ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Evaṃ mūlacchejjavasena daḷhaṃ katvā tatiyapārājike paññatte
aparampi anuppaññattatthāya maraṇavaṇṇasaṃvaṇṇanāvatthu udapādi.
Tassuppatti dīpanatthaṃ evañcidaṃ bhagavatātiādi vuttaṃ . {168} Tattha
paṭibaddhacittāti chandarāgena paṭibaddhacittā sārattā apekkhavantoti
attho. Maraṇavaṇṇaṃ saṃvaṇṇemāti jīvite ādīnavaṃ dassetvā
maraṇassa guṇaṃ vaṇṇema ānisaṃsaṃ dassemāti. Katakalyāṇotiādīsu
ayaṃ  padattho. Kalyāṇaṃ sucikammaṃ kataṃ tayāti tvaṃ kho
asi katakalyāṇo. Tathā kusalaṃ anavajjakammaṃ kataṃ tayāti
katakusalo. Maraṇakāle sampatte yā sattānaṃ uppajjati
bhayasaṅkhātā bhīrutā tato tāyanaṃ rakkhaṇakammaṃ kataṃ tayāti
katabhīruttāṇo. Pāpaṃ lāmakaṃ kammaṃ akataṃ tayāti akatapāpo.
Luddhaṃ 1- dāruṇaṃ dussīlyakammaṃ akataṃ tayāti akataluddho. Kibbisaṃ
sāhasiyakammaṃ lobhādikkilesussadaṃ akatantayāti akatakibbiso.
Kasmā idaṃ vuccati. Yasmā sabbappakārampi kataṃ tayā
kalyāṇaṃ akataṃ tayā pāpaṃ tena taṃ vadāma kiṃ tuyhaṃ iminā
rogābhibhūtattā lāmakena pāpakena dukkhabahulattā dukkhena
jīvitena matante jīvitā seyyoti tava maraṇaṃ jīvitā sundarataraṃ.
Kasmā. Yasmā ito tvaṃ kālakato katakālo hutvā kālaṃ
katvā maritvāti attho kāyassa bhedā .pe. Upapajjissasi
@Footnote: 1. luddaṃ.

--------------------------------------------------------------------------------------------- page533.

Evaṃ uppanno ca tattha dibbehi devaloke uppannehi pañcahi kāmaguṇehi manāpiyarūpādikehi pañcahi vatthukāmakoṭṭhāsehi samappito samaṅgibhūto paricāressasīti sampayutto samodhānagato hutvā itocīto ca carissasi viharissasi abhiramissasi vāti attho. {169} Asappāyānīti ahitāni avuḍḍhikarāni yāni khippameva jīvitakkhayaṃ pāpenti. {172} Sañciccāti ayaṃ sañcicca manussaviggahanti mātikāya vuttassa sañciccapadassa uddhāro. Tattha santi upasaggo tena saddhiṃ ussukkavacanametaṃ sañciccāti. Tassa sañcetetvā suṭṭhu cetetvāti attho. Yasmā pana yo sañcicca voropeti so jānanto sañjānanto hoti tañcassa voropanaṃ cecca abhivitaritvā vītikkamo hoti tasmā byañjane ādaraṃ akatvā atthameva dassetuṃ jānanto sañjānanto cecca abhivitaritvā vītikkamoti evamassa padabhājanaṃ vuttaṃ. Tattha jānantoti pāṇoti jānanto. Sañjānantoti jīvitā voropemīti sañjānanto. Teneva pāṇajānanākārena saddhiṃ jānantoti attho. Ceccāti vadhakacetanāvasena cetetvā pakappetvā. Abhivitaritvāti upakkamavasena maddanto nirāsaṅkacittaṃ pesetvā. Vītikkamoti evaṃ pavattassa yo vītikkamo ayaṃ sañciccasaddassa sikhāppatto atthoti vuttaṃ hoti. Idāni manussaviggahaṃ jīvitā voropeyyāti ettha vuttaṃ

--------------------------------------------------------------------------------------------- page534.

