ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     {174} Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni
yasmā heṭṭhā padabhājanīyamhi saṅkhepeneva manussaviggahapārājikaṃ
dassitaṃ na vitthārena āpattiṃ āropetvā tanti ṭhapitā
saṅkhepadassite ca atthe na sabbākāreneva bhikkhū nayaṃ gahetuṃ
sakkonti anāgate ca pāpapuggalānampi okāso hoti
tasmā bhikkhūnañca sabbākārena nayaggahaṇatthaṃ anāgate ca
pāpapuggalānaṃ okāsapaṭibāhanatthaṃ puna sāmaṃ
@Footnote: 1. sakkaṭabhāsāyaṃ avaṭo hoti.

--------------------------------------------------------------------------------------------- page542.

Adhiṭṭhāyātiādinā nayena mātikaṃ ṭhapetvā vitthārato manussaviggahapārājikaṃ dassento sāmanti sayaṃ hanatītiādimāha. Tatrāyaṃ anuttānapadavaṇṇanāya saddhiṃ vinicchayakathā. Kāyenāti hatthena vā pādena vā muṭṭhinā vā jānunā vā yenakenaci aṅgapaccaṅgena. Kāyapaṭibaddhenāti kāyato amocitena asiādinā paharaṇena. Nissaggiyenāti kāyato ca kāyapaṭibaddhato ca mocitena ususattiādinā. Ettāvatā sāhatthiko ca nissaggiyo cāti dve payogā vuttā honti. Tattha ekameko 1- uddissānuddissabhedato duvidho. Tattha uddisike yaṃ uddissa paharati tasseva maraṇena kammunā bajjhati. Yokoci maratūti evaṃ anuddisike pahārapaccayā yassa kassaci maraṇena kammunā bajjhati. Ubhayathāpi paharitamatte vā maratu pacchā vā teneva rogena maratu paharitamatteyeva kammunā bajjhati. Maraṇādhippāyena ca pahāraṃ datvā tena amatassa puna aññacittena pahāre dinne pacchāpi yadi paṭhamappahāreneva marati tadāeva kammunā baddho atha dutiyappahārena marati natthi pāṇātipāto. Ubhayehi matepi paṭhamappahāreneva kammunā baddhova. Ubhayehi amate nevatthi pāṇātipāto. Esa nayo bahūhipi ekassa pahāre dinne. Tatrāpi hi yassa pahārena marati tasseva kammunā bandho @Footnote: 1. ekeko.

--------------------------------------------------------------------------------------------- page543.

Hotīti. Kammāpattibyattibhāvatthañcettha eḷakacatukkampi veditabbaṃ. Yo hi eḷakaṃ ekasmiṃ ṭhāne nipannaṃ upadhāreti rattiṃ āgantvā vadhissāmīti. Eḷakassa ca nipannokāse tassa mātā vā pitā vā arahā vā paṇḍukāsāvaṃ pārupitvā nipanno hoti. So rattibhāge āgantvā eḷakaṃ māremīti mātaraṃ vā pitaraṃ vā arahantaṃ vā māreti. Imaṃ vatthuṃ māremīti cetanāya atthibhāvato ghātako ca hoti ānantariyakammañca phusati pārājikañca āpajjati. Añño koci āgantuko nipanno hoti. Eḷakaṃ māremīti taṃ māreti ghātako ca hoti pārājikañca āpajjati ānantariyaṃ na phusati. Yakkho vā peto vā nipanno hoti. Eḷakaṃ māremīti taṃ māreti ghātako ca hoti na ca ānantariyaṃ phusati na ca pārājikaṃ āpajjati thullaccayaṃ pana hoti. Añño koci nipanno natthi eḷakova hoti. Taṃ māreti ghātako ca hoti pācittiyañca āpajjati. Mātāpituarahantānaṃ aññataraṃ māremīti tesaṃyeva aññataraṃ māreti ghātako ca hoti ānantariyañca phusati pārājikañca āpajjati. Tesaṃyeva aññataraṃ māressāmīti aññaṃ āgantukaṃ māreti yakkhaṃ vā petaṃ vā māreti eḷakaṃ vā māreti. Pubbe vuttanayeneva veditabbaṃ. Idha pana cetanā dāruṇā hotīti. Aññānipi ettha palāsapuñjādīni vatthūni veditabbāni. Yo hi lohitakaṃ asiṃ vā sattiṃ vā

--------------------------------------------------------------------------------------------- page544.

Puñchissāmīti palāsapuñje pavesento tattha nipannaṃ mātaraṃ vā pitaraṃ vā arahantaṃ vā āgantukapurisaṃ vā yakkhaṃ vā petaṃ vā tiracchānagataṃ vā māreti vohāravasena ghātakoti vuccati vadhakacetanāya pana abhāvato neva kammaṃ phusati na āpattiṃ āpajjati. Yo pana evaṃ pavesento sarīrasamphassaṃ sallakkhetvā satto maññe abbhantaragato maratūti pavesetvā māreti. Tassa tesaṃ vatthūnaṃ anurūpena kammabandho ca āpatti ca veditabbā. Esa nayo tattha nidahanatthaṃ pavesentassāpi vanappagumbādīsu khipantassāpi. Yopi coraṃ māremīti coravesena gacchantaṃ pitaraṃ māreti ānantariyañca phusati pārājiko ca hoti. Yo pana parasenāya aññañca yodhaṃ pitarañca kammaṃ karonte disvā yodhassa usuṃ khipati etaṃ vijjhitvā mama pitaraṃ vijjhissatīti yathādhippāyaṃ gate pitughātako hoti. Yodhe viddhe mama pitā palāyissatīti khipati usu na yathādhippāyaṃ gantvā pitaraṃ māreti vohāravasena pitughātakoti vuccati ānantariyaṃ pana natthīti. Adhiṭṭhahitvāti samīpe ṭhatvā. Āṇāpetīti uddissa vā anuddissa vā āṇāpeti. Tattha parasenāya paccupaṭṭhitāya anuddisseva evaṃ vijjha evaṃ pahara evaṃ ghātehīti āṇatte yattake āṇatto ghāteti tattakā ubhinnaṃ pāṇātipātā. Sace tattha āṇāpakassa mātāpitaro honti ānantariyampi

--------------------------------------------------------------------------------------------- page545.

