ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

page587.

Catutthapārājikavaṇṇanā catusaccavidū satthā catutthaṃ yaṃ pakāsayi pārājikaṃ tassa dāni patto saṃvaṇṇanākkamo yasmā tasmā suviññeyyaṃ yaṃ pubbe ca pakāsitaṃ taṃ vajjayitvā assāpi hoti saṃvaṇṇanā ayaṃ. {193} Tena samayena buddho bhagavā vesāliyaṃ viharati .pe. Gihīnaṃ kammantaṃ adhiṭṭhemāti gihīnaṃ khettesu ceva ārāmādīsu ca kattabbakiccaṃ adhiṭṭhāma. Evaṃ kātabbaṃ evaṃ na kātabbanti ācikkhāma ceva anusāsāma cāti vuttaṃ hoti. Dūteyyanti dūtakammaṃ. Uttarimanussadhammassāti manusse uttiṇṇadhammassa. Manusse atikkamitvā brahmattaṃ vā nibbānaṃ vā pāpanakadhammassāti attho. Uttarimanussānaṃ vā seṭṭhapurisānaṃ jhāyīnañceva ariyānañca dhammassa. Asuko bhikkhūtiādīsu attanā evaṃ mantayitvā pacchā gihīnaṃ bhāsantā buddharakkhito nāma bhikkhu paṭhamassa jhānassa lābhī dhammarakkhito dutiyassāti evaṃ nāmavaseneva vaṇṇaṃ bhāsiṃsūti veditabbā. Tattha esoyeva kho āvuso seyyoti kammantādhiṭṭhānaṃ dūteyyaharaṇañca bahusapattaṃ mahāsamārambhaṃ na ca samaṇasāruppaṃ tato pana ubhayato esoyeva pāsaṃsataro anuttaro sundarataro yo amhākaṃ gihīnaṃ aññamaññassa

--------------------------------------------------------------------------------------------- page588.

Uttarimanussadhammassa vaṇṇo bhāsito. Kiṃ vuttaṃ hoti. Iriyāpathaṃ saṇṭhapetvā nisinnaṃ vā caṅkamantaṃ vā pucchantānaṃ vā apucchantānaṃ vā gihīnaṃ ayaṃ asuko nāma bhikkhu paṭhamassa jhānassa lābhītievamādinā nayena yo amhākaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito bhavissati esoyeva seyyoti. Anāgatasambandhe pana asati na 1- etehi so tasmiṃ khaṇe bhāsitova tasmā na yujjati tasmā anāgatasambandhaṃ katvā yo evaṃ bhāsito bhavissati so seyyoti evamettha attho veditabbo. Lakkhaṇaṃ pana saddasatthato pariyesitabbaṃ. {194} Vaṇṇavā ahesunti aññoyeva tesaṃ abhinavo sarīravaṇṇo uppajjati tena vaṇṇena vaṇṇavanto ahesuṃ. Pīnindriyāti pañcahi pasādehi abhiniviṭṭhokāsassa paripuṇṇattā manachaṭṭhānaṃ indriyānaṃ amilātabhāvena pīnindriyā. Pasannamukhavaṇṇāti kiñcāpi avisesena vaṇṇavanto sarīravaṇṇato pana nesaṃ mukhavaṇṇo adhikataraṃ pasanno accho anāvilo parisuddhoti attho. Vippasannacchavivaṇṇāti yena ca te kaṇṇikārapupphasadisena vaṇṇena vaṇṇavanto tādiso saññesaṃpi manussānaṃ vaṇṇo atthi yathā pana imesaṃ evaṃ na tesaṃ chavivaṇṇo vippasanno. Tena vuttaṃ vippasannacchavivaṇṇāti. Itiha te bhikkhū neva uddesaparipucchaṃ na kammaṭṭhānaṃ anuyuñjantā athakho kuhakatāya @Footnote: 1. pamādalikhito bhaveyya.

--------------------------------------------------------------------------------------------- page589.

