ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     {174} Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni
yasmā heṭṭhā padabhājanīyamhi saṅkhepeneva manussaviggahapārājikaṃ
dassitaṃ na vitthārena āpattiṃ āropetvā tanti ṭhapitā
saṅkhepadassite ca atthe na sabbākāreneva bhikkhū nayaṃ gahetuṃ
sakkonti anāgate ca pāpapuggalānampi okāso hoti
tasmā bhikkhūnañca sabbākārena nayaggahaṇatthaṃ anāgate ca
pāpapuggalānaṃ okāsapaṭibāhanatthaṃ puna sāmaṃ
@Footnote: 1. sakkaṭabhāsāyaṃ avaṭo hoti.
Adhiṭṭhāyātiādinā nayena mātikaṃ ṭhapetvā vitthārato
manussaviggahapārājikaṃ dassento sāmanti sayaṃ hanatītiādimāha. Tatrāyaṃ
anuttānapadavaṇṇanāya saddhiṃ vinicchayakathā. Kāyenāti hatthena
vā pādena vā muṭṭhinā vā jānunā vā yenakenaci
aṅgapaccaṅgena. Kāyapaṭibaddhenāti kāyato amocitena
asiādinā paharaṇena. Nissaggiyenāti kāyato ca
kāyapaṭibaddhato ca mocitena ususattiādinā. Ettāvatā
sāhatthiko ca nissaggiyo cāti dve payogā vuttā honti.
Tattha ekameko 1- uddissānuddissabhedato duvidho.
     Tattha uddisike yaṃ uddissa paharati tasseva maraṇena
kammunā bajjhati. Yokoci maratūti evaṃ anuddisike pahārapaccayā
yassa kassaci maraṇena kammunā bajjhati. Ubhayathāpi paharitamatte
vā maratu pacchā vā teneva rogena maratu paharitamatteyeva
kammunā bajjhati. Maraṇādhippāyena ca pahāraṃ datvā tena
amatassa puna aññacittena pahāre dinne pacchāpi yadi
paṭhamappahāreneva marati tadāeva kammunā baddho atha
dutiyappahārena marati natthi pāṇātipāto. Ubhayehi matepi
paṭhamappahāreneva kammunā baddhova. Ubhayehi amate nevatthi
pāṇātipāto. Esa nayo bahūhipi ekassa pahāre dinne.
Tatrāpi hi yassa pahārena marati tasseva kammunā bandho
@Footnote: 1. ekeko.
Hotīti. Kammāpattibyattibhāvatthañcettha eḷakacatukkampi
veditabbaṃ. Yo hi eḷakaṃ ekasmiṃ ṭhāne nipannaṃ upadhāreti
rattiṃ āgantvā vadhissāmīti. Eḷakassa ca nipannokāse tassa
mātā vā pitā vā arahā vā paṇḍukāsāvaṃ pārupitvā nipanno
hoti. So rattibhāge āgantvā eḷakaṃ māremīti mātaraṃ vā
pitaraṃ vā arahantaṃ vā māreti. Imaṃ vatthuṃ māremīti cetanāya
atthibhāvato ghātako ca hoti ānantariyakammañca phusati
pārājikañca āpajjati. Añño koci āgantuko nipanno
hoti. Eḷakaṃ māremīti taṃ māreti ghātako ca hoti
pārājikañca āpajjati ānantariyaṃ na phusati. Yakkho vā peto
vā nipanno hoti. Eḷakaṃ māremīti taṃ māreti ghātako ca
hoti na ca ānantariyaṃ phusati na ca pārājikaṃ āpajjati
thullaccayaṃ pana hoti. Añño koci nipanno natthi
eḷakova hoti. Taṃ māreti ghātako ca hoti pācittiyañca
āpajjati. Mātāpituarahantānaṃ aññataraṃ māremīti tesaṃyeva
aññataraṃ māreti ghātako ca hoti ānantariyañca phusati
pārājikañca āpajjati. Tesaṃyeva aññataraṃ māressāmīti
aññaṃ āgantukaṃ māreti yakkhaṃ vā petaṃ vā māreti
eḷakaṃ vā māreti. Pubbe vuttanayeneva veditabbaṃ. Idha
pana cetanā dāruṇā hotīti. Aññānipi ettha palāsapuñjādīni
vatthūni veditabbāni. Yo hi lohitakaṃ asiṃ vā sattiṃ vā
Puñchissāmīti palāsapuñje pavesento tattha nipannaṃ mātaraṃ
vā pitaraṃ vā arahantaṃ vā āgantukapurisaṃ vā yakkhaṃ vā petaṃ
vā tiracchānagataṃ vā māreti vohāravasena ghātakoti vuccati
vadhakacetanāya pana abhāvato neva kammaṃ phusati na āpattiṃ
āpajjati. Yo pana evaṃ pavesento sarīrasamphassaṃ sallakkhetvā
satto maññe abbhantaragato maratūti pavesetvā māreti.
Tassa tesaṃ vatthūnaṃ anurūpena kammabandho ca āpatti ca
veditabbā. Esa nayo tattha nidahanatthaṃ pavesentassāpi
vanappagumbādīsu khipantassāpi. Yopi coraṃ māremīti coravesena
gacchantaṃ pitaraṃ māreti ānantariyañca phusati pārājiko ca
hoti. Yo pana parasenāya aññañca yodhaṃ pitarañca kammaṃ
karonte disvā yodhassa usuṃ khipati etaṃ vijjhitvā mama
pitaraṃ vijjhissatīti yathādhippāyaṃ gate pitughātako hoti.
Yodhe viddhe mama pitā palāyissatīti khipati usu na
yathādhippāyaṃ gantvā pitaraṃ māreti vohāravasena pitughātakoti
vuccati ānantariyaṃ pana natthīti.
     Adhiṭṭhahitvāti samīpe ṭhatvā. Āṇāpetīti uddissa
vā anuddissa vā āṇāpeti. Tattha parasenāya paccupaṭṭhitāya
anuddisseva evaṃ vijjha evaṃ pahara evaṃ ghātehīti āṇatte
yattake āṇatto ghāteti tattakā ubhinnaṃ pāṇātipātā.