Manussattabhāvaṃ ādito paṭṭhāya dassetuṃ manussaviggaho nāmātiādimāha. Tattha gabbhaseyyakānaṃ vasena sabbasukhumaattabhāvadassanatthaṃ yaṃ mātu kucchisminti vuttaṃ. Paṭhamaṃ cittanti paṭisandhicittaṃ. Uppannanti jātaṃ. Paṭhamaṃ viññāṇaṃ pātubhūtanti idantasseva vevacanaṃ. Mātu kucchismiṃ paṭhamaṃ cittanti vacanenevettha sakalāpi pañcavokārapaṭisandhi dassitā hoti. Tasmā tañca paṭhamaṃ cittaṃ taṃsampayuttā ca tayo arūpakkhandhā tena sahanibbattañca kalalarūpanti ayaṃ sabbapaṭhamo manussaviggaho. Tattha kalalarūpanti itthīpurisānaṃ kāyavatthubhāvadasakavasena samattiṃsarūpāni napuṃsakānaṃ kāyavatthudasakavasena vīsati. Tattha itthīpurisānaṃ kalalarūpaṃ jātiuṇṇāya ekena aṃsunā uddhaṭatelabindumattaṃ hoti acchaṃ vippasannaṃ. Vuttañcetaṃ aṭṭhakathāyaṃ tilatelassa yathā bindu sappimaṇḍo anāvilo evaṃ vaṇṇapaṭibhāgaṃ kalalarūpanti pavuccatīti. Evaṃ parittakaṃ vatthuṃ ādiṃ katvā pakatiyā vīsavassasatāyukassa sattassa yāva maraṇakālā etthantare anupubbena vuḍḍhippatto attabhāvo eso manussaviggaho nāma. Jīvitā voropeyyāti kalalakālepi tāpanamaddanehi vā bhesajjasampādanena vā tato vā uddhampi tadanurūpena upakkamena jīvitā viyojeyyāti attho. Yasmā pana jīvitā voropanaṃ nāma atthato jīvitindriyapacchedanameva hoti tasmā etassa padabhājane jīvitindriyaṃ upacchindati

--------------------------------------------------------------------------------------------- page535.

Uparodheti santatiṃ vikopetīti vuttaṃ. Tattha jīvitindriyassa paveṇighaṭanaṃ upacchindanto uparodhento ca jīvitindriyaṃ upacchindati uparodhetīti vuccati. Svāyamattho santatiṃ vikopetīti padena dassito. Vikopetīti viyojeti. Tattha duvidhaṃ jīvitindriyaṃ rūpajīvitindriyañca arūpajīvitindriyañca. Tesu arūpajīvitindriye upakkamo natthi taṃ voropetuṃ na sakkā. Rūpajīvitindriye pana atthi taṃ voropetuṃ sakkā. Taṃ pana voropento arūpajīvitindriyampi voropeti. Teneva hi saddhiṃ taṃ nirujjhati tadāyattavuttito. Taṃ pana voropento kiṃ atītaṃ voropeti anāgataṃ paccuppannanti. Neva atītaṃ na anāgataṃ. Tesu hi ekaṃ niruddhamekamanuppannanti ubhayampi asantaṃ asantattā upakkamo natthi upakkamassa natthitāya ekampi voropetuṃ na sakakā. Vuttampi cetaṃ atīte cittakkhaṇe jīvittha na jīvati na jīvissati anāgate cittakkhaṇe jīvissati na jīvittha na jīvati paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissatīti 1-. Tasmā yattha jīvati tattha upakkamo yuttoti paccuppannaṃ voropeti. Paccuppannañca nāmetaṃ khaṇapaccuppannaṃ santatipaccuppannaṃ addhāpaccuppannanti tividhaṃ. Tattha khaṇapaccuppannaṃ nāma uppādajarābhaṅgasamaṅgi taṃ voropetuṃ na sakkā. Kasmā. Sayameva nirujjhanato. Santatipaccuppannannāma @Footnote: 1. khu. mahā. 29/48.

--------------------------------------------------------------------------------------------- page536.