Phusati. Sace arahā hoti ubhopi ānantariyaṃ phusanti. Sace āṇattasseva mātāpitaro sova ānantariyaṃ phusati. Uddisitvā pana etaṃ dīghaṃ rassaṃ rattakañcukaṃ nīlakañcukaṃ hatthikkhandhe nisinnaṃ majjhe nisinnaṃ vijjha pahara ghātehīti āṇatte sace so tameva ghāteti ubhinnampi pāṇātipāto ānantariyavatthumhi ca ānantariyaṃ. Sace aññaṃ māreti āṇāpakassa natthi pāṇātipāto. Etena āṇattiko payogo vutto hoti. Tattha vatthuṃ kālañca okāsaṃ āvudhaṃ iriyāpathaṃ tulayitvā pañca ṭhānāni dhāreyyatthaṃ vicakkhaṇo. Aparo nayo. Vatthu kālo ca okāso āvudhaṃ iriyāpatho kiriyāvisesoti ime cha āṇattiniyāmakā. Tattha vatthunti māretabbo satto. Kāloti pubbaṇhasāyaṇhādikālo ca yobbanatthāmaviriyādikālo ca. Okāsoti gāmo vā vanaṃ vā gehadvāraṃ vā gehamajjhaṃ vā rathikā vā siṃghāṭakaṃ vāti evamādi. Āvudhanti asi vā usu vā satti vātievamādi. Iriyāpathoti māretabbassa gamanaṃ vā nisajjā vāti evamādi. Kiriyāvisesoti vijjhanaṃ vā chedanaṃ vā bhedanaṃ vā saṅkhamuṇḍakaṃ vātievamādi. Yadi hi vatthuṃ visaṃvādetvā yaṃ mārehīti āṇatto tato aññaṃ māreti purato paharitvā mārehīti vā āṇatto pacchato vā passato vā aññasmiṃ vā padese paharitvā māreti āṇāpakassa natthi kammabandho āṇattasseva

--------------------------------------------------------------------------------------------- page546.

Kammabandho. Athavā vatthuṃ avisaṃvādetvā yathāāṇattiyā māreti āṇāpakassa āṇattikkhaṇe āṇattassa paharaṇakkhaṇeti ubhayesampi kammabandho. Vatthuvisesena panettha kammaviseso ca āpattiviseso ca hoti. Evaṃ tāva vatthumhi saṅketavisaṅketatā veditabbā. Kāle pana. Yo ajja sveti aniyametvā pubbaṇhe mārehīti āṇatto yadā kadāci pubbaṇhe māreti natthi visaṅketo. Yo pana ajja pubbaṇheti vutto majjhaṇhe vā sāyaṇhe vā sve vā pubbaṇhe māreti visaṅketo hoti āṇāpakassa natthi kammabandho. Pubbaṇhe māretuṃ vāyamantassa majjhaṇhe jātepi eseva nayo. Etena nayena sabbakālappabhedesu saṅketavisaṅketatā veditabbā. Okāsepi. Yo etaṃ gāme ṭhitaṃ mārehīti āṇatto taṃ yatthakatthaci māreti natthi visaṅketo. Yo pana gāmeyevāti niyametvā āṇatto vane māreti tathā vaneti āṇatto gāme māreti antogehadvāreti āṇatto gehamajjhe māreti visaṅketo. Etena nayena sabbokāsabhedesu saṅketavisaṅketatā veditabbā. Āvudhepi. Yo asinā vā usunā vāti aniyametvā āvudhena mārehīti āṇatto yenakenaci āvudhena māreti natthi visaṅketo. Yo pana asināti vutto usunā iminā vā asināti vutto aññena asinā ekasseva vā asissa imāya dhārāya mārehīti vutto itarāya vā dhārāya talena vā tuṇḍena vā tharunā

--------------------------------------------------------------------------------------------- page547.

Vā māreti visaṅketo. Etena nayena sabbaāvudhabhedesu saṅketavisaṅketatā veditabbā. Iriyāpathe pana. Yo etaṃ gacchantaṃ mārehīti āṇatto pana sacepi gacchantaṃ māreti natthi visaṅketo. Gacchantameva mārehīti vutte pana sace nisinnaṃ māreti nisinnameva vā mārehīti vutte gacchantaṃ māreti visaṅketo hoti. Etena nayena sabbairiyāpathabhedesu saṅketavisaṅketatā veditabbā. Kiriyāvisesepi. Yo vijjhitvā mārehīti vutto vijjhitvā māreti natthi visaṅketo. Yo pana vijjhitvā mārehīti vutto chinditvāva māreti visaṅketo. Etena nayena sabbakiriyāvisesabhedesu saṅketavisaṅketatā veditabbā. Yo pana liṅgavasena dīghaṃ rassaṃ kāḷaṃ odātaṃ kisaṃ thūlaṃ mārehīti aniyametvā āṇāpeti āṇatto ca yaṅkiñci tādisaṃ māreti natthi visaṅketo ubhinnaṃ pārājikaṃ. Atha pana so attānaṃ sandhāya āṇāpeti āṇatto ca ayameva īdisoti āṇāpakameva māreti āṇāpakassa dukkaṭaṃ vadhakassa pārājikaṃ. Āṇāpako attānaṃ sandhāya āṇāpeti itaro aññaṃ tādisaṃ māreti āṇāpako muccati vadhakasseva pārājikaṃ. Kasmā. Okāsassa aniyamitattā. Sace pana attānaṃ sandhāya āṇāpentopi okāsaṃ niyameti asukasmiṃ nāma rattiṭṭhāne vā divāṭṭhāne vā therāsane vā majjhimāsane vā nisinnaṃ evarūpannāma mārehīti tattha ca añño nisinno

--------------------------------------------------------------------------------------------- page548.