Sace tattha āṇāpakassa mātāpitaro honti ānantariyampi
Phusati. Sace arahā hoti ubhopi ānantariyaṃ phusanti. Sace
āṇattasseva mātāpitaro sova ānantariyaṃ phusati. Uddisitvā
pana etaṃ dīghaṃ rassaṃ rattakañcukaṃ nīlakañcukaṃ hatthikkhandhe nisinnaṃ
majjhe nisinnaṃ vijjha pahara ghātehīti āṇatte sace so
tameva ghāteti ubhinnampi pāṇātipāto ānantariyavatthumhi
ca ānantariyaṃ. Sace aññaṃ māreti āṇāpakassa natthi
pāṇātipāto. Etena āṇattiko payogo vutto hoti.
Tattha        vatthuṃ kālañca okāsaṃ     āvudhaṃ iriyāpathaṃ
            tulayitvā pañca ṭhānāni     dhāreyyatthaṃ vicakkhaṇo.
Aparo nayo. Vatthu kālo ca okāso    āvudhaṃ iriyāpatho
            kiriyāvisesoti ime       cha āṇattiniyāmakā.
Tattha vatthunti māretabbo satto. Kāloti pubbaṇhasāyaṇhādikālo
ca yobbanatthāmaviriyādikālo ca. Okāsoti gāmo vā vanaṃ
vā gehadvāraṃ vā gehamajjhaṃ vā rathikā vā siṃghāṭakaṃ vāti
evamādi. Āvudhanti asi vā usu vā satti vātievamādi.
Iriyāpathoti māretabbassa gamanaṃ vā nisajjā vāti evamādi.
Kiriyāvisesoti vijjhanaṃ vā chedanaṃ vā bhedanaṃ vā saṅkhamuṇḍakaṃ
vātievamādi. Yadi hi vatthuṃ visaṃvādetvā yaṃ mārehīti
āṇatto tato aññaṃ māreti purato paharitvā mārehīti vā
āṇatto pacchato vā passato vā aññasmiṃ vā padese
paharitvā māreti āṇāpakassa natthi kammabandho āṇattasseva
Kammabandho. Athavā vatthuṃ avisaṃvādetvā yathāāṇattiyā
māreti āṇāpakassa āṇattikkhaṇe āṇattassa paharaṇakkhaṇeti
ubhayesampi kammabandho. Vatthuvisesena panettha kammaviseso ca
āpattiviseso ca hoti. Evaṃ tāva vatthumhi saṅketavisaṅketatā
veditabbā. Kāle pana. Yo ajja sveti aniyametvā
pubbaṇhe mārehīti āṇatto yadā kadāci pubbaṇhe māreti
natthi visaṅketo. Yo pana ajja pubbaṇheti vutto majjhaṇhe
vā sāyaṇhe vā sve vā pubbaṇhe māreti visaṅketo hoti
āṇāpakassa natthi kammabandho. Pubbaṇhe māretuṃ vāyamantassa
majjhaṇhe jātepi eseva nayo. Etena nayena sabbakālappabhedesu
saṅketavisaṅketatā veditabbā. Okāsepi. Yo etaṃ
gāme ṭhitaṃ mārehīti āṇatto taṃ yatthakatthaci māreti natthi
visaṅketo. Yo pana gāmeyevāti niyametvā āṇatto
vane māreti tathā vaneti āṇatto gāme māreti antogehadvāreti
āṇatto gehamajjhe māreti visaṅketo. Etena nayena
sabbokāsabhedesu saṅketavisaṅketatā veditabbā. Āvudhepi.
Yo asinā vā usunā vāti aniyametvā āvudhena mārehīti
āṇatto yenakenaci āvudhena māreti natthi visaṅketo.
Yo pana asināti vutto usunā iminā vā asināti vutto
aññena asinā ekasseva vā asissa imāya dhārāya mārehīti
vutto itarāya vā dhārāya talena vā tuṇḍena vā tharunā
Vā māreti visaṅketo. Etena nayena sabbaāvudhabhedesu
saṅketavisaṅketatā veditabbā. Iriyāpathe pana. Yo etaṃ
gacchantaṃ mārehīti āṇatto pana sacepi gacchantaṃ māreti
natthi visaṅketo. Gacchantameva mārehīti vutte pana sace
nisinnaṃ māreti nisinnameva vā mārehīti vutte gacchantaṃ
māreti visaṅketo hoti. Etena nayena sabbairiyāpathabhedesu
saṅketavisaṅketatā veditabbā. Kiriyāvisesepi. Yo vijjhitvā
mārehīti vutto vijjhitvā māreti natthi visaṅketo. Yo
pana vijjhitvā mārehīti vutto chinditvāva māreti
visaṅketo. Etena nayena sabbakiriyāvisesabhedesu saṅketavisaṅketatā
veditabbā. Yo pana liṅgavasena dīghaṃ rassaṃ kāḷaṃ odātaṃ
kisaṃ thūlaṃ mārehīti aniyametvā āṇāpeti āṇatto ca
yaṅkiñci tādisaṃ māreti natthi visaṅketo ubhinnaṃ pārājikaṃ.
Atha pana so attānaṃ sandhāya āṇāpeti āṇatto ca
ayameva īdisoti āṇāpakameva māreti āṇāpakassa dukkaṭaṃ
vadhakassa pārājikaṃ. Āṇāpako attānaṃ sandhāya āṇāpeti
itaro aññaṃ tādisaṃ māreti āṇāpako muccati vadhakasseva
pārājikaṃ. Kasmā. Okāsassa aniyamitattā. Sace pana
attānaṃ sandhāya āṇāpentopi okāsaṃ niyameti asukasmiṃ
nāma rattiṭṭhāne vā divāṭṭhāne vā therāsane vā majjhimāsane
vā nisinnaṃ evarūpannāma mārehīti tattha ca añño nisinno
Hoti sace āṇatto taṃ māreti neva vadhako muccati
na āṇāpako kasmā. Okāsassa niyamitattā. Sace
pana niyamitokāsato aññatra māreti āṇāpako muccatīti
ayannayo mahāaṭṭhakathāyaṃ suṭṭhu daḷhaṃ katvā vutto tasmā
ettha na anādariyaṃ kātabbanti.
     Adhiṭṭhāyāti mātikāvasena āṇattikappayogakathā niṭṭhitā.