Sattaṭṭhajavanavāramattaṃ sabhāgasantativasena pavattitvā nirujjhanakaṃ yāvatā uṇhato āgantvā ovarakaṃ pavisitvā nisinnassa andhakāraṃ hoti sītato vā āgantvā ovarake nisinnassa yāva visabhāgautupātubhāvena purimako utu na paṭipassambhati etthantare santatipaccuppannanti vuccati. Paṭisandhito pana yāva cuti etaṃ addhāpaccuppannaṃ nāma. Tadubhayampi voropetuṃ sakkā. Kathaṃ. Tasmiṃ hi upakkame kate laddhūpakkamaṃ jīvitadasakaṃ nirujjhamānaṃ dubbalassa parihīnavegassa santānassa paccayo hoti tato santatipaccuppannaṃ vā addhāpaccuppannaṃ vā yathā paricchinnaṃ kālaṃ appatvā antarāva nirujjhati evaṃ tadubhayampi voropetuṃ sakkā. Tasmā tadeva sandhāya santatiṃ vikopetīti idaṃ vuttanti veditabbaṃ. Imassa panatthassa āvibhāvatthaṃ pāṇo veditabbo pāṇātipāto veditabbo pāṇātipātī veditabbo pāṇātipātassa payogo veditabbo. Tattha pāṇoti vohārato satto paramatthato jīvitindriyaṃ. Jīvitindriyaṃ hi atipātento pāṇamatipātetīti vuccati. Taṃ vuttappakārameva. Pāṇātipātoti yāya cetanāya jīvitindriyūpacchedakaṃ payogaṃ samuṭṭhāpeti sā vadhakacetanā pāṇātipātoti vuccati. Pāṇātipātīti vuttacetanāsamaṅgipuggalo daṭṭhabbo. Pāṇātipātassa payogoti pāṇātipātassa chappayogā sāhatthiko āṇattiko nissaggiyo thāvaro vijjāmayo iddhimayoti. Tattha sāhatthikoti sayaṃ mārentassa kāyena vā kāyapaṭibaddhena vā

--------------------------------------------------------------------------------------------- page537.

Paharaṇaṃ. Āṇattikoti aññaṃ āṇāpentassa evaṃ vijjhitvā vā paharitvā vā mārehīti āṇāpanaṃ. Nissaggiyoti dūre ṭhitaṃ māretukāmassa kāyena vā kāyapaṭibaddhena vā ususattiyantapāsāṇādīnaṃ nissajjanaṃ. Thāvaroti asaṃhārimena upakaraṇena māretukāmassa opātaapassenaupanikkhipanabhesajjasaṃvidhānaṃ. Te cattāropi parato pālivaṇṇanāyameva vitthārato āvibhavissanti. Vijjāmayaiddhimayā pana pāliyaṃ anāgatā. Te evaṃ veditabbā. Saṅkhepato hi māraṇatthaṃ vijjāparijappanaṃ vijjāmayo payogo. Aṭṭhakathāsu pana katamo vijjāmayo payogo āthabbanikā athabbanaṃ payojenti nagare vā ruddhe saṅgāme vā paccupaṭṭhite paṭisedhāya paccatthikesu paccāmittesu ītiṃ uppādenti upaddavaṃ uppādenti rogaṃ uppādenti pajjarakaṃ uppādenti sūcikaṃ karonti pakkhandiyaṃ karonti evaṃ āthabbanikā athabbanaṃ payojenti vijjādharā vijjaṃ parivattetvā nagare vā ruddhe .pe. Pakkhandiyaṃ karontīti evaṃ vijjāmayaṃ payogaṃ dassetvā āthabbanikehi ca vijjādharehi ca māritānaṃ bahūni vatthūni vuttāni. Kintehi. Idaṃ hettha lakkhaṇaṃ māraṇatthaṃ vijjāparijappanaṃ vijjāmayo payogoti. Kammavipākajāya iddhiyā payojanaṃ iddhimayo payogo. Kammavipākajiddhi ca nāmesā nāgānaṃ nāgiddhi supaṇṇānaṃ supaṇṇiddhi yakkhānaṃ yakkhiddhi devānaṃ deviddhi rājūnaṃ rājiddhīti bahuvidhā. Tattha diṭṭhadaṭṭhaphuṭṭhavisānaṃ nāgānaṃ disvā ḍaṃsitvā

--------------------------------------------------------------------------------------------- page538.