Hoti sace āṇatto taṃ māreti neva vadhako muccati na āṇāpako kasmā. Okāsassa niyamitattā. Sace pana niyamitokāsato aññatra māreti āṇāpako muccatīti ayannayo mahāaṭṭhakathāyaṃ suṭṭhu daḷhaṃ katvā vutto tasmā ettha na anādariyaṃ kātabbanti. Adhiṭṭhāyāti mātikāvasena āṇattikappayogakathā niṭṭhitā. Idāni ye dūtenāti imassa mātikāpadassa niddesatthaṃ bhikkhu bhikkhuṃ āṇāpetītiādayo cattāro vārā vuttā tesu. So taṃ maññamānoti so āṇatto yo āṇāpakena itthannāmoti akkhāto taṃ maññamāno tameva jīvitā voropeti ubhinnaṃ pārājikaṃ. Taṃ maññamāno aññanti yaṃ jīvitā voropehīti vutto taṃ maññamāno aññaṃ tādisaṃ jīvitā voropeti mūlaṭṭhassa anāpatti. Aññaṃ maññamāno tanti yo āṇāpakena vutto tassa balavasahāyaṃ samīpe ṭhitaṃ disvā imassa balenāyaṃ tajjati imantāva jīvitā voropemīti paharanto itarameva parivattitvā tasmiṃ ṭhāne ṭhitaṃ sahāyoti maññamāno jīvitā voropeti ubhinnaṃ pārājikaṃ. Aññaṃ maññamāno aññanti purimanayeneva imaṃ tāvassa sahāyaṃ jīvitā voropemīti sahāyameva jīvitā voropeti tasseva pārājikaṃ. Dūtaparamparāpadassa niddesavāre itthannāmassa pāvadātiādīsu. Eko ācariyo tayo buddharakkhitadhammarakkhitasaṅgharakkhitanāmakā

--------------------------------------------------------------------------------------------- page549.

Antevāsikā daṭṭhabbā. Tattha bhikkhuṃ bhikkhuṃ āṇāpetīti ācariyo kañci puggalaṃ mārāpetukāmo etamatthaṃ ācikkhitvā buddharakkhitaṃ āṇāpeti. Itthannāmassa pāvadāti gaccha tvaṃ buddharakkhita etamatthaṃ dhammarakkhitassa pāvada. Itthannāmo itthannāmassa pāvadatūti dhammarakkhitopi saṅgharakkhitassa pāvadatu. Itthannāmo itthannāmaṃ jīvitā voropetūti evaṃ tayā āṇattena dhammarakkhitena āṇatto saṅgharakkhito itthannāmaṃ puggalaṃ jīvitā voropetu so hi amhesu vīrajātiko paṭibalo imasmiṃ kammeti. Āpatti dukkaṭassāti evaṃ āṇāpentassa ācariyassa tāva dukkaṭaṃ. So itarassa ārocetīti buddharakkhito dhammarakkhitassa dhammarakkhito saṅgharakkhitassa amhākaṃ ācariyo evaṃ vadati itthannāmaṃ kira jīvitā voropehi tvaṃ kira amhesu vīrapurisoti āroceti. Evaṃ tesaṃpi dukkaṭaṃ. Vadhako paṭiggaṇhātīti sādhu voropessāmīti saṅgharakkhito sampaṭicchati. Mūlaṭṭhassa āpatti thullaccayassāti saṅgharakkhitena paṭiggahitamatte ācariyassa thullaccayaṃ. Mahājano hi tena pāpe niyojitoti. So tanti so ce saṅgharakkhito taṃ puggalaṃ jīvitā voropeti sabbesaṃ catunnaṃpi janānaṃ pārājikaṃ. Na kevalañca catunnaṃ etena upāyena visaṅketaṃ akatvā paramparāya āṇāpentaṃ samaṇasataṃ vā samaṇasahassaṃ vā hotu sabbesaṃ pārājikameva. Visakkiyadūtapadaniddese. So aññaṃ āṇāpetīti so ācariyena

--------------------------------------------------------------------------------------------- page550.

Āṇatto buddharakkhito dhammarakkhitaṃ adisvā vā avattukāmo vā hutvā saṅgharakkhitameva upasaṅkamitvā amhākaṃ ācariyo evamāha itthannāmaṃ kira jīvitā voropehīti visaṅketaṃ karonto āṇāpeti. Visaṅketakaraṇeneva hi esa visakkiyadūtoti vuccati. Āpatti dukkaṭassāti āṇattiyā tāva buddharakkhitassa dukkaṭaṃ. Paṭiggaṇhāti āpatti dukkaṭassāti saṅgharakkhitena sampaṭicchite mūlaṭṭhasseva dukkaṭanti veditabbaṃ. Evaṃ sante paṭiggahaṇe āpattiyeva na siyā sañcarittapaṭiggahaṇamaraṇābhinandanesupi ca āpatti hoti maraṇapaṭiggahaṇe kathaṃ na siyā tasmā paṭiggaṇhantassevetaṃ dukkaṭaṃ. Tenevettha mūlaṭṭhassāti na vuttaṃ. Purimanayepi cetaṃ paṭiggaṇhantassa veditabbameva. Okāsābhāvena pana na vuttaṃ. Tasmā yo yo paṭiggaṇhāti tassa tassa tappaccayā āpattiyevāti ayamettha amhākaṃ khanti. Yathā cettha evaṃ adinnādānepīti. Sace pana so taṃ jīvitā voropeti āṇāpakassa buddharakkhitassa voropakassa ca saṅgharakkhitassāti ubhinnampi pārājikaṃ. Mūlaṭṭhassa pana ācariyassa visaṅketattā pārājikena anāpatti. Dhammarakkhitassa ajānanatāya sabbena sabbaṃ anāpatti. Buddharakkhito pana dvinnaṃ sotthibhāvaṃ katvā attanā naṭṭhoti. Gatapaccāgatadūtaniddese. So gantvā puna paccāgacchatīti tassa jīvitā voropetabbassa samīpaṃ gantvā susaṃvihitārakkhattā taṃ jīvitā voropetuṃ asakkonto

--------------------------------------------------------------------------------------------- page551.