     Idāni ye dūtenāti imassa mātikāpadassa niddesatthaṃ
bhikkhu bhikkhuṃ āṇāpetītiādayo cattāro vārā vuttā
tesu. So taṃ maññamānoti so āṇatto yo āṇāpakena
itthannāmoti akkhāto taṃ maññamāno tameva jīvitā voropeti
ubhinnaṃ pārājikaṃ. Taṃ maññamāno aññanti yaṃ jīvitā
voropehīti vutto taṃ maññamāno aññaṃ tādisaṃ jīvitā
voropeti mūlaṭṭhassa anāpatti. Aññaṃ maññamāno tanti
yo āṇāpakena vutto tassa balavasahāyaṃ samīpe ṭhitaṃ disvā
imassa balenāyaṃ tajjati imantāva jīvitā voropemīti paharanto
itarameva parivattitvā tasmiṃ ṭhāne ṭhitaṃ sahāyoti maññamāno
jīvitā voropeti ubhinnaṃ pārājikaṃ. Aññaṃ maññamāno
aññanti purimanayeneva imaṃ tāvassa sahāyaṃ jīvitā
voropemīti sahāyameva jīvitā voropeti tasseva pārājikaṃ.
Dūtaparamparāpadassa niddesavāre itthannāmassa pāvadātiādīsu.
Eko ācariyo tayo buddharakkhitadhammarakkhitasaṅgharakkhitanāmakā
Antevāsikā daṭṭhabbā. Tattha bhikkhuṃ bhikkhuṃ āṇāpetīti
ācariyo kañci puggalaṃ mārāpetukāmo etamatthaṃ ācikkhitvā
buddharakkhitaṃ āṇāpeti. Itthannāmassa pāvadāti gaccha tvaṃ
buddharakkhita etamatthaṃ dhammarakkhitassa pāvada. Itthannāmo
itthannāmassa pāvadatūti dhammarakkhitopi saṅgharakkhitassa pāvadatu.
Itthannāmo itthannāmaṃ jīvitā voropetūti evaṃ tayā
āṇattena dhammarakkhitena āṇatto saṅgharakkhito itthannāmaṃ
puggalaṃ jīvitā voropetu so hi amhesu vīrajātiko paṭibalo
imasmiṃ kammeti. Āpatti dukkaṭassāti evaṃ āṇāpentassa
ācariyassa tāva dukkaṭaṃ. So itarassa ārocetīti buddharakkhito
dhammarakkhitassa dhammarakkhito saṅgharakkhitassa amhākaṃ ācariyo
evaṃ vadati itthannāmaṃ kira jīvitā voropehi tvaṃ kira
amhesu vīrapurisoti āroceti. Evaṃ tesaṃpi dukkaṭaṃ. Vadhako
paṭiggaṇhātīti sādhu voropessāmīti saṅgharakkhito sampaṭicchati.
Mūlaṭṭhassa āpatti thullaccayassāti saṅgharakkhitena paṭiggahitamatte
ācariyassa thullaccayaṃ. Mahājano hi tena pāpe niyojitoti.
So tanti so ce saṅgharakkhito taṃ puggalaṃ jīvitā voropeti
sabbesaṃ catunnaṃpi janānaṃ pārājikaṃ. Na kevalañca catunnaṃ
etena upāyena visaṅketaṃ akatvā paramparāya āṇāpentaṃ
samaṇasataṃ vā samaṇasahassaṃ vā hotu sabbesaṃ pārājikameva.
Visakkiyadūtapadaniddese. So aññaṃ āṇāpetīti so ācariyena
Āṇatto buddharakkhito dhammarakkhitaṃ adisvā vā avattukāmo vā
hutvā saṅgharakkhitameva upasaṅkamitvā amhākaṃ ācariyo evamāha
itthannāmaṃ kira jīvitā voropehīti visaṅketaṃ karonto āṇāpeti.
Visaṅketakaraṇeneva hi esa visakkiyadūtoti vuccati. Āpatti
dukkaṭassāti āṇattiyā tāva buddharakkhitassa dukkaṭaṃ.
Paṭiggaṇhāti āpatti dukkaṭassāti saṅgharakkhitena sampaṭicchite
mūlaṭṭhasseva dukkaṭanti veditabbaṃ. Evaṃ sante paṭiggahaṇe
āpattiyeva na siyā sañcarittapaṭiggahaṇamaraṇābhinandanesupi ca
āpatti hoti maraṇapaṭiggahaṇe kathaṃ na siyā tasmā
paṭiggaṇhantassevetaṃ dukkaṭaṃ. Tenevettha mūlaṭṭhassāti na
vuttaṃ. Purimanayepi cetaṃ paṭiggaṇhantassa veditabbameva.
Okāsābhāvena pana na vuttaṃ. Tasmā yo yo paṭiggaṇhāti
tassa tassa tappaccayā āpattiyevāti ayamettha amhākaṃ khanti.
Yathā cettha evaṃ adinnādānepīti. Sace pana so taṃ  jīvitā
voropeti āṇāpakassa buddharakkhitassa voropakassa ca
saṅgharakkhitassāti ubhinnampi pārājikaṃ. Mūlaṭṭhassa pana ācariyassa
visaṅketattā pārājikena anāpatti. Dhammarakkhitassa ajānanatāya
sabbena sabbaṃ anāpatti. Buddharakkhito pana dvinnaṃ sotthibhāvaṃ
katvā attanā naṭṭhoti. Gatapaccāgatadūtaniddese. So
gantvā puna paccāgacchatīti tassa jīvitā voropetabbassa
samīpaṃ gantvā susaṃvihitārakkhattā taṃ jīvitā voropetuṃ asakkonto
Āgacchati. Yadā sakkosi tadā tanti kiṃ ajjeva mārito
mārito hoti gaccha yadā sakkosi tadā naṃ jīvitā voropehīti.
Āpatti dukkaṭassāti evaṃ puna āṇattiyā dukkaṭameva hoti.
Sace pana so avassaṃ jīvitā voropetabbo hoti
atthasādhakacetanā maggānantaraphalasadisā tasmā ayaṃ āṇattikkhaṇeyeva
pārājiko. Sacepi vadhako saṭṭhivassātikkamena taṃ vadheti
āṇāpako ca antarāva kālaṃ karoti hīnāya vā āvattati
assamaṇova hutvā kālaṃ karissati hīnāya vā āvattissati.
