu
bahiddhāti. Kadā te adhigatanti kālapucchā. Pubbaṇhamajjhantikādīsu
katarasmiṃ kāleti vuttaṃ hoti. Tattha te adhigatanti
okāsapucchā. Kasmiṃ okāse kiṃ rattiṭṭhāne divāṭṭhāne
rukkhamūle maṇḍape katarasmiṃ vā vihāreti vuttaṃ hoti. Katame
te kilesā pahīnāti pahīnakkilesapucchā. Kataramaggavajjhā tava
kilesā pahīnāti vuttaṃ hoti. Katamesaṃ tvaṃ dhammānaṃ lābhīti
Paṭiladdhadhammapucchā. Paṭhamamaggādīsu katamesaṃ dhammānaṃ tvaṃ
lābhīti vuttaṃ hoti.
    Tasmā idāni cepi koci bhikkhu uttarimanussadhammādhigamaṃ
byākareyya na so ettāvatāva sakkātabbo. Imesu pana
chasu ṭhānesu sodhanatthaṃ vattabbo kinte adhigataṃ kiṃ jhānaṃ
udāhu vimokkhādīsu aññataranti. Yo hi yena adhigato dhammo
so tassa pākaṭo hoti. Sace idannāma me adhigatanti vadati
tato kinti te adhigatanti pucchitabbo aniccalakkhaṇādīsu kiṃ dhuraṃ
katvā aṭṭhattiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu
vā dhammesu kena mukhena abhinivisitvāti. Yo hi yassābhiniveso
so tassa pākaṭo hoti. Sace ayannāma me abhiniveso
evaṃ mayā adhigatanti vadati tato kadā te adhigatanti pucchitabbo
kiṃ pubbaṇhe udāhu majjhantikādīsu aññatarasmiṃ kāleti.
Sabbesaṃ hi attanā adhigatakālo pākaṭo hoti. Sace amukasmiṃ
nāma kāle adhigatanti vadati tato kattha te adhigatanti pucchitabbo
kiṃ divāṭṭhāne udāhu rattiṭṭhānādīsu aññatarasmiṃ okāseti.
Sabbesaṃ hi attanā adhigatokāso pākaṭo hoti. Sace amukasmiṃ
nāma me okāse adhigatanti vadati tato katame te kilesā
pahīnāti pucchitabbo  kiṃ paṭhamamaggavajjhā udāhu dutiyādimaggavajjhāti.
Sabbesaṃ hi attanā adhigatamaggena pahīnakkilesā pākaṭā honti.
Sace ime nāma me kilesā pahīnāti vadati tato katamesaṃ
Tvaṃ dhammānaṃ lābhīti pucchitabbo kiṃ sotāpattimaggassa udāhu
sakadāgāmimaggādīsu aññatarassāti. Sabbesaṃ hi attanā
adhigatadhammo pākaṭo hoti. Sace imesaṃ nāmāhaṃ dhammānaṃ
lābhīti vadati ettāvatāpissa vacanaṃ na saddhātabbaṃ. Bahussutā
hi uggahaparipucchākusalā bhikkhū imāni chaṭṭhānāni sodhetuṃ sakkonti.
Imassa pana bhikkhuno āgamanapaṭipadā sodhetabbā. Yadi āgamanapaṭipadā
na sujjhati imāya paṭipadāya lokuttaradhammo nāma na labbhatīti
apanetabbo. Yadi panassa āgamanapaṭipadā sujjhati dīgharattaṃ
tīsu sikkhāsu appamatto jāgariyamanuyutto catūsu paccayesu alaggo
ākāse pāṇisamena cetasā viharatīti paññāyati tassa bhikkhuno
byākaraṇaṃ paṭipadāya saddhiṃ saṃsandati seyyathāpi nāma gaṅgodakaṃ
yamunodakena saddhiṃ saṃsandati sameti evameva suppaññattā tena
bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca
paṭipadā cāti vuttasadisaṃ hoti. Apica kho na ettakenāpi
sakkāro kattabbo. Kasmā. Ekaccassa hi puthujjanassāpi
sato khīṇāsavapaṭipattisadisā paṭipadā hoti. Tasmā so bhikkhu
tehi tehi upāyehi uttāsetabbo. Khīṇāsavassa nāma asaniyāpi
matthake patamānāya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā na
hoti. Sacassa bhayaṃ vā chambhitattaṃ vā lomahaṃso vā uppajjati
na tvaṃ arahāti apanetabbo. Sace pana abhīru acchambhī anutrāsī
hutvā sīho viya nisīdati ayaṃ bhikkhu sampannaveyyākaraṇo
Samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti.