Abhūtaguṇasaṃvaṇṇanāya laddhāni paṇītabhojanāni bhuñjitvā yathāsukhaṃ nindārāmataṃ saṅgaṇikārāmatañca anuyuñjantā imaṃ sarīrasobhaṃ pāpuṇiṃsu yathā taṃ bālā bhantamigapaṭibhāgāti. Vaggumudātīriyāti vaggumudātīravāsino. Kacci bhikkhave khamanīyanti bhikkhave kacci tumhākaṃ idaṃ catuccakkaṃ navadvāraṃ sarīrayantaṃ khamanīyaṃ sakkā khamituṃ sahituṃ pariharituṃ na kiñci dukkhaṃ uppādetīti. Kacci yāpanīyanti kacci sabbakiccesu yāpetuṃ gametuṃ sakkā na kiñci antarāyaṃ dassetīti. Kucchi parikantoti kucchi parikantito varaṃ bhaveyya. Kucchi parikatthotipi 1- pāṭho yujjati. Evaṃ vaggumudātīriye anekapariyāyena vigarahitvā idāni yasmā tehi katakammaṃ corakammaṃ hoti tasmā āyatiṃ aññesampi evarūpassa kammassa akaraṇatthaṃ athakho bhagavā bhikkhū āmantesi {195} āmantetvā ca pana pañcime bhikkhave mahācorātiādimāha. Tattha santo saṃvijjamānāti atthi ceva upalabbhanti cāti vuttaṃ hoti. Idhāti imasmiṃ sattaloke. Evaṃ hotīti evaṃ pubbabhāge icchā uppajjati. Kudāsu nāmāhanti ettha suiti nipāto. Kudā nāmāti attho. So aparena samayenāti so pubbabhāge evaṃ cintetvā anukkamena parisaṃ vaḍḍhento panthaduhanakammaṃ paccantimagāmavilopantievamādīni katvā vepullappattapuriso hutvā gāmepi agāme janapadepi ajanapade karonto hananto ghātento .pe. Pacanto pācento. Iti bāhirakacoraṃ dassetvā tena @Footnote: 1. parikattoti maññe.

--------------------------------------------------------------------------------------------- page590.

Sadise sāsane pañca mahācore dassetuṃ evameva khotiādimāha. Tattha pāpabhikkhunoti aññesu ṭhānesu mūlacchinno pārājikappatto pāpabhikkhūti vuccati. Idha pana pārājikaṃ anāpanno icchācāre ṭhito khuddānukhuddakāni sikkhāpadāni madditvā caranto pāpabhikkhūti adhippeto. Tassāpi bāhirakamahācorassa viya pubbabhāge evaṃ hoti kudāsu nāmāhaṃ .pe. Parikkhārānanti. Tattha sakkatoti sakkārappatto. Garukatoti garukappatto. Mānitoti manasā piyāyito. Pūjitoti catuppaccayābhihārapūjāya pūjito. Apacitoti apacitippatto. Tattha yassa cattāro paccaye sakkaritvā suṭṭhu abhisaṅkhate 1- paṇītappaṇīte katvā denti so sakkato. Yasmiṃ garubhāvaṃ paccupaṭṭhapetvā denti so garukato. Yaṃ manasā piyāyanti so mānito. Tassa sabbaṃpetaṃ karonti so pūjito. Yassa abhivādanapaccuṭṭhāna- añjalikammādivasena paramanipaccakāraṃ karonti so apacito. Imassa pana sabbampi imaṃ lokāmisaṃ paṭṭhayamānassa evaṃ hoti. So aparena samayenāti so pubbabhāge evaṃ cintetvā anukkamena sikkhāya atibbagārave uddhate unnaḷe capale mukhare vikiṇṇavāce muṭṭhassatī asampajāne pākaṭindriye ācariyaupajjhāyehi pariccattake lābhagaruke pāpabhikkhū saṅgaṇhitvā iriyāpathasaṇṭhapanādīni kuhakavattāni sikkhāpetvā ayaṃ thero amukasmiṃ nāma senāsane @Footnote: 1. katthaci saṅkhaṭeti likhiyati.

--------------------------------------------------------------------------------------------- page591.