Sace āṇāpako gihikāle mātaraṃ vā pitaraṃ vā arahantaṃ vā
sandhāya evaṃ āṇāpetvā pabbajati tasmiṃ pabbajite āṇatto
taṃ māreti āṇāpako gihikāleyeva mātughātako pitughātako
arahantaghātakova hoti tasmā nevassa pabbajjā na
upasampadā ruhati. Sacepi māretabbapuggalo āṇattikkhaṇe
puthujjano yadā pana naṃ āṇatto māreti tadā arahā hoti
āṇattato vā pahāraṃ labhitvā dukkhamūlikaṃ saddhaṃ nissāya
vipassanto arahattaṃ patvā tenevābādhena kālaṃ karoti āṇāpako
āṇattikkhaṇeyeva arahantaghātako vadhako pana sabbattha
upakkamakaraṇakkhaṇeyeva pārājikoti. Idāni ye ca
sabbesupīmesu dūtavasena vuttamātikāpadesu saṅketavisaṅketadassanatthaṃ
vuttā tayo vārā tesu paṭhamavāre tāva. Yasmā taṃ saṇikaṃ
vā bhaṇanto tassa vā badhiratāya mā ghātehīti etaṃ vacanaṃ
Na sāveti tasmā mūlaṭṭho na mutto. Dutiyavāre sāvitattā
mutato. Tatiyavāre pana tena ca sāvitattā itarena ca sādhūti
sampaṭicchitvā oramitattā ubhopi muttāti.
                     Dūtakathā niṭṭhitā.
     {175} Araho rahosaññiniddesādīsu. Arahoti sammukhe. Rahoti
parammukhe. Tattha yo upaṭṭhānakāle veribhikkhumhi bhikkhūhi saddhiṃ
āgantvā purato nisinneyeva andhakāradosena tassa āgatabhāvaṃ
ajānanto aho vata itthannāmo hato assa corāpi
nāma taṃ na hananti sappo na ḍaṃsati na koci satthaṃ vā visaṃ
vā āharatīti tassa maraṇaṃ abhinandanto īdisāni vacanāni
ullapati ayaṃ araho rahosaññī ullapati nāma. Sammukhe ca
tasmiṃ parammukhasaññīti attho. Yo pana taṃ purato nisinnaṃ
disvā puna upaṭṭhānaṃ katvā gatehi bhikkhūhi saddhiṃ gatepi tasmiṃ
idheva so nisinnoti saññī hutvā purimanayeneva ullapati
ayaṃ raho arahosaññī ullapati nāma. Eteneva upāyena
araho arahosaññī raho rahosaññī ca veditabbo  1-. Catunnampi
cetesaṃ vācāya vācāya dukkaṭanti veditabbaṃ.
     Idāni maraṇasaṃvaṇṇanāya vibhāgadassanatthaṃ vuttesu pañcasu
kāyena saṃvaṇṇanādimātikāniddesesu. Kāyena vikāraṃ dassetīti
yathā so jānāti satthaṃ vā āharitvā visaṃ vā khāditvā
@Footnote: 1. veditabbā.
Rajjuyā vā ubbandhitvā sobbhādīsu vā papatitvā yo marati
so kira dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti
ayamattho etena vuttoti tathā hatthamuddhādīhi dasseti.
Vācāya bhaṇatīti tamevatthaṃ vākyabhedaṃ katvā bhaṇati. Tatiyavāro
ubhayavasena vutto. Sabbattha saṃvaṇṇanāya payoge payoge
dukkaṭaṃ. Tassa dukkhuppattiyaṃ saṃvaṇṇakassa thullaccayaṃ. Yaṃ
uddissa saṃvaṇṇanā katā tasmiṃ mate saṃvaṇṇanākkhaṇeyeva
saṃvaṇṇakassa pārājikaṃ. So taṃ na jānāti añño ñatvā
laddho vata me sukhuppattiupāyoti tāya saṃvaṇṇanāya marati
anāpatti. Dvinnaṃ uddissa saṃvaṇṇanāya katāya eko ñatvā
marati pārājikaṃ dvepi maranti pārājikañca akusalarāsi ca.
Esa nayo sambahulesu. Anuddissa maraṇaṃ saṃvaṇṇento
āhiṇḍati yo yo taṃ saṃvaṇṇanaṃ ñatvā marati sabbo tena
mārito hoti. Dūtena saṃvaṇṇanāya. Asukannāma gehaṃ
vā gāmaṃ vā gantvā itthannāmassaeva maraṇavaṇṇaṃ saṃvaṇṇehīti
sāsane ārocitamatte dukkaṭaṃ. Yassatthāya pahito tassa
dukkhuppattiyā mūlaṭṭhassa thullaccayaṃ maraṇe pārājikaṃ. Dūto
ñāto dāni ayaṃ saggamaggoti tassa anārocetvā attano
ñātakassa vā sālohitassa vā āroceti tasmiṃ mate visaṅketo
hoti mūlaṭṭho muccati. Dūto tatheva cintetvā sayaṃ
saṃvaṇṇanāya vuttaṃ katvā marati visaṅketova. Anuddissa
Pana sāsane ārocite yattakā dūtassa saṃvaṇṇanāya maranti
tattakā pāṇātipātā. Sace mātāpitaro maranti ānantariyampi
hoti. {176} Lekhāsaṃvaṇṇanāya. Lekhaṃ chindatīti paṇṇe vā
potthake vā akkharāni likhati yo satthaṃ vā āharitvā
papāte vā papatitvā aññehi vā aggippavesanaudakappavesanādīhi
upāyehi marati so idañcīdañca labhatīti vā tassa dhammo
hotīti vā. Etthāpi dukkaṭathullaccayapārājikā vuttanayeneva
veditabbā. Uddissa likhite pana yaṃ uddissa likhitaṃ
tasseva maraṇe pārājikaṃ. Bahū uddissa likhite yattakā maranti
tattakā pāṇātipātā. Mātāpitūnaṃ maraṇe ānantariyaṃ.