     Pāpicchoti yā sā idhekacco dussīlova samāno sīlavāti
maṃ jano jānātūti icchatītiādinā nayena vuttā pāpicchatā
tāya samannāgato. Icchāpakatoti tāya pāpikāya icchāya
pakato abhibhūto pārājiko hutvā. Visuddhāpekkhoti attano
visuddhiṃ apekkhamāno icchamāno paṭṭhayamāno. Ayaṃ hi yasmā
pārājikaṃ āpanno tasmā bhikkhubhāve ṭhatvā abhabbo jhānādīni
adhigantuṃ. Bhikkhubhāvo hissa saggantarāyo ceva hoti maggantarāyo
ca. Vuttañhetaṃ sāmaññaṃ dupparāmaṭṭhaṃ nirayāyūpakaḍḍhatīti.
Aparaṃpi vuttaṃ sithilo hi paribbājo bhiyyo ākīrate rajanti.
Iccassa bhikkhubhāvo visuddhi nāma na hoti. Yasmā pana gihī
vā upāsako vā ārāmiko vā sāmaṇero vā hutvā
dānasaraṇasīlasaṃvarādīhi saggamaggaṃ vā jhānavimokkhādīhi mokkhamaggaṃ
vā ārādhetuṃ bhabbo hoti tasmāssa gihiādibhāvo visuddhi
nāma hoti. Tasmā taṃ visuddhiṃ apekkhaṇato visuddhāpekkhoti
vuccati. Teneva cassa padabhājane gihī vā hotukāmotiādi
vuttaṃ. Evaṃ vadeyyāti evaṃ bhaṇeyya. Kathaṃ.
Ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmīti. Padabhājane
pana evaṃ vadeyyāti idaṃ padaṃ anuddharitvāva yathā vadanto ajānamevaṃ
āvuso avacaṃ jānāmi apassaṃ passāmīti vadati nāma vuccati taṃ
ākāraṃ dassetuṃ nāhaṃ ete dhamme jānāmītiādi vuttaṃ.
Tucchaṃ musā vilapinti ahaṃ vacanatthaviharato tucchaṃ vañcanādhippāyato
musā vilapiṃ abhaṇinti vuttaṃ hoti. Padabhājane panassa aññena
padabyañjanena atthamattaṃ dassetuṃ tucchakaṃ mayā bhaṇitantiādi
vuttaṃ. Purīme upādāyāti purimāni tīṇi pārājikāni āpanne
puggale upādāya. Sesaṃ pubbe vuttanayattā uttānatthattā ca
pākaṭamevāti.
     {199} Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni
yasmā heṭṭhāpadabhājanīyamhi jhānaṃ vimokkhaṃ samādhi samāpatti
ñāṇadassanaṃ .pe. Saññāgāre abhiratīti evaṃ saṅkhitteneva
uttarimanussadhammo dassito na vitthārena āpattiṃ āropetvā
tanti ṭhapitā saṅkhepadassite ca atthe na sabbe sabbākārena
nayaṃ gahetuṃ sakkonti tasmā sabbākārena nayaggahaṇatthaṃ puna
tadeva padabhājanaṃ mātikāṭhāne ṭhapetvā vitthārato uttarimanussadhammaṃ
dassetvā āpattibhedaṃ dassetukāmo jhānanti paṭhamaṃ jhānaṃ dutiyaṃ
jhānantiādimāha. Tattha paṭhamajjhānādīhi mettājhānādīnipi
asubhajjhānādīnipi ānāpānassatisamādhijjhānampi lokiyajjhānampi
lokuttarajhānampi saṅgahitameva. Tasmā paṭhamajjhānaṃ samāpajjintipi
catutthaṃ jhānaṃ 1- mettājhānaṃ .pe. Upekkhājhānaṃ asubhajjhānaṃ
ānāpānassatisamādhijjhānaṃ lokiyajjhānaṃ lokuttarajjhānaṃ
samāpajjintipi bhaṇanto pārājikova hotīti veditabbo. Suṭṭhu mutto
@Footnote: 1. ito pubbe dutiyaṃ jhānaṃ vā peyyālo vā bhaveyya.