Vassaṃ upagamma vattapaṭivattaṃ pūrayamāno vassaṃ vasitvā niggatoti lokasammatasenāsanasaṃvaṇṇanādīhi upāyehi lokaṃ paripācetuṃ paṭibalehi jātakādīsu katapariccayehi sarasampannehi pāpabhikkhūhi saṃvaṇṇiyamānaguṇo hutvā satena vā sahassena vā parivuto .pe. Bhesajjaparikkhārānaṃ. Ayaṃ bhikkhave paṭhamo mahācoroti ayaṃ sandhicchedakādicorako viya na ekaṃ kulaṃ na dve athakho mahājanaṃ vañcetvā catuppaccayaggahaṇato paṭhamo mahācoroti veditabbo. Ye pana suttantikā vā ābhidhammikā vā vinayadharā vā bhikkhū bhikkhācāre asampajjamāne pāliṃ vācentā aṭṭhakathaṃ kathentā anumodanāya dhammakathāya iriyāpathasampattiyā ca lokaṃ pasādentā janapadacārikaṃ caranti sakkatā garukatā mānitā pūjitā apacitā te tantippaveṇighaṭanakā sāsanajotakāti veditabbā. Tathāgatappaveditanti tathāgatena paṭividdhaṃ paccakkhakataṃ jānāpitaṃ vā. Attano dahatīti parisamajjhe pāliñca aṭṭhakathañca saṃsandetvā madhurena saddena pasādanīyaṃ suttantaṃ kathetvā dhammakathāvasāne acchariyabbhutajātena viññujanena aho bhante pāli ca aṭṭhakathā ca suparisuddhā kassa santike uggaṇhitthāti pucchito ko amhādise uggaṇhāpetuṃ samatthoti ācariyaṃ anuddisitvā attanā paṭividdhaṃ sayambhūñāṇādhigataṃ dhammavinayaṃ pavedeti. Ayaṃ tathāgatena satasahassakappādhikāni cattāri asaṅkheyyāni pāramiyo pūretvā kicchena kasirena paṭividdhadhammatthenako dutiyo mahācoro. Suddhaṃ brahmacārinti khīṇāsavaṃ bhikkhuṃ.

--------------------------------------------------------------------------------------------- page592.

Parisuddhaṃ brahmacariyaṃ carantanti nirupakkilesaṃ seṭṭhacariyaṃ carantaṃ. Aññaṃpi vā anāgāmiṃ ādiṃ katvā yāva sīlavantaṃ puthujjanaṃ avipaṭisārādivatthukaṃ parisuddhaṃ brahmacariyaṃ carantaṃ. Amūlakena abrahmacariyena anuddhaṃsetīti tasmiṃ puggale avijjamānena antimavatthunā anuvadati codeti. Ayaṃ vijjamānaguṇamakkhī ariyaguṇatthenako tatiyo mahācoro. Garubhaṇḍāni garuparikkhārānīti yathā adinnādāne caturo janā saṃvidhāya garubhaṇḍaṃ avāharunti ettha pañcamāsakagghanakaṃ garubhaṇḍanti vuccati idha na evaṃ athakho pañcimāni bhikkhave avissajjanīyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā vissajjitānipi avissajjitāni honti yo vissajjeyya āpatti thullaccayassa katamāni pañca ārāmo ārāmavatthu .pe. Dārubhaṇḍaṃ mattikābhaṇḍanti vacanato avissajjitabbattā garubhaṇḍāni pañcimāni bhikkhave avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā puggalena vā vibhattānipi avibhattāni honti yo vibhajeyya āpatti thullaccayassa katamāni pañca ārāmo ārāmavatthu .pe. Dārubhaṇḍaṃ mattikābhaṇḍanti vacanato avebhaṅgikattā sādhāraṇaparikkhārabhāvena garuparikkhārāni. Ārāmo ārāmavatthūtiādīsu yaṃ vattabbaṃ taṃ sabbaṃ pañcimāni bhikkhave avissajjiya nīti khandhake āgatasuttavaṇṇanāyameva bhaṇissāma. Tehi gihī saṅgaṇhātīti tāni datvā gihī saṅgaṇhāti anuggaṇhāti.

--------------------------------------------------------------------------------------------- page593.

Upalāpetīti aho amhākaṃ ayyoti evaṃ lapanake anubandhanake sinehe 1- karoti. Ayaṃ avissajjiyaṃ avebhaṅgiyañca garuparikkhāraṃ tathābhāvato thenetvā gihisaṅgaṇhanako catuttho mahācoro. So ca panāyaṃ imaṃ garubhaṇḍaṃ kulasaṅgaṇhanatthaṃ vissajjento kuladūsakadukkaṭaṃ āpajjati pabbājanīyakammāraho ca hoti bhikkhusaṅghaṃ abhibhavitvā issaravatāya vissajjento thullaccayaṃ āpajjati theyyacittena vissajjento bhaṇḍaṃ agghāpetvā kāretabboti. Ayaṃ aggo mahācoroti ayaṃ imesaṃ mahācorānaṃ jeṭṭhacoro iminā sadiso coro nāma natthi yo pañcindriyaggahaṇātītaṃ atisaṇhaṃ sukhumaṃ lokuttaradhammaṃ theneti. Kiṃ pana sakkā lokuttaradhammo hiraññasuvaṇṇādīni viya vañcetvā thenetvā gahetunti. Na sakkā. Tenevāha yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatīti. Ayaṃ hi attani asantaṃ dhammaṃ kevalaṃ atthi mayhaṃ esoti ullapati na pana sakkoti ṭhānā cāvetuṃ attani vā saṃvijjamānaṃ kātuṃ. Atha kasmā coroti vuttoti. Yasmā taṃ ullapitvā asantasambhāvanāya uppanne paccaye gaṇhāti evaṃ hi gaṇhatā te paccayā sukhumena upāyena vañcetvā thenetvā gahitā honti. Tenevāha taṃ kissa hetu theyyāya vo bhikkhave raṭṭhapiṇḍo bhuttoti. Ayañhi ettha attho yaṃ avocumhā ayaṃ aggo mahācoro yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatīti taṃ kissa hetu @Footnote: 1. sasinehe.