Āgacchati. Yadā sakkosi tadā tanti kiṃ ajjeva mārito mārito hoti gaccha yadā sakkosi tadā naṃ jīvitā voropehīti. Āpatti dukkaṭassāti evaṃ puna āṇattiyā dukkaṭameva hoti. Sace pana so avassaṃ jīvitā voropetabbo hoti atthasādhakacetanā maggānantaraphalasadisā tasmā ayaṃ āṇattikkhaṇeyeva pārājiko. Sacepi vadhako saṭṭhivassātikkamena taṃ vadheti āṇāpako ca antarāva kālaṃ karoti hīnāya vā āvattati assamaṇova hutvā kālaṃ karissati hīnāya vā āvattissati. Sace āṇāpako gihikāle mātaraṃ vā pitaraṃ vā arahantaṃ vā sandhāya evaṃ āṇāpetvā pabbajati tasmiṃ pabbajite āṇatto taṃ māreti āṇāpako gihikāleyeva mātughātako pitughātako arahantaghātakova hoti tasmā nevassa pabbajjā na upasampadā ruhati. Sacepi māretabbapuggalo āṇattikkhaṇe puthujjano yadā pana naṃ āṇatto māreti tadā arahā hoti āṇattato vā pahāraṃ labhitvā dukkhamūlikaṃ saddhaṃ nissāya vipassanto arahattaṃ patvā tenevābādhena kālaṃ karoti āṇāpako āṇattikkhaṇeyeva arahantaghātako vadhako pana sabbattha upakkamakaraṇakkhaṇeyeva pārājikoti. Idāni ye ca sabbesupīmesu dūtavasena vuttamātikāpadesu saṅketavisaṅketadassanatthaṃ vuttā tayo vārā tesu paṭhamavāre tāva. Yasmā taṃ saṇikaṃ vā bhaṇanto tassa vā badhiratāya mā ghātehīti etaṃ vacanaṃ

--------------------------------------------------------------------------------------------- page552.

Na sāveti tasmā mūlaṭṭho na mutto. Dutiyavāre sāvitattā mutato. Tatiyavāre pana tena ca sāvitattā itarena ca sādhūti sampaṭicchitvā oramitattā ubhopi muttāti. Dūtakathā niṭṭhitā. {175} Araho rahosaññiniddesādīsu. Arahoti sammukhe. Rahoti parammukhe. Tattha yo upaṭṭhānakāle veribhikkhumhi bhikkhūhi saddhiṃ āgantvā purato nisinneyeva andhakāradosena tassa āgatabhāvaṃ ajānanto aho vata itthannāmo hato assa corāpi nāma taṃ na hananti sappo na ḍaṃsati na koci satthaṃ vā visaṃ vā āharatīti tassa maraṇaṃ abhinandanto īdisāni vacanāni ullapati ayaṃ araho rahosaññī ullapati nāma. Sammukhe ca tasmiṃ parammukhasaññīti attho. Yo pana taṃ purato nisinnaṃ disvā puna upaṭṭhānaṃ katvā gatehi bhikkhūhi saddhiṃ gatepi tasmiṃ idheva so nisinnoti saññī hutvā purimanayeneva ullapati ayaṃ raho arahosaññī ullapati nāma. Eteneva upāyena araho arahosaññī raho rahosaññī ca veditabbo 1-. Catunnampi cetesaṃ vācāya vācāya dukkaṭanti veditabbaṃ. Idāni maraṇasaṃvaṇṇanāya vibhāgadassanatthaṃ vuttesu pañcasu kāyena saṃvaṇṇanādimātikāniddesesu. Kāyena vikāraṃ dassetīti yathā so jānāti satthaṃ vā āharitvā visaṃ vā khāditvā @Footnote: 1. veditabbā.

--------------------------------------------------------------------------------------------- page553.

Rajjuyā vā ubbandhitvā sobbhādīsu vā papatitvā yo marati so kira dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti ayamattho etena vuttoti tathā hatthamuddhādīhi dasseti. Vācāya bhaṇatīti tamevatthaṃ vākyabhedaṃ katvā bhaṇati. Tatiyavāro ubhayavasena vutto. Sabbattha saṃvaṇṇanāya payoge payoge dukkaṭaṃ. Tassa dukkhuppattiyaṃ saṃvaṇṇakassa thullaccayaṃ. Yaṃ uddissa saṃvaṇṇanā katā tasmiṃ mate saṃvaṇṇanākkhaṇeyeva saṃvaṇṇakassa pārājikaṃ. So taṃ na jānāti añño ñatvā laddho vata me sukhuppattiupāyoti tāya saṃvaṇṇanāya marati anāpatti. Dvinnaṃ uddissa saṃvaṇṇanāya katāya eko ñatvā marati pārājikaṃ dvepi maranti pārājikañca akusalarāsi ca. Esa nayo sambahulesu. Anuddissa maraṇaṃ saṃvaṇṇento āhiṇḍati yo yo taṃ saṃvaṇṇanaṃ ñatvā marati sabbo tena mārito hoti. Dūtena saṃvaṇṇanāya. Asukannāma gehaṃ vā gāmaṃ vā gantvā itthannāmassaeva maraṇavaṇṇaṃ saṃvaṇṇehīti sāsane ārocitamatte dukkaṭaṃ. Yassatthāya pahito tassa dukkhuppattiyā mūlaṭṭhassa thullaccayaṃ maraṇe pārājikaṃ. Dūto ñāto dāni ayaṃ saggamaggoti tassa anārocetvā attano ñātakassa vā sālohitassa vā āroceti tasmiṃ mate visaṅketo hoti mūlaṭṭho muccati. Dūto tatheva cintetvā sayaṃ saṃvaṇṇanāya vuttaṃ katvā marati visaṅketova. Anuddissa

--------------------------------------------------------------------------------------------- page554.

Pana sāsane ārocite yattakā dūtassa saṃvaṇṇanāya maranti tattakā pāṇātipātā. Sace mātāpitaro maranti ānantariyampi hoti. {176} Lekhāsaṃvaṇṇanāya. Lekhaṃ chindatīti paṇṇe vā potthake vā akkharāni likhati yo satthaṃ vā āharitvā papāte vā papatitvā aññehi vā aggippavesanaudakappavesanādīhi upāyehi marati so idañcīdañca labhatīti vā tassa dhammo hotīti vā. Etthāpi dukkaṭathullaccayapārājikā vuttanayeneva veditabbā. Uddissa likhite pana yaṃ uddissa likhitaṃ tasseva maraṇe pārājikaṃ. Bahū uddissa likhite yattakā maranti tattakā pāṇātipātā. Mātāpitūnaṃ maraṇe ānantariyaṃ. Anuddissa likhitepi eseva nayo. Bahū marantīti vipaṭisāre uppanne taṃ potthakaṃ jhāpetvā vā yathā vā akkharāni na paññāyanti tathā katvā muccati. Sace so parassa potthako hoti uddissa likhito vā hotu anuddissa likhito vā gahitaṭṭhāne ṭhapetvā muccati. Sace mūlena kīto hoti potthakassāmikānaṃ potthakaṃ yesaṃ hatthato mūlaṃ gahitaṃ tesaṃ mūlaṃ datvā muccati. Sace sambahulā maraṇavaṇṇaṃ likhissāmāti ekajjhāsayā hutvā eko tālarukkhaṃ ārohitvā paṇṇaṃ chindati eko āharati eko potthakaṃ karoti eko likhati eko sace kaṇṭakalekhā hoti masiṃ makkheti masiṃ makkhetvā taṃ potthakaṃ sajjetvā sabbeva sabhāyaṃ vā āpaṇe vā yattha vā

--------------------------------------------------------------------------------------------- page555.