Anuddissa likhitepi eseva nayo. Bahū marantīti vipaṭisāre
uppanne taṃ potthakaṃ jhāpetvā vā yathā vā akkharāni na
paññāyanti tathā katvā muccati. Sace so parassa potthako
hoti uddissa likhito vā hotu anuddissa likhito vā
gahitaṭṭhāne ṭhapetvā muccati. Sace mūlena kīto hoti
potthakassāmikānaṃ potthakaṃ yesaṃ hatthato mūlaṃ gahitaṃ tesaṃ
mūlaṃ datvā muccati. Sace sambahulā maraṇavaṇṇaṃ likhissāmāti
ekajjhāsayā hutvā eko tālarukkhaṃ ārohitvā paṇṇaṃ
chindati eko āharati eko potthakaṃ karoti eko likhati eko
sace kaṇṭakalekhā hoti masiṃ makkheti masiṃ makkhetvā taṃ
potthakaṃ sajjetvā sabbeva sabhāyaṃ vā āpaṇe vā yattha vā
Pana lekhādassanakotuhalakā bahū sannipatanti tattha ṭhapenti. Taṃ
vācāpetvā 1- sace eko marati sabbesaṃ pārājikaṃ. Sace
bahukā maranti vuttasadisova nayo. Vipaṭisāre pana
uppanne taṃ potthakaṃ sace mañjusāya gopenti añño ca naṃ
disvā nīharitvā puna bahūnaṃ dasseti neva muccanti.
Tiṭṭhatu mañjusā sacepi taṃ potthakaṃ nadiyā vā samudde vā
khipanti vā dhovanti vā khaṇḍākhaṇḍaṃ vā chindanti aggimhi
vā jhāpenti yāva saṅghaṭitepi duddhote dujjhāpite vā
paṇṇe akkharāni paññāyanti tāva na muccanti. Yathā
pana akkharāni na paññāyanti tatheva kate muccantīti.
     Idāni thāvarappayogassa vibhāgadassanatthaṃ vuttesu
opātādimātikāniddesesu. Manussaṃ uddissa opātaṃ khanatīti itthannāmo
papatitvā marissatīti kañci manussaṃ uddisitvā yattha so ekako
vicarati tattha āvāṭaṃ khanati. Khanantassa tāva sacepi jātapaṭhaviṃ
khanati pāṇātipātassa payogattā payoge payoge dukkaṭaṃ.
Yaṃ uddissa khanati tassa dukkhuppattiyā thullaccayaṃ maraṇe
pārājikaṃ. Aññasmiṃ patitvā matepi anāpatti. Sace
anuddissa yokoci marissatīti khananto hoti yattakā
patitvā maranti tattakā pāṇātipātā ānantariyavatthūsu ca
ānantariyaṃ thullaccayapācittiyavatthūsu thullaccayapācittiyāni. Bahū
@Footnote: 1. vācetvā.
Tattha cetanā katamāya pārājikaṃ hotīti. Mahāaṭṭhakathāyaṃ tāva
vuttaṃ āvāṭaṃ gambhīrato ca āyāmavitthārato ca khanitvā pamāṇe
ṭhapetvā tacchetvā puñjitvā paṃsupacchiṃ uddharantassa sanniṭṭhāpikā
atthasādhikacetanā maggānantarasadisā. Sacepi vassasatassa accayena
patitvā avassaṃ maraṇakasatto hoti sanniṭṭhāpikacetanāyeva
pārājikanti. Mahāpaccariyaṃ pana saṅkhepaṭṭhakathāyañca imasmiṃ āvāṭe
patitvā marissatīti ekasmimpi kuddālappahāre dinne sace koci
tattha pakkhalito patitvā marati pārājikameva suttantikattherā pana
sanniṭṭhāpikacetanaṃ gaṇhantīti vuttaṃ. Eko opātaṃ khanitvā
asukannāma ānetvā idha pātetvā mārehīti aññaṃ āṇāpeti.
So taṃ pātetvā māreti ubhinnaṃ pārājikaṃ. Aññaṃ pātetvā
māreti sayaṃ patitvā marati añño attano dhammatāya patitvā
marati. Sabbattha visaṅketo hoti mūlaṭṭho muccati. Asuko asukaṃ
ānetvā idha māressatīti khatepi eseva nayo. Maritukāmā
idha marissantīti khanati. Ekassa maraṇe pārājikaṃ.
Bahunnaṃ maraṇe akusalarāsi. Mātāpitūnaṃ maraṇe ānantariyaṃ.
Thullaccayapācittiyavatthūsu thullaccayapācittiyāni. Yekeci
māretukāmā te idha pātetvā māressantīti khanati. Tattha
pātetvā mārenti. Ekasmiṃ mate pārājikaṃ. Bahūsu
akusalarāsi. Ānantariyādivatthūsu ānantariyādīni. Idha ca
arahantāpi saṅgahaṃ gacchanti. Purimanaye pana tesaṃ
Maritukāmatāya patanaṃ natthīti na saṅgayhanti. Dvīsupi nayesu
attano dhammatāya patitvā mate visaṅketo. Yekeci attano
verike ettha pātetvā māressantīti khanati. Tattha ca verikā
verike pātetvā mārenti. Ekasmiṃ mārite pārājikaṃ bahūsu
akusalarāsi mātari vā pitari vā arahante vā verikehi
ānetvā tattha mārite ānantariyaṃ attano dhammatāya matesu
visaṅketo. Yo pana maritukāmā vā amaritukāmā vā
māretukāmā vā amāretukāmā vā yekeci ettha patitā
vā pātitā vā marissantīti sabbathāpi anuddisseva khanati yo
yo marati tassa tassa maraṇena yathānurūpaṃ kammañca phusati
āpattiñca āpajjati. Sace gabbhinī patitvā sagabbhā marati
dve pāṇātipātā. Gabbhoyeva vinassati eko gabbho na
vinassati mātā marati ekoyeva. Corehi anubaddho
patitvā marati opātakhanakasseva pārājikaṃ. Corā tattha
pātetvā mārenti pārājikameva. Tattha patitaṃ bahi nīharitvā
mārenti pārājikameva. Kasmā. Opāte patitappayogena
gahitattā. Opātato nikkhamitvā tenevābādhena marati
pārājikameva. Bahūni vassāni atikkamitvā puna kupitena
tenevābādhena marati pārājikameva. Opāte patanapaccayā
uppannarogena gilānasseva añño rogo uppajjati opātarogo
balavataro hoti tena matepi opātakhanako na muccati.