Vividhehi vā kilesehi muttoti vimokkho. So panāyaṃ rāgadosamohehi
suññatattā suññato rāgadosamohanimittehi animittattā animitto
rāgadosamohapaṇidhīnaṃ abhāvato appaṇihitoti vuccati. Cittaṃ samaṃ
ādahati ārammaṇe ṭhapetīti samādhi. Ariyehi samāpajjitabbato
samāpatti. Sesamettha vuttanayameva. Ettha ca vimokkhattikena
samādhittikena ca ariyamaggova vutto. Samāpattittikena phalasamāpatti.
Tesu yaṅkiñci ekaṃpi padaṃ gahetvā ahaṃ imassa lābhīti bhaṇanto
pārājikova hoti. Tisso vijjāti pubbenivāsānussati
dibbacakkhu āsavānaṃ khayaññāṇanti. Tattha ekissāpi nāmaṃ
gahetvā ahaṃ imissā vijjāya lābhīti bhaṇanto pārājikova
hoti. Saṅkhepaṭṭhakathāyaṃ pana vijjānaṃ lābhīti bhaṇantopi
tissannaṃ vijjānaṃ lābhīti bhaṇantopi pārājikoti vuttaṃ.
Maggabhāvanā padabhājane vuttā. Sattattiṃsa bodhipakkhiyadhammā
maggasampayuttā lokuttarāva idha adhippetā. Tasmā lokuttarānaṃ
satipaṭṭhānānaṃ sammappadhānānaṃ iddhipādānaṃ indriyānaṃ balānaṃ
bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassa lābhimhīti vadato
pārājikanti mahāaṭṭhakathāyaṃ vuttaṃ. Mahāpaccariyādīsu pana satipaṭṭhānaṃ
lābhimhīti evaṃ ekekakoṭṭhāsavasenāpi kāyānupassanāsatipaṭṭhānassa
lābhimhīti evaṃ tattha ekekadhammavasenāpi vadato
pārājikamevāti vuttaṃ. Taṃpi sameti. Kasmā. Maggakhaṇuppanneyeva
sandhāya vuttattā. Phalasacchikiriyāyapi ekekaphalavasena pārājikaṃ
Veditabbaṃ. Rāgassa pahānantiādittike kilesappahānameva
vuttaṃ. Taṃ pana yasmā maggena vinā natthi tatiyamaggena hi
rāgadosānaṃ pahānaṃ catutthena mohassa tasmā rāgo me
pahīnotiādīni vadatopi pārājikaṃ. Rāgā cittaṃ vinīvaraṇatātiādittike
saha samāpattiyā lokuttaracittameva vuttaṃ. Tasmā
rāgā me cittaṃ vinīvaraṇantiādīni vadatopi pārājikameva.
Suññāgārapadabhājane pana yasmā jhānena aghaṭetvā suññāgāre
abhiramāmīti vacanamattena pārājikaṃ nādhippetaṃ tasmā paṭhamena
jhānena suññāgāre abhiramāmītiādi vuttaṃ. Tasmā yo
jhānena ghaṭetvā iminā nāma jhānena suññāgāre abhiramāmīti
vadati ayameva pārājiko hotīti veditabbo. Yā ca ñāṇanti
imassa padabhājane ambaṭṭhasuttādīsu vuttāsu aṭṭhasu vijjāsu
vipassanāñāṇa manomayiddhiiddhavidhidibbasota cetopariññāṇabhedā
pañca vijjā na āgatā tāsu ekā vipassanāva pārājikavatthu
na hoti sesā hontīti veditabbā. Tasmā vipassanāya lābhimhītipi
vipassanāñāṇassa lābhimhītipi vadato pārājikaṃ natthi. Pussadevatthero
pana bhaṇati itarāpi catasso vijjā ñāṇena aghaṭitā
pārājikavatthū na honti tasmā manomayassa lābhimhi iddhividhissa
dibbāya sotadhātuyā cetopariyassa lābhimhīti vadatopi pārājikaṃ
natthīti. Tantassa antevāsikeheva paṭikkhittaṃ ācariyo na
ābhidhammiko bhummantaraṃ na jānāti abhiññā nāma
Catutthajjhānapādakova mahaggatadhammo jhāneneva ijjhati tasmā manomayassa
lābhimhīti vā manomayañāṇassa lābhimhīti vā yathā tathā vā
vadatu pārājikamevāti. Ettha ca kiñcāpi nibbānaṃ pāliyā
nāgataṃ athakho nibbānaṃ me pattanti vā sacchikatanti vā vadato
pārājikameva. Kasmā. Nibbānassa nibbaṭṭitalokuttarattā. Tathā
cattāri saccāni paṭivijjhiṃ paṭividdhāni mayāti vadatopi pārājikameva.