Pana lekhādassanakotuhalakā bahū sannipatanti tattha ṭhapenti. Taṃ vācāpetvā 1- sace eko marati sabbesaṃ pārājikaṃ. Sace bahukā maranti vuttasadisova nayo. Vipaṭisāre pana uppanne taṃ potthakaṃ sace mañjusāya gopenti añño ca naṃ disvā nīharitvā puna bahūnaṃ dasseti neva muccanti. Tiṭṭhatu mañjusā sacepi taṃ potthakaṃ nadiyā vā samudde vā khipanti vā dhovanti vā khaṇḍākhaṇḍaṃ vā chindanti aggimhi vā jhāpenti yāva saṅghaṭitepi duddhote dujjhāpite vā paṇṇe akkharāni paññāyanti tāva na muccanti. Yathā pana akkharāni na paññāyanti tatheva kate muccantīti. Idāni thāvarappayogassa vibhāgadassanatthaṃ vuttesu opātādimātikāniddesesu. Manussaṃ uddissa opātaṃ khanatīti itthannāmo papatitvā marissatīti kañci manussaṃ uddisitvā yattha so ekako vicarati tattha āvāṭaṃ khanati. Khanantassa tāva sacepi jātapaṭhaviṃ khanati pāṇātipātassa payogattā payoge payoge dukkaṭaṃ. Yaṃ uddissa khanati tassa dukkhuppattiyā thullaccayaṃ maraṇe pārājikaṃ. Aññasmiṃ patitvā matepi anāpatti. Sace anuddissa yokoci marissatīti khananto hoti yattakā patitvā maranti tattakā pāṇātipātā ānantariyavatthūsu ca ānantariyaṃ thullaccayapācittiyavatthūsu thullaccayapācittiyāni. Bahū @Footnote: 1. vācetvā.

--------------------------------------------------------------------------------------------- page556.

Tattha cetanā katamāya pārājikaṃ hotīti. Mahāaṭṭhakathāyaṃ tāva vuttaṃ āvāṭaṃ gambhīrato ca āyāmavitthārato ca khanitvā pamāṇe ṭhapetvā tacchetvā puñjitvā paṃsupacchiṃ uddharantassa sanniṭṭhāpikā atthasādhikacetanā maggānantarasadisā. Sacepi vassasatassa accayena patitvā avassaṃ maraṇakasatto hoti sanniṭṭhāpikacetanāyeva pārājikanti. Mahāpaccariyaṃ pana saṅkhepaṭṭhakathāyañca imasmiṃ āvāṭe patitvā marissatīti ekasmimpi kuddālappahāre dinne sace koci tattha pakkhalito patitvā marati pārājikameva suttantikattherā pana sanniṭṭhāpikacetanaṃ gaṇhantīti vuttaṃ. Eko opātaṃ khanitvā asukannāma ānetvā idha pātetvā mārehīti aññaṃ āṇāpeti. So taṃ pātetvā māreti ubhinnaṃ pārājikaṃ. Aññaṃ pātetvā māreti sayaṃ patitvā marati añño attano dhammatāya patitvā marati. Sabbattha visaṅketo hoti mūlaṭṭho muccati. Asuko asukaṃ ānetvā idha māressatīti khatepi eseva nayo. Maritukāmā idha marissantīti khanati. Ekassa maraṇe pārājikaṃ. Bahunnaṃ maraṇe akusalarāsi. Mātāpitūnaṃ maraṇe ānantariyaṃ. Thullaccayapācittiyavatthūsu thullaccayapācittiyāni. Yekeci māretukāmā te idha pātetvā māressantīti khanati. Tattha pātetvā mārenti. Ekasmiṃ mate pārājikaṃ. Bahūsu akusalarāsi. Ānantariyādivatthūsu ānantariyādīni. Idha ca arahantāpi saṅgahaṃ gacchanti. Purimanaye pana tesaṃ

--------------------------------------------------------------------------------------------- page557.

Maritukāmatāya patanaṃ natthīti na saṅgayhanti. Dvīsupi nayesu attano dhammatāya patitvā mate visaṅketo. Yekeci attano verike ettha pātetvā māressantīti khanati. Tattha ca verikā verike pātetvā mārenti. Ekasmiṃ mārite pārājikaṃ bahūsu akusalarāsi mātari vā pitari vā arahante vā verikehi ānetvā tattha mārite ānantariyaṃ attano dhammatāya matesu visaṅketo. Yo pana maritukāmā vā amaritukāmā vā māretukāmā vā amāretukāmā vā yekeci ettha patitā vā pātitā vā marissantīti sabbathāpi anuddisseva khanati yo yo marati tassa tassa maraṇena yathānurūpaṃ kammañca phusati āpattiñca āpajjati. Sace gabbhinī patitvā sagabbhā marati dve pāṇātipātā. Gabbhoyeva vinassati eko gabbho na vinassati mātā marati ekoyeva. Corehi anubaddho patitvā marati opātakhanakasseva pārājikaṃ. Corā tattha pātetvā mārenti pārājikameva. Tattha patitaṃ bahi nīharitvā mārenti pārājikameva. Kasmā. Opāte patitappayogena gahitattā. Opātato nikkhamitvā tenevābādhena marati pārājikameva. Bahūni vassāni atikkamitvā puna kupitena tenevābādhena marati pārājikameva. Opāte patanapaccayā uppannarogena gilānasseva añño rogo uppajjati opātarogo balavataro hoti tena matepi opātakhanako na muccati.