Sace pacchā uppannarogo balavā hoti tena mate muccati.
Ubhohi mate na muccati. Opāte upapātikamanusso nibbattitvā
uttarituṃ asakkonto marati pārājikameva. Manussaṃ uddissa
khate yakkhādīsu patitvā matesu anāpatti. Yakkhādayo uddissa
khate manussādīsu marantesupi eseva nayo. Yakkhādayo uddissa
khanantassa pana khananepi tesaṃ dukkhuppattiyampi dukkaṭameva maraṇe
vatthuvaseneva thullaccayaṃ vā pācittiyaṃ vā. Anuddissa khate
opāte yakkharūpena vā petarūpena vā patati tiracchānarūpena
marati patanarūpañca pamāṇaṃ tasmā thullaccayanti upatissatthero.
Maraṇarūpaṃ pamāṇaṃ tasmā pācittiyanti pussadevatthero.
Tiracchānarūpena patitvā yakkharūpapetarūpena matepi eseva nayo.
Opātakhanako opātaṃ aññassa vikkīṇāti vā mudhā vā deti
yo yo patitvā marati tappaccayā tasseva āpatti ca
kammabandho ca yena laddho so niddosoti. Evaṃ patitā
uttarituṃ sakkontā na nassissanti suuddharā bhavissantīti taṃ
opātaṃ gambhīrataraṃ vā uttānataraṃ vā dīghataraṃ vā rassataraṃ vā
vitthataraṃ vā sambādhataraṃ vā karoti ubhinnampi āpatti ca
kammabandho ca. Bahū marantīti vipaṭisāre uppanne opātaṃ
paṃsunā pūreti. Sace koci paṃsumhi patitvā marati pūretvāpi
na muccati. Deve vassante kaddamo hoti tattha laggitvā
matepi rukkho vā patanto vāto vā vassodakaṃ vā paṃsuṃ harati
Kandamūlatthaṃ vā paṭhaviṃ khanantā tattha āvāṭaṃ karonti tattha sace
koci laggitvā vā patitvā vā marati mūlaṭṭho na muccati. Tasmiṃ
pana okāse mahantaṃ taḷākaṃ vā pokkharaṇiṃ vā kāretvā cetiyaṃ
vā patiṭṭhāpetvā bodhiṃ vā ropetvā āvāsaṃ vā sakaṭamaggaṃ
vā kārāpetvā muccati. Yadāpi thiraṃ katvā pūrite opāte
rukkhādīnaṃ mūlāni mūlehi saṃsibbitāni honti jātapaṭhavī jātā
tadāpi muccati. Sacepi nadī āgantvā opātaṃ harati evampi
muccatīti
                   ayaṃ tāva opātakathā.
     Opātasseva pana anulomesu pāsādīsupi yo tāva
pāsaṃ oḍeti ettha bajjhitvā sattā marissantīti avassaṃ
bajjhanakasattānaṃ vasena hatthā muttamatte pārājikānantariya-
thullaccayapācittiyāni veditabbāni. Uddissa kate yaṃ
uddissa oḍito tato aññesaṃ bandhane anāpatti. Pāse
mūlena vā mudhā vā dinnepi mūlaṭṭhasseva kammabandho. Sace
yena laddho so uggalitaṃ vā pāsaṃ saṇṭhapeti passena vā
gacchante disvā vatiṃ katvā sammukhe paveseti thaddhataraṃ vā
pāsayaṭṭhiṃ ṭhapeti daḷhataraṃ vā pāsarajjuṃ bandhati thirataraṃ
vā khāṇukaṃ ākoṭṭeti ubhopi na muccanti. Sace
vipaṭisāre uppanne pāsaṃ uggalāpetvā gacchati taṃ disvā
puna aññe saṇṭhapenti baddhā baddhā maranti mūlaṭṭho
Na muccati. Sace pana tena pāsayaṭṭhi sayaṃ akatā hoti
gahitaṭṭhāne ṭhapetvā muccati. Tattha jātakayaṭṭhiṃ chinditvā
muccati. Sayaṃ katayaṭṭhiṃ pana gopentopi na muccati. Yadi
hi taṃ añño gaṇhitvā pāsaṃ saṇṭhapeti tappaccayā
marantesu mūlaṭṭho na muccati. Sace taṃ jhāpetvā alātaṃ
katvā chaḍḍeti tena alātena pahāraṃ laddhā marantesupi na
muccati. Sabbaso pana jhāpetvā vā nāsetvā vā muccati.
Pāsarajjumpi aññehi vaṭṭitaṃ gahitaṭṭhāne ṭhapetvā muccati.
Rajjuke labhitvā sayaṃ vaṭṭitaṃ ubbaṭṭetvā vāke labhitvā
vaṭṭitaṃ hirāhiraṃ katvā muccati. Araññato pana sayaṃ vāke
āharitvā vaṭṭitaṃ gopentopi na muccati. Sabbaso pana
jhāpetvā vā nāsetvā vā muccati. Adūhalaṃ sajjento
catūsu pādesu adūhalamañcaṃ ṭhapetvā pāsāṇe āropeti payoge
payoge dukkaṭaṃ. Sabbasajjaṃ katvā hatthato muttamatte
avassaṃ ajjhottharitabbakasattānaṃ vasena uddissānuddissakānurūpena
pārājikādīni veditabbāni. Adūhale mūlena vā mudhā vā
dinnepi mūlaṭṭhasseva kammabandho. Sace yena laddhaṃ so patitaṃ
vā ukkhipati aññepi pāsāṇe āropetvā garukataraṃ vā
karoti passena vā gacchante disvā vatiṃ katvā adūhale
paveseti ubhopi na muccanti. Sace vipaṭisāre uppanne
adūhalaṃ pātetvā gacchati taṃ disvā añño saṇṭhapeti mūlaṭṭho
Na muccati. Pāsāṇe pana gahitaṭṭhāne ṭhapetvā adūhalapāde
ca pāsayaṭṭhiyaṃ vuttanayena gahitaṭṭhāne vā ṭhapetvā jhāpetvā
vā muccati. Sūlaṃ ropentassāpi sabbasajjaṃ katvā hatthato muttamatte
sūlamukhe patitvā avassaṃ maraṇakasattānaṃ vasena uddissānuddissānurūpato
pārājikādīni veditabbāni. Sūle mūlena vā mudhā vā
dinnepi mūlaṭṭhasseva kammabandho. Sace yena laddhaṃ so
ekappahāreneva marissantīti tikhiṇataraṃ vā karoti dukkhaṃ
marissantīti kuṇṭhataraṃ vā karoti uccanti sallakkhetvā nīcataraṃ
vā nīcanti sallakkhetvā uccataraṃ vā puna ropeti vaṅkaṃ
vā ujukaṃ atiujukaṃ vā īsakaṃ poṇaṃ karoti ubhopi na
muccanti. Sace pana aṭṭhāne ṭhitanti aññasmiṃ
ṭhāne ṭhapeti tañce māraṇatthāya ādito pabhūti pariyesitvā
kataṃ hoti mūlaṭṭho na muccati. Apariyesitvā pana katameva
labhitvā āropite mūlaṭṭho muccati. Vippaṭisāre uppanne
pāsayaṭṭhiyaṃ vuttanayena gahitaṭṭhāne vā ṭhapetvā jhāpetvā
vā muccati.