--------------------------------------------------------------------------------------------- page594.

Kena kāraṇena etaṃ avocumhāti ce theyyāya vo bhikkhave raṭṭhapiṇḍo bhuttoti bhikkhave yasmā vo tena raṭṭhapiṇḍo theyyacittena bhutto hoti. Ettha hi vokāro ye hi vo ariyā araññavanapaṭṭhānītiādīsu viya padapūraṇamatte nipāto. Tasmā tumhehi bhuttoti evamassa attho na 1- daṭṭhabbo. Idāni tamevatthaṃ gāthāhi vibhūtataraṃ karonto aññathā santantiādimāha. Tattha aññathā santanti aparisuddhakāyasamācārādikena aññena ākārena santaṃ. Aññathā yo pavedayeti parisuddhakāya- samācārādikena aññena ākārena yo pavedeyya paramaparisuddho ahaṃ atthi me abbhantare lokuttaradhammoti evaṃ jānāpeyya. Pavedetvā ca pana tāya pavedanāya uppannaṃ bhojanaṃ arahā viya bhuñjati. Nikacca kitavasseva bhuttaṃ theyyena tassa tanti nikaccāti vañcetvā aññathā santaṃ aññathā dassetvā agumbāgacchabhūtameva sākhāpalāsapallavādicchādanena gumbamiva gacchamiva ca attānaṃ dassetvā. Kitavassevāti vañcakassa kerāṭikassa gumbagacchasaññāya araññe āgatāgate sakuṇe gahetvā jīvitakappakassa sākuṇikasseva. Bhuttaṃ theyyena tassa tanti tassāpi anarahantasseva sato arahantabhāvaṃ dassetvā laddhaṃ bhojanaṃ bhuñjato yaṃ taṃ bhuttaṃ taṃ yathā sākuṇikakitavassa nikacca vañcetvā sakuṇaggahaṇaṃ evaṃ manusse vañcetvā laddhassa bhojanassa bhuttattā theyyena bhuttaṃ @Footnote: 1. ayaṃ atireko khāyati.

--------------------------------------------------------------------------------------------- page595.

Nāma hoti. Imaṃ pana atthavasaṃ ajānantā ye evaṃ bhuñjanti kāsāvakaṇṭhā .pe. Nirayaṃ te upapajjare. Kāsāvakaṇṭhāti kāsāvena veṭhitakaṇṭhā. Ettakameva ariyaddhajadhāraṇamattaṃ yesaṃ sāmaññaṃ aññaṃ natthīti vuttaṃ hoti. Bhavissanti kho panānanda anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhāti evaṃ vuttadussīlānaṃ etaṃ adhivacanaṃ. Pāpadhammāti lāmakadhammā. Asaññatāti kāyādīhi asaññatā. Pāpāti lāmakapuggalā. Pāpehi kammehīti tehi karaṇakāle ādīnavaṃ adisvā katehi paravañcanādīhi pāpakammehi. Nirayante upapajjareti nirassādaṃ duggatiṃ te upapajjanti. Tasmā seyyo ayoguḷoti gāthā. Tassattho 1- sacāyaṃ dussīlo asaññato icchācāre ṭhito kuhanāya lokavañcako puggalo tattaṃ aggisikhūpamaṃ ayoguḷaṃ bhuñjeyya ajjhohareyya tassa yañcetaṃ raṭṭhapiṇḍaṃ bhuñjeyya yañcetaṃ ayoguḷaṃ tesu dvīsu ayoguḷova bhutto seyyo sundarataro paṇītataro ca bhaveyya na hi ayoguḷassa bhuttattā samparāye sabbaññutaññāṇenāpi dujjānaparicchedaṃ dukkhaṃ anubhavati evaṃ paṭiladdhassa pana raṭṭhapiṇḍassa bhuttattā samparāye vuttappakāraṃ dukkhaṃ anubhoti ayaṃ hi koṭippatto micchājīvoti.


             The Pali Atthakatha in Roman Book 1 page 587-595. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12322&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12322&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8520              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3224              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3224              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]