Phusitvā parūpaghātakaraṇe nāgiddhi veditabbā. Supaṇṇānaṃ mahāsamuddato dvattiṃsabyāmasatappamāṇanāguddharaṇe supaṇṇiddhi veditabbā. Yakkhā pana neva āgacchantā na paharantā dissanti tehi pahatasattā pana tasmiṃyeva ṭhāne maranti tatra tesaṃ yakkhiddhi veditabbā. Vessavaṇassa sotāpannakālato pubbe nayanāvudhena 1- olokitakumbhaṇḍānaṃ maraṇe aññesañca devānaṃ yathāsakaṃ iddhānubhāve deviddhi veditabbā. Rañño cakkavattissa saparisassa ākāsagamanādīsu asokassa heṭṭhā upari ca yojane āṇappavattanādīsu piturañño ca sīhalanarindassa dāḍhākoṭṭanena cūḷasumanakuṭumbiyamāraṇe rājiddhi daṭṭhabbāti. Keci pana puna caparaṃ bhikkhave samaṇo vā brāhmaṇo vā iddhimā cetovasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasānupekkhitā hoti aho vatāyaṃ taṃ kucchigataṃ gabbhaṃ na sotthinā abhinikkhameyyāti evampi bhikkhave kulumbhassa 2- upaghāto hotītiādikāni suttāni dassetvā bhāvanāmayiddhiyāpi parūpaghātakammaṃ vadanti saha parūpaghātakaraṇena ca ādittagharūparikkhittassa udakaghaṭassa bhedanamiva iddhivināsanañca icchanti. Taṃ tesaṃ icchāmattameva. Kasmā. Yasmā kusalavedanāvitakkaparittattikehi na sameti. Kathaṃ. Ayaṃ hi bhāvanāmayiddhi nāma kusalattike kusalā ceva abyākatā ca pāṇātipāto akusalo vedanāttike @Footnote: 1. vicāretabbamidaṃ sakkassa vajirāvudhaṃ vessavaṇṇassa gadāvudhaṃ @ yamassa nayanāvudhaṃ āḷavakassa dussāvudhanti vuttattā. @2. kulumubhassāti gabbhassa kulasseva vā. kaṭumbassāti vuttaṃ hotīti ṭīkā.

--------------------------------------------------------------------------------------------- page539.

Adukkhamasukhasampayuttā pāṇātipāto dukkhasampayutto vitakkattike avitakkāvicārā pāṇātipāto savitakko savicāro parittattike mahaggatā pāṇātipāto parittoti. Satthahārakaṃ vāssa pariyeseyyāti ettha. Haratīti hārakaṃ. Kiṃ harati. Jīvitaṃ. Athavā haritabbanti hārakaṃ. Upanikkhipitabbanti attho. Satthañca taṃ hārakañcāti satthahārakaṃ. Assāti manussaviggahassa. Pariyeseyyāti yathā labhati tathā kareyya. Upanikkhipeyyāti attho. Etena thāvarappayogaṃ dasseti. Itarathāpi pariyiṭṭhamatteneva pārājiko bhaveyya. Na cetaṃ yuttaṃ. Pāliyampana sabbaṃ byañjanaṃ anādiyitvā yaṃ ettha thāvarappayogasaṅgahitaṃ satthaṃ tadeva dassetuṃ asiṃ vā .pe. Rajjuṃ vāti padabhājane vuttaṃ. Tattha satthanti vuttāvasesaṃ yaṅkiñci samukhaṃ veditabbaṃ. Laguḷapāsāṇavisarajjūnañca jīvitavināsanabhāvato satthasaṅgaho veditabbo. Maraṇavaṇṇaṃ vāti ettha. Yasmā kiṃ tuyhaṃ iminā pāpakena dujjīvitena yo tvaṃ na labhasi paṇītāni bhojanāni bhuñjituntiādinā nayena jīvite ādīnavaṃ dassentopi tvaṃ khosi upāsaka katakalyāṇo .pe. Akatantayā pāpaṃ matante jīvitā seyyo ito tvaṃ kālakato .pe. Paricārissasi 1- accharāparivuto nandanavane sukhappatto viharissasītiādinā nayena maraṇavaṇṇaṃ bhaṇantopi maraṇavaṇṇameva @Footnote: 1. paricāressatīti pāli.