     {177} Apassene satthaṃ vāti ettha apassenannāma niccaparibhogo
mañco vā pīṭhaṃ vā apassenaphalakaṃ vā divāṭṭhāne nisīdantassa
apassenakatthambho vā tattha jātakarukkho vā caṅkame apassāya
tiṭṭhantassa ālambanarukkho vā ālambanaphalakaṃ vā sabbampetaṃ
apassanīyaṭṭhena apassenaṃ nāma. Tasmiṃ apassene yathā
Apassayantaṃ vijjhati vā chindati vā tathā katvā
vāsīpharasusattiārakaṇṭakādīnaṃ aññataraṃ satthaṃ ṭhapeti dukkaṭaṃ.
Dhuvaparibhogaṭṭhāne nirāsaṅkassa nisīdato vā nipajjato vā
apassayantassa vā satthasamphassapaccayā dukkhuppattiyā thullaccayaṃ
maraṇe pārājikaṃ. Tañce aññopi tassa verī bhikkhu
vihāracārikañcaranto disvā imassa maññe māraṇatthāya
imaṃ nikkhittaṃ sādhu suṭṭhu maratūti abhinandanto gacchati dukkaṭaṃ.
Sace pana sopi tattha evaṃ kate sukataṃ bhavissatīti
tikhiṇatarādikaraṇena kiñci kammaṃ karoti tassapi pārājikaṃ.
Sace pana aṭṭhāne ṭhitanti uddharitvā aññasmiṃ ṭhāne
ṭhapeti tadatthameva katvā ṭhapite mūlaṭṭho na muccati.
Pākatikaṃ labhitvā ṭhapitaṃ hoti muccati. Taṃ apanetvā aññaṃ
tikhiṇataraṃ ṭhapeti mūlaṭṭho muccateva.
     Visamakkhanepi. Yāva maraṇābhinandane dukkaṭaṃ tāva
eseva nayo. Sace pana sopi khuddakaṃ visamaṇḍalanti
sallakkhetvā mahantaṃ karoti mahantaṃ vā atitanukaṃ 1- hotīti
khuddakaṃ karoti tanukaṃ vā bahalaṃ bahalaṃ vā tanukaṃ karoti agginā
tāpetvā heṭṭhā vā upari vā sañcāreti tassapi pārājikaṃ.
Idaṃ aṭṭhāne ṭhitanti sabbameva tacchetvā puñchitvā aññasmiṃ
ṭhāne ṭhapeti. Attanā bhesajjāni yojetvā kate mūlaṭṭho na
@Footnote: 1. atimahanutaṃ.
Muccati attanā akate muccati. Sace pana so imaṃ visaṃ
atiparittanti aññampi ānetvā pakkhipati yassa visena marati
tassa pārājikaṃ. Sace ubhinnampi santakena marati ubhinnampi
pārājikaṃ. Imaṃ visaṃ nibbiriyanti taṃ apanetvā attano
visameva ṭhapeti tasseva pārājikaṃ mūlaṭṭho muccati.
     Dubbalaṃ vā karotīti mañcapīṭhaṃ aṭaniyā heṭṭhābhāge
chinditvā vidalehi vā rajjukehi vā yehi vītaṃ hoti te
vā chinditvā appāvasesameva katvā heṭṭhā āvudhaṃ nikkhipati.
Ettha patitvā marissatīti apassenaphalakādīnampi caṅkame
ālambanarukkhaphalakapariyosānānaṃ parabhāgaṃ chinditvā heṭṭhā āvudhaṃ
nikkhipati. Sobbhādīsu mañcaṃ vā pīṭhaṃ vā apassenaphalakaṃ vā ānetvā
ṭhapeti yathā tattha nisinnamatto vā apassenamatto 1- vā
patati. Sobbhādīsu vā sañcaraṇasetu hoti taṃ dubbalaṃ karoti.
Evaṃ karontassa karaṇe dukkaṭaṃ itarassa dukkhuppattiyā
thullaccayaṃ maraṇe pārājikaṃ. Bhikkhuṃ ānetvā sobbhādīnaṃ
taṭeva ṭhapeti disvā bhayena kampento patitvā marissatīti
dukkaṭaṃ. So tatheva patati. Dukkhuppattiyā thullaccayaṃ maraṇe
pārājikaṃ. Sayaṃ pāteti aññena pātāpeti añño avuttova
attano dhammatāya pāteti amanusso pāteti vātappahārena
patati attano dhammatāya patti sabbattha maraṇe pārājikaṃ.
@Footnote: 1. apassitamatto.
Kasmā. Tassa payogena sobbhāditaṭe ṭhitattā.