--------------------------------------------------------------------------------------------- page558.

Sace pacchā uppannarogo balavā hoti tena mate muccati. Ubhohi mate na muccati. Opāte upapātikamanusso nibbattitvā uttarituṃ asakkonto marati pārājikameva. Manussaṃ uddissa khate yakkhādīsu patitvā matesu anāpatti. Yakkhādayo uddissa khate manussādīsu marantesupi eseva nayo. Yakkhādayo uddissa khanantassa pana khananepi tesaṃ dukkhuppattiyampi dukkaṭameva maraṇe vatthuvaseneva thullaccayaṃ vā pācittiyaṃ vā. Anuddissa khate opāte yakkharūpena vā petarūpena vā patati tiracchānarūpena marati patanarūpañca pamāṇaṃ tasmā thullaccayanti upatissatthero. Maraṇarūpaṃ pamāṇaṃ tasmā pācittiyanti pussadevatthero. Tiracchānarūpena patitvā yakkharūpapetarūpena matepi eseva nayo. Opātakhanako opātaṃ aññassa vikkīṇāti vā mudhā vā deti yo yo patitvā marati tappaccayā tasseva āpatti ca kammabandho ca yena laddho so niddosoti. Evaṃ patitā uttarituṃ sakkontā na nassissanti suuddharā bhavissantīti taṃ opātaṃ gambhīrataraṃ vā uttānataraṃ vā dīghataraṃ vā rassataraṃ vā vitthataraṃ vā sambādhataraṃ vā karoti ubhinnampi āpatti ca kammabandho ca. Bahū marantīti vipaṭisāre uppanne opātaṃ paṃsunā pūreti. Sace koci paṃsumhi patitvā marati pūretvāpi na muccati. Deve vassante kaddamo hoti tattha laggitvā matepi rukkho vā patanto vāto vā vassodakaṃ vā paṃsuṃ harati

--------------------------------------------------------------------------------------------- page559.

Kandamūlatthaṃ vā paṭhaviṃ khanantā tattha āvāṭaṃ karonti tattha sace koci laggitvā vā patitvā vā marati mūlaṭṭho na muccati. Tasmiṃ pana okāse mahantaṃ taḷākaṃ vā pokkharaṇiṃ vā kāretvā cetiyaṃ vā patiṭṭhāpetvā bodhiṃ vā ropetvā āvāsaṃ vā sakaṭamaggaṃ vā kārāpetvā muccati. Yadāpi thiraṃ katvā pūrite opāte rukkhādīnaṃ mūlāni mūlehi saṃsibbitāni honti jātapaṭhavī jātā tadāpi muccati. Sacepi nadī āgantvā opātaṃ harati evampi muccatīti ayaṃ tāva opātakathā. Opātasseva pana anulomesu pāsādīsupi yo tāva pāsaṃ oḍeti ettha bajjhitvā sattā marissantīti avassaṃ bajjhanakasattānaṃ vasena hatthā muttamatte pārājikānantariya- thullaccayapācittiyāni veditabbāni. Uddissa kate yaṃ uddissa oḍito tato aññesaṃ bandhane anāpatti. Pāse mūlena vā mudhā vā dinnepi mūlaṭṭhasseva kammabandho. Sace yena laddho so uggalitaṃ vā pāsaṃ saṇṭhapeti passena vā gacchante disvā vatiṃ katvā sammukhe paveseti thaddhataraṃ vā pāsayaṭṭhiṃ ṭhapeti daḷhataraṃ vā pāsarajjuṃ bandhati thirataraṃ vā khāṇukaṃ ākoṭṭeti ubhopi na muccanti. Sace vipaṭisāre uppanne pāsaṃ uggalāpetvā gacchati taṃ disvā puna aññe saṇṭhapenti baddhā baddhā maranti mūlaṭṭho

--------------------------------------------------------------------------------------------- page560.

Na muccati. Sace pana tena pāsayaṭṭhi sayaṃ akatā hoti gahitaṭṭhāne ṭhapetvā muccati. Tattha jātakayaṭṭhiṃ chinditvā muccati. Sayaṃ katayaṭṭhiṃ pana gopentopi na muccati. Yadi hi taṃ añño gaṇhitvā pāsaṃ saṇṭhapeti tappaccayā marantesu mūlaṭṭho na muccati. Sace taṃ jhāpetvā alātaṃ katvā chaḍḍeti tena alātena pahāraṃ laddhā marantesupi na muccati. Sabbaso pana jhāpetvā vā nāsetvā vā muccati. Pāsarajjumpi aññehi vaṭṭitaṃ gahitaṭṭhāne ṭhapetvā muccati. Rajjuke labhitvā sayaṃ vaṭṭitaṃ ubbaṭṭetvā vāke labhitvā vaṭṭitaṃ hirāhiraṃ katvā muccati. Araññato pana sayaṃ vāke āharitvā vaṭṭitaṃ gopentopi na muccati. Sabbaso pana jhāpetvā vā nāsetvā vā muccati. Adūhalaṃ sajjento catūsu pādesu adūhalamañcaṃ ṭhapetvā pāsāṇe āropeti payoge payoge dukkaṭaṃ. Sabbasajjaṃ katvā hatthato muttamatte avassaṃ ajjhottharitabbakasattānaṃ vasena uddissānuddissakānurūpena pārājikādīni veditabbāni. Adūhale mūlena vā mudhā vā dinnepi mūlaṭṭhasseva kammabandho. Sace yena laddhaṃ so patitaṃ vā ukkhipati aññepi pāsāṇe āropetvā garukataraṃ vā karoti passena vā gacchante disvā vatiṃ katvā adūhale paveseti ubhopi na muccanti. Sace vipaṭisāre uppanne adūhalaṃ pātetvā gacchati taṃ disvā añño saṇṭhapeti mūlaṭṭho

--------------------------------------------------------------------------------------------- page561.