--------------------------------------------------------------------------------------------- page540.

Saṃvaṇṇeti. Tasmā dvidhā bhinditvā padabhājanaṃ vuttaṃ jīvite ādīnavaṃ dasseti maraṇe vaṇṇaṃ bhaṇatīti. Maraṇāya vā samādapeyyāti maraṇatthāya upāyaṃ gāhāpeyya. Satthaṃ vā āharātiādīsu ca yampi na vuttaṃ sobbhe vā papata narake vā papātātiādi taṃ sabbaṃ parato vuttanayattā atthato vuttamevāti veditabbaṃ. Na hi sakkā sabbaṃ sarūpeneva vattuṃ. Iti cittamanoti iti citto iti mano. Matante jīvitā seyyoti ettha vuttamaraṇacitto maraṇamanoti attho. Yasmā panettha mano cittassa atthadīpanatthaṃ vutto atthato panetaṃ ubhayampi ekameva tasmā tassa atthato abhedaṃ dassetuṃ yaṃ cittaṃ taṃ mano yaṃ mano taṃ cittanti vuttaṃ. Itisaddaṃ pana uddharitvāpi na tāva attho vutto. Cittasaṅkappoti imasmiṃ pade adhikāravasena itisaddo āharitabbo. Idaṃ hi iticittasaṅkappoti evaṃ avuttampi adhikārato vuttameva hotīti veditabbaṃ. Tathā hissa tameva atthaṃ dassento maraṇasaññītiādimāha. Yasmā cettha saṅkappoti na idaṃ vitakkassa nāmaṃ athakho saṃvidahanamattassetaṃ adhivacanaṃ tañca saṃvidahanaṃ imasmiṃ atthe saññācetanādhippāyehi saṅgahaṃ gacchati tasmā citto nānappakārako saṅkappo assāti cittasaṅkappoti evamattho daṭṭhabbo. Tathā hissa padabhājanampi saññācetanādhippāyavasena vuttaṃ. Ettha ca adhippāyoti vitakko veditabbo.

--------------------------------------------------------------------------------------------- page541.

Uccāvacehi ākārehīti mahantāmahantehi upāyehi. Tattha maraṇavaṇṇasaṃvaṇṇane tāva jīvite ādīnavadassanavasena avacākāratā maraṇavaṇṇabhaṇanavasena uccākāratā veditabbā. Samādapane pana muṭṭhijānunipphoṭanādīhi maraṇasamādapanavasena uccākāratā ekato bhuñjantassa nakhe visaṃ pakkhipitvā maraṇādisamādapanavasena avacākāratā veditabbā. Sobbhe vā narake vā papāte vāti ettha sobbho nāma samantato chinnataṭo gambhīro āvāṭo 1-. Narako nāma tattha tattha phalantiyā bhūmiyā sayameva nibbattā mahādarī yattha hatthīpi patanti corāpi nilīnā tiṭṭhanti. Papātoti pabbatantare vā thalantare vā ekato chinno hoti. Purime upādāyāti methunaṃ dhammaṃ paṭisevitvā adinnañca ādiyitvā pārājikaṃ āpattiṃ āpanne puggale upādāya. Sesaṃ pubbe vuttanayattā uttānatthattā ca pākaṭamevāti.


             The Pali Atthakatha in Roman Book 1 page 532-541. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=11167&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=11167&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7558              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2602              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2602              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]