     Upanikkhipanaṃ nāma samīpe nikkhipanaṃ. Tattha yo iminā
asinā mato so dhanaṃ vā labhatītiādinā nayena maraṇavaṇṇaṃ
vā saṃvaṇṇetvā iminā maraṇatthikā marantu maraṇatthikā
mārentūti vā vatvā asiṃ upanikkhipati tassa upanikkhipane
dukkaṭaṃ. Maritukāmo vā tena attānaṃ paharatu māretukāmo
vā aññaṃ paharatu ubhayathāpi parassa dukkhuppattiyā upanikkhepakassa
thullaccayaṃ maraṇe pārājikaṃ. Anuddissa nikkhitte bahūnaṃ
maraṇe akusalarāsi pārājikādivatthūsu pārājikādīni. Vipaṭisāre
uppanne asiṃ gahitaṭṭhāne ṭhapetvā muccati. Kīṇitvā gahito
hoti asissāmikānaṃ asiṃ yesaṃ hatthato mūlaṃ gahitaṃ tesaṃ mūlaṃ
datvā muccati. Sace lohapiṇḍaṃ vā phālaṃ vā kuddālaṃ vā
gahetvā asi kārāpito hoti yaṃ bhaṇḍaṃ gahetvā kārito
tadeva katvā muccati. Sace kuddālaṃ gahetvā kāritaṃ vināsetvā
phālaṃ karoti phālena pahāraṃ labhitvā marantesupi pāṇātipātā
na muccati. Sace pana lohaṃ samuṭṭhāpetvā upanikkhipanatthameva
kārito hoti ārena ghaṃsitvā cuṇṇavicuṇṇaṃ katvā
vippakiṇṇe muccati. Sacepi saṃvaṇṇanāpotthako viya bahūhi
ekajjhāsayehi kato hoti potthake vuttanayeneva kammabandhavinicchayo
veditabbo. Esa nayo sattibhindīsu. Sūlalaguḷesu pāsayaṭṭhisadiso
vinicuchayo. Tathā pāsāṇe. Satthe asisadisova. Visaṃ vāti
Visaṃ upanikkhipantassa vatthuvasena uddissānuddissānurūpato
pārājikādivatthūsu pārājikādīni veditabbāni. Kīṇitvā ṭhapite
purimanayena paṭipākatikaṃ katvā muccati. Sayaṃ bhesajjehi yojite
avisaṃ katvā muccati. Rajjuyā pāsarajjusadisova vinicchayo.
     Bhesajje. Yo bhikkhu veribhikkhussa pajjarake vā visabhāgaroge
vā uppanne asappāyānipi sappiādīni sappāyānīti maraṇādhippāyo
deti aññaṃ vā kiñci kandamūlaphalaṃ. Tassa evaṃ bhesajjadāne
dukkaṭaṃ parassa dukkhuppattiyaṃ maraṇe ca thullaccayapārājikāni
ānantariyavatthumhi ānantariyanti veditabbaṃ.
     {178} Rūpūpahāre. Upasaṃharatīti paraṃ vā amanāparūpaṃ tassa
samīpe ṭhapeti 1- attanā vā yakkhapetādivesaṃ gahetvā tiṭṭhati.
Tassa upasaṃhāramatte dukkaṭaṃ. Parassa taṃ rūpaṃ disvā bhayuppattiyaṃ
thullaccayaṃ maraṇe pārājikaṃ. Sace pana tadeva rūpaṃ ekaccassa
manāpaṃ hoti alābhakena ca sussitvā marati visaṅketo.
Manāpiyepi eseva nayo. Tattha pana visesena itthīnaṃ purisarūpaṃ
purisānañca itthīrūpaṃ manāpaṃ. Taṃ alaṅkaritvā upasaṃharati
diṭṭhamattakameva karoti aticiraṃ passitumpi na deti. Itaro
alābhakena  sussitvā marati pārājikaṃ. Sace uttasitvā marati
visaṅketo. Atha pana uttasitvā vā alābhakena vāti
avicāretvā kevalaṃ passitvā marissatīti upasaṃharati uttasitvā
@Footnote: 1. ṭhapāpeti.
Vā sussitvā vā mate pārājikameva. Eteneva upāyena
saddūpasaṃhārādayopi veditabbā. Kevalaṃ hettha amanussasaddādayo
utrāsajanakā amanāpasaddā purisānaṃ itthīsaddamadhuragandhabbasaddādayo
cittassādakarā manāpasaddā himavante visarukkhānaṃ mūlādigandhā ca
kuṇapagandhā ca amanāpagandhā kāḷānusāriyādimūlagandhādayo
manāpagandhā paṭikūlamūlarasādayo amanāparasā apaṭikūlamūlarasādayo
manāparasā visaphassamahākucchuphassādayo amanāpaphoṭṭhabbā
cīnapaṭahaṃsapupphatulikaphassādayo manāpaphoṭṭhabbāti veditabbā. Dhammūpahāre
dhammoti desanādhammo veditabbo. Desanāvasena vā niraye ca
sagge ca vipattisampattibhedaṃ dhammārammaṇameva. Nerayikassāti
bhinnasaṃvarassa katapāpassa niraye nibbattanārahassa sattassa
pañcavidhabandhanakammakaraṇādinerayikakathaṃ katheti. Tañce sutvā so
uttasitvā marati kathikassa pārājikaṃ. Sace pana sutvāpi attano
dhammatāya marati anāpatti. Imaṃ sutvā evarūpaṃ na karissati
oramissati viramissatīti nirayakathaṃ katheti. Taṃ sutvā itaro
uttasitvā marati anāpatti. Saggakathanti devanāṭakādīnaṃ
nandanavanādīnañca sampattikathaṃ. Taṃ sutvā itaro saggādhimutto
sīghaṃ taṃ sampattiṃ pāpuṇitukāmo satthāharaṇavisakhādanaāhārūpaccheda-
assāsappassāsasannirundhanādīhi dukkhaṃ uppādeti kathikassa
thullaccayaṃ marati pārājikaṃ. Sace pana so sutvāpi yāvatāyukaṃ ṭhatvā
attano dhammatāya marati anāpatti. Imaṃ sutvā puññāni
Karissatīti katheti. Taṃ sutvā itaro adhimutto kālaṃ karoti
anāpatti.
    {179}  Ācikkhanāya. Puṭṭho bhaṇatīti bhante kathaṃ mato dhanaṃ
vā labhati sagge vā uppajjatīti evaṃ pucchito bhaṇati.
Anusāsaniyaṃ. Apuṭṭhoti evaṃ apucchito sāmaññeva bhaṇati.
     Saṅketakammanimittakammāni adinnādānakathāyaṃ vuttanayena
veditabbāni.



             The Pali Atthakatha in Roman Book 1 page 541-567. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=11370              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=11370              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7673              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2692              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2692              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]