Na muccati. Pāsāṇe pana gahitaṭṭhāne ṭhapetvā adūhalapāde ca pāsayaṭṭhiyaṃ vuttanayena gahitaṭṭhāne vā ṭhapetvā jhāpetvā vā muccati. Sūlaṃ ropentassāpi sabbasajjaṃ katvā hatthato muttamatte sūlamukhe patitvā avassaṃ maraṇakasattānaṃ vasena uddissānuddissānurūpato pārājikādīni veditabbāni. Sūle mūlena vā mudhā vā dinnepi mūlaṭṭhasseva kammabandho. Sace yena laddhaṃ so ekappahāreneva marissantīti tikhiṇataraṃ vā karoti dukkhaṃ marissantīti kuṇṭhataraṃ vā karoti uccanti sallakkhetvā nīcataraṃ vā nīcanti sallakkhetvā uccataraṃ vā puna ropeti vaṅkaṃ vā ujukaṃ atiujukaṃ vā īsakaṃ poṇaṃ karoti ubhopi na muccanti. Sace pana aṭṭhāne ṭhitanti aññasmiṃ ṭhāne ṭhapeti tañce māraṇatthāya ādito pabhūti pariyesitvā kataṃ hoti mūlaṭṭho na muccati. Apariyesitvā pana katameva labhitvā āropite mūlaṭṭho muccati. Vippaṭisāre uppanne pāsayaṭṭhiyaṃ vuttanayena gahitaṭṭhāne vā ṭhapetvā jhāpetvā vā muccati. {177} Apassene satthaṃ vāti ettha apassenannāma niccaparibhogo mañco vā pīṭhaṃ vā apassenaphalakaṃ vā divāṭṭhāne nisīdantassa apassenakatthambho vā tattha jātakarukkho vā caṅkame apassāya tiṭṭhantassa ālambanarukkho vā ālambanaphalakaṃ vā sabbampetaṃ apassanīyaṭṭhena apassenaṃ nāma. Tasmiṃ apassene yathā

--------------------------------------------------------------------------------------------- page562.

Apassayantaṃ vijjhati vā chindati vā tathā katvā vāsīpharasusattiārakaṇṭakādīnaṃ aññataraṃ satthaṃ ṭhapeti dukkaṭaṃ. Dhuvaparibhogaṭṭhāne nirāsaṅkassa nisīdato vā nipajjato vā apassayantassa vā satthasamphassapaccayā dukkhuppattiyā thullaccayaṃ maraṇe pārājikaṃ. Tañce aññopi tassa verī bhikkhu vihāracārikañcaranto disvā imassa maññe māraṇatthāya imaṃ nikkhittaṃ sādhu suṭṭhu maratūti abhinandanto gacchati dukkaṭaṃ. Sace pana sopi tattha evaṃ kate sukataṃ bhavissatīti tikhiṇatarādikaraṇena kiñci kammaṃ karoti tassapi pārājikaṃ. Sace pana aṭṭhāne ṭhitanti uddharitvā aññasmiṃ ṭhāne ṭhapeti tadatthameva katvā ṭhapite mūlaṭṭho na muccati. Pākatikaṃ labhitvā ṭhapitaṃ hoti muccati. Taṃ apanetvā aññaṃ tikhiṇataraṃ ṭhapeti mūlaṭṭho muccateva. Visamakkhanepi. Yāva maraṇābhinandane dukkaṭaṃ tāva eseva nayo. Sace pana sopi khuddakaṃ visamaṇḍalanti sallakkhetvā mahantaṃ karoti mahantaṃ vā atitanukaṃ 1- hotīti khuddakaṃ karoti tanukaṃ vā bahalaṃ bahalaṃ vā tanukaṃ karoti agginā tāpetvā heṭṭhā vā upari vā sañcāreti tassapi pārājikaṃ. Idaṃ aṭṭhāne ṭhitanti sabbameva tacchetvā puñchitvā aññasmiṃ ṭhāne ṭhapeti. Attanā bhesajjāni yojetvā kate mūlaṭṭho na @Footnote: 1. atimahanutaṃ.

--------------------------------------------------------------------------------------------- page563.

Muccati attanā akate muccati. Sace pana so imaṃ visaṃ atiparittanti aññampi ānetvā pakkhipati yassa visena marati tassa pārājikaṃ. Sace ubhinnampi santakena marati ubhinnampi pārājikaṃ. Imaṃ visaṃ nibbiriyanti taṃ apanetvā attano visameva ṭhapeti tasseva pārājikaṃ mūlaṭṭho muccati. Dubbalaṃ vā karotīti mañcapīṭhaṃ aṭaniyā heṭṭhābhāge chinditvā vidalehi vā rajjukehi vā yehi vītaṃ hoti te vā chinditvā appāvasesameva katvā heṭṭhā āvudhaṃ nikkhipati. Ettha patitvā marissatīti apassenaphalakādīnampi caṅkame ālambanarukkhaphalakapariyosānānaṃ parabhāgaṃ chinditvā heṭṭhā āvudhaṃ nikkhipati. Sobbhādīsu mañcaṃ vā pīṭhaṃ vā apassenaphalakaṃ vā ānetvā ṭhapeti yathā tattha nisinnamatto vā apassenamatto 1- vā patati. Sobbhādīsu vā sañcaraṇasetu hoti taṃ dubbalaṃ karoti. Evaṃ karontassa karaṇe dukkaṭaṃ itarassa dukkhuppattiyā thullaccayaṃ maraṇe pārājikaṃ. Bhikkhuṃ ānetvā sobbhādīnaṃ taṭeva ṭhapeti disvā bhayena kampento patitvā marissatīti dukkaṭaṃ. So tatheva patati. Dukkhuppattiyā thullaccayaṃ maraṇe pārājikaṃ. Sayaṃ pāteti aññena pātāpeti añño avuttova attano dhammatāya pāteti amanusso pāteti vātappahārena patati attano dhammatāya patti sabbattha maraṇe pārājikaṃ. @Footnote: 1. apassitamatto.

--------------------------------------------------------------------------------------------- page564.