Kasmā. Yasmā saccapaṭivedhoti maggassa pariyāyavacanaṃ. Yasmā
pana tisso paṭisambhidā kāmāvacarakusalato catūsu ñāṇasampayuttesu
cittuppādesu uppajjanti kiriyato catūsu ñāṇasampayuttesu
cittuppādesu uppajjanti atthapaṭisambhidā etesu ceva uppajjati
catūsu maggesu catūsu phalesu ca uppajjatīti vibhaṅge vuttaṃ
tasmā dhammapaṭisambhidāya lābhimhīti vā niruttipaṭisambhidāya lābhimhīti
vā paṭibhāṇapaṭisambhidāya lābhimhīti vā lokiyaatthapaṭisambhidāya
lābhimhīti vā vutte pārājikaṃ natthi. Paṭisambhidānaṃ lābhimhīti
vuttepi na tāva sīsaṃ otarati. Lokuttaraatthapaṭisambhidāya
lābhimhīti vutte pana pārājikaṃ hoti. Saṅkhepaṭṭhakathāyaṃ pana
atthapaṭisambhidappattomhīti avisesenāpi vadato pārājikanti vuttaṃ.
Kurundiyampi na muccatīti vuttaṃ. Mahāaṭṭhakathāyaṃ pana ettāvatā
pārājikaṃ natthi ettāvatā sīsaṃ na otarati ettāvatā
na pārājikanti vicāritattā na sakkā aññaṃ pamāṇaṃ kātunti.
Nirodhasamāpattiṃ samāpajjāmīti vā lābhī vāhantassāti vadatopi
Pārājikaṃ natthi. Kasmā. Nirodhasamāpattiyā neva lokiyattā
na lokuttarattāti. Sace panassa evaṃ hoti nirodhaṃ nāma
anāgāmī vā khīṇāsavo vā samāpajjati tesaṃ maṃ aññataroti
jānissantīti byākaroti so ca naṃ tathā jānāti pārājikanti
mahāpaccarīsaṅkhepaṭṭhakathāsu vuttaṃ. Taṃ vīmaṃsitvā gahetabbaṃ.
Atīte bhave kassapasammāsambuddhakāle sotāpannomhīti vadatopi
pārājikaṃ natthi atītakkhandhānaṃ hi parāmaṭṭhattā sīsaṃ na otaratīti.
Saṅkhepaṭṭhakathāyaṃ pana atīte aṭṭhasamāpattilābhimhīti vadato pārājikaṃ
natthi kuppadhammattā idha pana atthi akuppadhammattāti keci
vadantīti vuttaṃ. Tampi tattheva atītattabhāvaṃ sandhāya kathentassa
pārājikaṃ na hoti paccuppannattabhāvaṃ sandhāya kathentasseva
hotīti paṭikkhittaṃ.
     {200} Evaṃ jhānādīni dasa mātikāpadāni vitthāretvā idāni
uttarimanussadhammaṃ ullapanto yaṃ sampajānamusāvādaṃ bhaṇati tassa
aṅgaṃ dassetvā tasseva vitthārassa vasena cakkapeyyālaṃ bandhanto
ullapanākārañca āpattibhedañca dassetuṃ tīhākārehītiādimāha.



             The Pali Atthakatha in Roman Book 1 page 597-607. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12547              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12547              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=233              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8692              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3385              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3385              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]