ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Evaṃ pāpakiriyāya anādīnavadassāvīnaṃ ādīnavaṃ dassetvā athakho
bhagavā vaggumudātīriye bhikkhū anekapariyāyena vigarahitvā dubbharatāya
dupposatāya .pe. Imaṃ sikkhāpadaṃ uddiseyyāthāti vatvā catutthaṃ
@Footnote: 1. tassātutho.
Pārājikaṃ paññāpento yo pana bhikkhu anabhijānantiādimāha.
     Evaṃ mūlacchejjavasena daḷhaṃ katvā catutthapārājike paññatte
aparampi anuppaññattatthāya adhimānavatthu udapādi. Tassuppattidīpanatthaṃ
evaṃ vuttaṃ evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ
hotīti. {196} Tattha adiṭṭhe diṭṭhasaññinoti arahatte ñāṇacakkhunā
adiṭṭheyeva diṭṭhaṃ amhehi arahattanti diṭṭhasaññino hutvā.
Esa nayo appattādīsu. Ayaṃ pana viseso. Appatteti
attano santāne uppattivasena appatte. Anadhigateti
maggabhāvanāya anadhigate. Apaṭiladdhetipi attho. Asacchikateti
apaṭividdhe paccavekkhaṇavasena vā apaccakkhakate. Adhimānenāti
adhigatamānena. Adhigatā mayanti evaṃ uppannamānenāti attho.
Adhikamānena vā thaddhamānenāti attho. Aññaṃ byākariṃsūti
arahattaṃ byākariṃsu. Pattaṃ āvuso amhehi arahattaṃ kataṃ
karaṇīyanti bhikkhūnaṃ ārocesuṃ. Tesaṃ maggena appahīnakilesattā
kevalaṃ samathavipassanāvasena vikkhambhitakilesānaṃ aparena samayena
tathārūpapaccayasamāyoge rāgāyapi cittaṃ namati rāgatthāya namatīti attho.
Esa nayo itaresu. Tañca kho etaṃ abbohārikanti tañcakho
etaṃ tesaṃ aññaṃ byākaraṇaṃ abbohārikaṃ āpattippaññāpane
vohāraṃ na gacchati āpattiyā aṅgaṃ na hotīti attho. Kassa
panāyaṃ adhimāno uppajjati kassa nuppajjatīti. Ariyasāvakassa
tāva nuppajjati. So hi maggaphalanibbānapahīnakkilesāvasiṭṭhakkilesa-
paccavekkhaṇena
Sañjātasomanasso ariyaguṇapaṭivedhe nikkaṅkho tasmā
sotāpannādīnaṃ ahaṃ sakadāgāmītiādivasena māno nuppajjati.
Dussīlassa nuppajjati. So hi ariyaguṇādhigame nirāsova. Sīlavatopi
pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa nuppajjati.
Suparisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavaṭṭhapetvā
paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre
sammasantassa āraddhavipassakassa uppajjati. Uppanno ca suddhasamathalābhiṃ
suddhavipassanālābhiṃ vā antarā ṭhapeti. So hi dasampi vīsatimpi
tiṃsampi vassāni kilesasamudācāraṃ apassanto ahaṃ sotāpannoti vā
sakadāgāmīti vā anāgāmīti vā maññati. Samathavipassanālābhiṃ pana
arahatteyeva ṭhapeti. Tassa hi samādhibalena kilesā vikkhambhitā
vipassanābalena saṅkhārā supariggahitā tasmā saṭṭhimpi vassāni
asītimpi vassāni vassasatampi kilesā na samudācaranti khīṇāsavasseva
cittacāro hoti. So evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto
antarā aṭṭhatvāva arahā ahanti maññatīti.



             The Pali Atthakatha in Roman Book 1 page 595-597. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12506              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12506              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=231              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8643              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3353              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3353              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]