Kasmā. Tassa payogena sobbhāditaṭe ṭhitattā. Upanikkhipanaṃ nāma samīpe nikkhipanaṃ. Tattha yo iminā asinā mato so dhanaṃ vā labhatītiādinā nayena maraṇavaṇṇaṃ vā saṃvaṇṇetvā iminā maraṇatthikā marantu maraṇatthikā mārentūti vā vatvā asiṃ upanikkhipati tassa upanikkhipane dukkaṭaṃ. Maritukāmo vā tena attānaṃ paharatu māretukāmo vā aññaṃ paharatu ubhayathāpi parassa dukkhuppattiyā upanikkhepakassa thullaccayaṃ maraṇe pārājikaṃ. Anuddissa nikkhitte bahūnaṃ maraṇe akusalarāsi pārājikādivatthūsu pārājikādīni. Vipaṭisāre uppanne asiṃ gahitaṭṭhāne ṭhapetvā muccati. Kīṇitvā gahito hoti asissāmikānaṃ asiṃ yesaṃ hatthato mūlaṃ gahitaṃ tesaṃ mūlaṃ datvā muccati. Sace lohapiṇḍaṃ vā phālaṃ vā kuddālaṃ vā gahetvā asi kārāpito hoti yaṃ bhaṇḍaṃ gahetvā kārito tadeva katvā muccati. Sace kuddālaṃ gahetvā kāritaṃ vināsetvā phālaṃ karoti phālena pahāraṃ labhitvā marantesupi pāṇātipātā na muccati. Sace pana lohaṃ samuṭṭhāpetvā upanikkhipanatthameva kārito hoti ārena ghaṃsitvā cuṇṇavicuṇṇaṃ katvā vippakiṇṇe muccati. Sacepi saṃvaṇṇanāpotthako viya bahūhi ekajjhāsayehi kato hoti potthake vuttanayeneva kammabandhavinicchayo veditabbo. Esa nayo sattibhindīsu. Sūlalaguḷesu pāsayaṭṭhisadiso vinicuchayo. Tathā pāsāṇe. Satthe asisadisova. Visaṃ vāti

--------------------------------------------------------------------------------------------- page565.

Visaṃ upanikkhipantassa vatthuvasena uddissānuddissānurūpato pārājikādivatthūsu pārājikādīni veditabbāni. Kīṇitvā ṭhapite purimanayena paṭipākatikaṃ katvā muccati. Sayaṃ bhesajjehi yojite avisaṃ katvā muccati. Rajjuyā pāsarajjusadisova vinicchayo. Bhesajje. Yo bhikkhu veribhikkhussa pajjarake vā visabhāgaroge vā uppanne asappāyānipi sappiādīni sappāyānīti maraṇādhippāyo deti aññaṃ vā kiñci kandamūlaphalaṃ. Tassa evaṃ bhesajjadāne dukkaṭaṃ parassa dukkhuppattiyaṃ maraṇe ca thullaccayapārājikāni ānantariyavatthumhi ānantariyanti veditabbaṃ. {178} Rūpūpahāre. Upasaṃharatīti paraṃ vā amanāparūpaṃ tassa samīpe ṭhapeti 1- attanā vā yakkhapetādivesaṃ gahetvā tiṭṭhati. Tassa upasaṃhāramatte dukkaṭaṃ. Parassa taṃ rūpaṃ disvā bhayuppattiyaṃ thullaccayaṃ maraṇe pārājikaṃ. Sace pana tadeva rūpaṃ ekaccassa manāpaṃ hoti alābhakena ca sussitvā marati visaṅketo. Manāpiyepi eseva nayo. Tattha pana visesena itthīnaṃ purisarūpaṃ purisānañca itthīrūpaṃ manāpaṃ. Taṃ alaṅkaritvā upasaṃharati diṭṭhamattakameva karoti aticiraṃ passitumpi na deti. Itaro alābhakena sussitvā marati pārājikaṃ. Sace uttasitvā marati visaṅketo. Atha pana uttasitvā vā alābhakena vāti avicāretvā kevalaṃ passitvā marissatīti upasaṃharati uttasitvā @Footnote: 1. ṭhapāpeti.

--------------------------------------------------------------------------------------------- page566.

Vā sussitvā vā mate pārājikameva. Eteneva upāyena saddūpasaṃhārādayopi veditabbā. Kevalaṃ hettha amanussasaddādayo utrāsajanakā amanāpasaddā purisānaṃ itthīsaddamadhuragandhabbasaddādayo cittassādakarā manāpasaddā himavante visarukkhānaṃ mūlādigandhā ca kuṇapagandhā ca amanāpagandhā kāḷānusāriyādimūlagandhādayo manāpagandhā paṭikūlamūlarasādayo amanāparasā apaṭikūlamūlarasādayo manāparasā visaphassamahākucchuphassādayo amanāpaphoṭṭhabbā cīnapaṭahaṃsapupphatulikaphassādayo manāpaphoṭṭhabbāti veditabbā. Dhammūpahāre dhammoti desanādhammo veditabbo. Desanāvasena vā niraye ca sagge ca vipattisampattibhedaṃ dhammārammaṇameva. Nerayikassāti bhinnasaṃvarassa katapāpassa niraye nibbattanārahassa sattassa pañcavidhabandhanakammakaraṇādinerayikakathaṃ katheti. Tañce sutvā so uttasitvā marati kathikassa pārājikaṃ. Sace pana sutvāpi attano dhammatāya marati anāpatti. Imaṃ sutvā evarūpaṃ na karissati oramissati viramissatīti nirayakathaṃ katheti. Taṃ sutvā itaro uttasitvā marati anāpatti. Saggakathanti devanāṭakādīnaṃ nandanavanādīnañca sampattikathaṃ. Taṃ sutvā itaro saggādhimutto sīghaṃ taṃ sampattiṃ pāpuṇitukāmo satthāharaṇavisakhādanaāhārūpaccheda- assāsappassāsasannirundhanādīhi dukkhaṃ uppādeti kathikassa thullaccayaṃ marati pārājikaṃ. Sace pana so sutvāpi yāvatāyukaṃ ṭhatvā attano dhammatāya marati anāpatti. Imaṃ sutvā puññāni

--------------------------------------------------------------------------------------------- page567.

Karissatīti katheti. Taṃ sutvā itaro adhimutto kālaṃ karoti anāpatti. {179} Ācikkhanāya. Puṭṭho bhaṇatīti bhante kathaṃ mato dhanaṃ vā labhati sagge vā uppajjatīti evaṃ pucchito bhaṇati. Anusāsaniyaṃ. Apuṭṭhoti evaṃ apucchito sāmaññeva bhaṇati. Saṅketakammanimittakammāni adinnādānakathāyaṃ vuttanayena veditabbāni.


             The Pali Atthakatha in Roman Book 1 page 541-567. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=11370&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=11370&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7673              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2692              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2692              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]